Followers

Friday, September 18, 2015

GaneshNyasaha(Ganesh stotra.23)





GaneshNyasaha(Ganesh stotra.23)



https://youtu.be/S6019R1UAbY



॥ श्रीगणेशन्यासः ॥

श्री गणेशाय नमः ॥

आचम्य, प्राणायामं सङ्कल्पं च कृत्वा , दक्षिणहस्ते
वक्रतुण्डाय नमः ।
वामहस्ते शूर्पकर्णाय नमः ।
ओष्ठे विघ्नेशाय नमः ।
अधरोष्ठे चिन्तामणये नमः ।
सम्पुटे गजाननाय नमः ।
दक्षिणपादे लम्बोदराय नमः ।
वामपादे एकदन्ताय नमः ।
शिरसि एकदन्ताय नमः ।
चिबुके ब्रह्मणस्पतये नमः ।
दक्षिणनासिकायां विनायकाय नमः ।
वामनासिकायां ज्येष्ठराजाय नमः ।
दक्षिणनेत्रे विकटाय नमः ।
वामनेत्रे कपिलाय नमः ।
दक्षिणकर्णे धरणीधराय नमः ।
वामकर्णे आशापूरकाय नमः ।
नाभौ महोदराय नमः ।
हृदये धूम्रकेतवे नमः ।
ललाटे मयूरेशाय नमः ।
दक्षिणबाहौ स्वानन्दवासकारकाय नमः ।
वामबाहौ सच्चित्सुखधाम्ने नमः ॥

इति मुद्गलपुराणोक्‍तो गणेशन्यासः समाप्त ॥


Ganesh Nyasaha
Ganesh Nyasaha is in Sanskrit. Nyasa means to bow. Here each part of the body of God Ganesh is very pious and holy to his devotees. Hence devotee take a pious name of God Ganesh each time and says he is bowing to his right hand, then another name and says he is bowing to God's left hand.then he repeats with some anther name for feet Lett and right, eyes left and right, ears left and right and so on. Nyasa is performed after Aachaman and Pranayam.

No comments:

Post a Comment