Followers

Sunday, September 20, 2015

16 names of radha(Radha nam 8)


16 names of radha(Radha nam 8)
https://youtu.be/qCWkfAMRCM0

==

॥ राधाषोडशनामवर्णनम् ॥

श्रीनारायण उवाच ।
राधा रासेश्वरी रासवासिनी रसिकेश्वरी ।
कृष्णप्राणाधिका कृष्णप्रिया कृष्णस्वरूपिणी ॥ १॥

कृष्णवामाङ्गसम्भूता परमान्दरूपिणी ।
कृष्णा वृन्दावनी वृन्दा वृन्दावनविनोदिनी ॥ २॥

चन्द्रावली चन्द्रकान्ता शतचन्द्रप्रभानना ।
नामान्येतानि साराणि तेषामभ्यन्तराणि च ॥ ३॥

राधेत्येवं च संसिद्धौ राकारो दानवाचकः ।
स्वयं निर्वाणदात्री या सा राधा परिकीर्तिता ॥ ४॥

रासेसेश्वरस्य पत्नीयं तेन रासेश्वरी स्मृता ।
रासे च वासो यस्याश्च तेन सा रासवासिनी ॥ ५॥

सर्वासां रसिकानां च देवीनामीश्वरी परा ।
प्रवदन्ति पुरा सन्तस्तेन तां रसिकेश्वरीम् ॥ ६॥

प्राणाधिका प्रेयसी सा कृष्णस्य परमात्मनः ।
कृष्णप्राणाधिका सा च कृष्णेन परिकीर्तिता ॥ ७॥

कृष्णास्यातिप्रिया कान्ता कृष्णो वास्याः प्रियः सदा ।
सर्वैर्देवगणैरुक्‍ता तेन कृष्णप्रिया स्मृता ॥ ८॥

कृष्णरूपं संनिधातुं या शक्‍ता चावलीलया ।
सर्वांशैः कृष्णसदृशी तेन कृष्णस्वरूपिणी ॥ ९॥

वामाङ्गार्धेन कृष्णस्य या सम्भूता परा सती ।
कृष्णवामाङ्गसम्भूता तेन कृष्णेन कीर्तिता ॥ १०॥

परमानन्दराशिश्च स्वयं मूर्तिमती सती ।
श्रुतिभिः कीर्तिता तेन परमानन्दरूपिणी ॥ ११॥

कृषिर्मोक्षार्थवचनो न एतोत्कृष्टवाचकः ।
आकारो दातृवचनस्तेन कृष्णा प्रकीर्तिता ॥ १२॥

अस्ति वृन्दावनं यस्यास्तेन वृन्दावनी स्मृता ।
वृन्दावनस्याधिदेवी तेन वाथ प्रकीर्तिता ॥ १३॥

सङ्घःसखीनां वृन्दः स्यादकारोऽप्यस्तिवाचकः ।
सखिवृन्दोऽस्ति यस्याश्च सा वृन्दा परिकीर्तिता ॥ १४॥

वृन्दावने विनोदश्च सोऽस्या ह्यस्ति च तत्र वै ।
वेदा वदन्ति तां तेन वृन्दावनविनोदिनीम् ॥ १५॥

नखचन्द्रावली वक्त्रचन्द्रोऽस्ति यत्र सन्ततम् ।
तेन चन्द्रवली सा च कृष्णेन परिकीर्तिता ॥ १६॥

कान्तिरस्ति चन्द्रतुल्या सदा यस्या दिवानिशम् ।
सा चन्द्रकान्ता हर्षेण हरिणा परिकीर्तिता ॥ १७॥

शरच्चन्द्रप्रभा यस्स्याश्चाननेऽस्ति दिवानिशम् ।
मुनिना कीर्तीता तेन शरच्चन्द्रप्रभानना ॥ १८॥

इदं षोडशनामोक्‍तमर्थव्याख्यानसंयुतम् ॥

नारायणेन यद्दत्तं ब्रह्मणे नाभिपङ्कजे।
ब्रह्मणा च पुरा दत्तं धर्माय जनकाय मे ॥ १९॥

धर्मेण कृपया दत्तं मह्यमादित्यपर्वणि ।
पुष्करे च महातीर्थे पुण्याहे देवसंसदि॥

राधाप्रभावप्रस्तावे सुप्रसन्नेन चेतसा ॥ २०॥

इदं स्तोत्रं महापुण्यं तुभ्यं दत्तं मया मुने ।
निन्दकायावैष्णवाय न दातव्यं महामुने ॥ २१॥

यावज्जीवमिदं स्तोत्रं त्रिसन्ध्यं यः पठेन्नरः ।
राधामाधवयोः पादपद्मे भक्‍तिर्भवेदिह ॥ २२॥

अन्ते लभेत्तयोर्दास्यं शश्वत्सहचरो भवेत् ।
अणिमादिकसिधिं च सम्प्राप्य नित्यविग्रहम् ॥ २३॥

व्रतदानोपवाइश्च सर्वैर्नियमपूर्वकैः ।
चतुर्णां चैव वेदानां पाठैः सर्वार्थसंयुतैः ॥ २४॥

सर्वेषां यज्ञतीर्थानां करणैर्विधिवोधितः ।
प्रदक्षिणेन भुमेश्च कृत्स्नाया एव सप्तधा ॥ २५॥

शरणागतरक्षायामज्ञानां ज्ञानदानतः ।
देवानां वैष्णवानां च दर्शनेनापि यत् फलम् ॥ २६॥

तदेव स्तोत्रपाठस्य कलां नार्हति षोडशीम् ।
स्तोत्रस्यास्य प्रभावेण जीवन्मुक्‍तो भवेन्नरः ॥ २७॥

इति श्रीब्रह्मवैवर्ते श्रीनारायणकृतं राधाषोडशनाम वर्णनम् ॥


1. Radha – She who is the bestower of ultimate divine bliss.
2. Rasesvari – She Who is the Goddess of the rasa dance.
3. Rasa Vasini – She Who always lives with the rasa dance.
4. Rasikesvari – She Who is the Goddess of those who relish divine mellows.
5. Krsna Pranadhika – She Who is dearer to Krishna than His own life.
6. Krsna Priya – She Who is Krishna's most dearly beloved companion.
7. Krsna Svarupini – She Whose form resembles Krishna is so many ways.
8. Krsna Vamanga Sambhuta – She Who is generated from Krishna left side.
9. Paramananda Rupini – She Who is the personification of supreme ecstasy.
10. Krsna – She Who bestows the best form of supreme liberation.
11. Vrindavani – She Who lives in Vrindavana.
12. Vrinda – She Who always lives in the company of Her girlfriends.
13. Vrindavana Vinodini – She Who enjoys many pleasures in Vrindavana.
14. Chandravali – She Whose form has many moons.
15. Chandra Kamta – She Who effulgence is like the moon.
16. Sarach Chandra Prabhanana – She Whose face glows like the full moon of August.


No comments:

Post a Comment