Followers

Saturday, September 12, 2015

GANESH PRATAH SMARAN STOTRA(GANESH STOTRA.2)





GANESH PRATAH SMARAN STOTRA(GANESH STOTRA.2)

http://youtu.be/SPC9AzUNPpo

=========


श्रीगणेशस्य
 
प्रातः स्मरामि गणनाथमनाथबन्धुं
सिन्दूरपूरपरिशोभितगण्डयुग्मं।
उद्दण्डविघ्नपरिखण्डनचण्डदण्ड-
माखण्डलादिसुरनायकबृन्दवन्द्यम् ॥१॥
प्रातर्नमामि चतुराननवन्द्यमान-
मिच्छानुकूलमखिलं च फलं ददानम्।
तं तुन्दिलं द्विरसनाधिपयज्ञसूत्रं
पुत्रं विलासचतुरं शिवयोः शिवाय ॥२॥
प्रार्भजाम्यभयदं खलु भक्तशोक-
दावानलं गणविभुं रकुञ्जरास्यम्।
अज्ञानकाननविनाशनहव्यवाह-
मुत्साहवर्धनमहं सुतमीश्वरस्य ॥३॥
श्लोकत्रयमिदं पुण्यं सदा साम्राज्यदायकम्।
प्रातरुत्थाय सततं यः पठेत्प्रयतः पुमान् ॥४॥
=======

http://youtu.be/52268myzQ_o

===
 

sHri gaNEsha PrAtaH smaraNam

prAtaH smarAmi gaNanAtham anAtha bandhuM

sindUrapUra parishObhita ganDayugmam
uddanDa vighnaparikhanDana chanDadanDam
AkhanDalAdi suranAyankavRunda vandyam   1
prAtarnamAmi chaturAnana vandyamAnam

icChAnukUlam akhilaM cha varaM dadAnam
taM tundilaM dvirasanAdhipa yagnasUtraM
putraM vilAsachaturaM shivayOH shivAya   2
prAtar bhajAmya bhayadaM khalu bhaktashOka

dAvAnalaM gaNavibhuM varakunjarAsyam
agnAnakAnana vinAshanahavyavAham
utsAhavardhananmahaM sutamIshvarasaya   3
shlOka trayamidaM puNyaM sadA sAmrAjyadAyakam
prAtarutthAya satataM yaH paThEt prayataH pumAn
iti shrigaNEsha prAtaHsmaramNam
–OR

Om pratah smarami gana nadha manadha bandhum

Sindhura pura parisobhita ganda yugmam
Uddhanda vighna pari khandhana chanda dandam
Akhanda ladi suranayaka brunda vandhyam
Om pratar namami chatura nana vandhya manam

Icchhanu kula makhilancha varam dadanam
Tam tundhilam dwirasana dhipa yajna sutram
Putram vilasa chaturam sivayo sivaya
Om pratar bhajamyabhyu dayam khalu bhakta sokam

Davanalam gana vibhum vara kunja rasyam
Ajnana kanana vinasana havya vaham
Utsaha vardhana maham suta miswarasya
Phala Srutihi

Slokatraya midam punyam sada samrajya dayakam
Prata rutthaya satatam yah pathet prayatah puman

iti shrigaNEsha prAtaHsmaramNam
====


http://youtu.be/dH3saKesjSI

==========

:

No comments:

Post a Comment