Followers

Sunday, September 13, 2015

GANESH SAHASRANAAM {1008 Names}(Ganesh stotra .15)




GANESH SAHASRANAAM {1008 Names}(Ganesh stotra .15)

https://youtu.be/KllbSiBdxaA

==

Ganesh Sahasranamavali by Anup Jalota & Suresh Wadkar 

 https://youtu.be/aaix7WzAlpA

 





॥ श्रीगणपतिसहस्रनामावली ॥

ॐ गणेश्वराय नमः
ॐ गणक्रीडाय नमः
ॐ गणनाथाय नमः
ॐ गणाधिपाय नमः
ॐ एकदंष्ट्राय नमः
ॐ वक्रतुण्डाय नमः
ॐ गजवक्त्राय नमः
ॐ महोदराय नमः
ॐ लम्बोदराय नमः
ॐ धूम्रवर्णाय नमः
ॐ विकटाय नमः
ॐ विघ्ननायकाय नमः
ॐ सुमुखाय नमः
ॐ दुर्मुखाय नमः
ॐ बुद्धाय नमः
ॐ विघ्नराजाय नमः
ॐ गजाननाय नमः
ॐ भीमाय नमः
ॐ प्रमोदाय नमः
ॐ आमोदाय नमः
ॐ सुरानन्दाय नमः
ॐ मदोत्कटाय नमः
ॐ हेरम्बाय नमः
ॐ शम्बराय नमः
ॐ शम्भवे नमः
ॐ लम्बकर्णाय नमः
ॐ महाबलाय नमः
ॐ नन्दनाय नमः
ॐ अलम्पटाय नमः
ॐ अभीरवे नमः
ॐ मेघनादाय नमः
ॐ गणञ्जयाय नमः
ॐ विनायकाय नमः
ॐ विरूपाक्षाय नमः
ॐ धीरशूराय नमः
ॐ वरप्रदाय नमः
ॐ महागणपतये नमः
ॐ बुद्धिप्रियाय नमः
ॐ क्षिप्रप्रसादनाय नमः
ॐ रुद्रप्रियाय नमः
ॐ गणाध्यक्षाय नमः
ॐ उमापुत्राय नमः
ॐ अघनाशनाय नमः
ॐ कुमारगुरवे नमः
ॐ ईशानपुत्राय नमः
ॐ मूषकवाहनाय नमः
ॐ सिद्धिप्रियाय नमः
ॐ सिद्धिपतये नमः
ॐ सिद्धये नमः
ॐ सिद्धिविनायकाय नमः
ॐ अविघ्नाय नमः
ॐ तुम्बुरवे नमः
ॐ सिंहवाहनाय नमः
ॐ मोहिनीप्रियाय नमः
ॐ कटङ्कटाय नमः
ॐ राजपुत्राय नमः
ॐ शालकाय नमः
ॐ सम्मिताय नमः
ॐ अमिताय नमः
ॐ कूष्माण्ड सामसम्भूतये नमः
ॐ दुर्जयाय नमः
ॐ धूर्जयाय नमः
ॐ जयाय नमः
ॐ भूपतये नमः
ॐ भुवनपतये नमः
ॐ भूतानां पतये नमः
ॐ अव्ययाय नमः
ॐ विश्वकर्त्रे नमः
ॐ विश्वमुखाय नमः
ॐ विश्वरूपाय नमः
ॐ निधये नमः
ॐ घृणये नमः
ॐ कवये नमः
ॐ कवीनामृषभाय नमः
ॐ ब्रह्मण्याय नमः
ॐ ब्रह्मणस्पतये नमः
ॐ ज्येष्ठराजाय नमः
ॐ निधिपतये नमः
ॐ निधिप्रियपतिप्रियाय नमः
ॐ हिरण्मयपुरान्तःस्थाय नमः
ॐ सूर्यमण्डलमध्यगाय नमः
ॐ कराहतिविध्वस्तसिन्धुसलिलाय नमः
ॐ पूषदन्तभिदे नमः
ॐ उमाङ्ककेलिकुतुकिने नमः
ॐ मुक्तिदाय नमः
ॐ कुलपालनाय नमः
ॐ किरीटिने नमः
ॐ कुण्डलिने नमः
ॐ हारिणे नमः
ॐ वनमालिने नमः
ॐ मनोमयाय नमः
ॐ वैमुख्यहतदैत्यश्रिये नमः
ॐ पादाहतिजितक्षितये नमः
ॐ सद्योजातस्वर्णमुञ्जमेखलिने नमः
ॐ दुर्निमित्तहृते नमः
ॐ दुःस्वप्नहृते नमः
ॐ प्रसहनाय नमः
ॐ गुणिने नमः
ॐ नादप्रतिष्ठिताय नमः
ॐ सुरूपाय नमः ॥ १००॥

ॐ सर्वनेत्राधिवासाय नमः
ॐ वीरासनाश्रयाय नमः
ॐ पीताम्बराय नमः
ॐ खण्डरदाय नमः
ॐ खण्डेन्दुकृतशेखराय नमः
ॐ चित्राङ्कश्यामदशनाय नमः
ॐ भालचन्द्राय नमः
ॐ चतुर्भुजाय नमः
ॐ योगाधिपाय नमः
ॐ तारकस्थाय नमः
ॐ पुरुषाय नमः
ॐ गजकर्णाय नमः
ॐ गणाधिराजाय नमः
ॐ विजयस्थिराय नमः
ॐ गजपतिर्ध्वजिने नमः
ॐ देवदेवाय नमः
ॐ स्मरप्राणदीपकाय नमः
ॐ वायुकीलकाय नमः
ॐ विपश्चिद् वरदाय नमः
ॐ नादोन्नादभिन्नबलाहकाय नमः
ॐ वराहरदनाय नमः
ॐ मृत्युञ्जयाय नमः
ॐ व्याघ्राजिनाम्बराय नमः
ॐ इच्छाशक्तिधराय नमः
ॐ देवत्रात्रे नमः
ॐ दैत्यविमर्दनाय नमः
ॐ शम्भुवक्त्रोद्भवाय नमः
ॐ शम्भुकोपघ्ने नमः
ॐ शम्भुहास्यभुवे नमः
ॐ शम्भुतेजसे नमः
ॐ शिवाशोकहारिणे नमः
ॐ गौरीसुखावहाय नमः
ॐ उमाङ्गमलजाय नमः
ॐ गौरीतेजोभुवे नमः
ॐ स्वर्धुनीभवाय नमः
ॐ यज्ञकायाय नमः
ॐ महानादाय नमः
ॐ गिरिवर्ष्मणे नमः
ॐ शुभाननाय नमः
ॐ सर्वात्मने नमः
ॐ सर्वदेवात्मने नमः
ॐ ब्रह्ममूर्ध्ने नमः
ॐ ककुप् श्रुतये नमः
ॐ ब्रह्माण्डकुम्भाय नमः
ॐ चिद् व्योमभालाय नमः
ॐ सत्यशिरोरुहाय नमः
ॐ जगज्जन्मलयोन्मेषनिमेषाय नमः
ॐ अग्न्यर्कसोमदृशे नमः
ॐ गिरीन्द्रैकरदाय नमः
ॐ धर्माधर्मोष्ठाय नमः
ॐ सामबृंहिताय नमः
ॐ ग्रहर्क्षदशनाय नमः
ॐ वाणीजिह्वाय नमः
ॐ वासवनासिकाय नमः
ॐ कुलाचलांसाय नमः
ॐ सोमार्कघण्टाय नमः
ॐ रुद्रशिरोधराय नमः
ॐ नदीनदभुजाय नमः
ॐ सर्पाङ्गुलीकाय नमः
ॐ तारकानखाय नमः
ॐ भ्रूमध्यसंस्थितकराय नमः
ॐ ब्रह्मविद्यामदोत्कटाय नमः
ॐ व्योमनाभये नमः
ॐ श्रीहृदयाय नमः
ॐ मेरुपृष्ठाय नमः
ॐ अर्णवोदराय नमः
ॐ कुक्षिस्थयक्षगन्धर्व रक्षःकिन्नरमानुषाय नमः
ॐ पृथ्विकटये नमः
ॐ सृष्टिलिङ्गाय नमः
ॐ शैलोरवे नमः
ॐ दस्रजानुकाय नमः
ॐ पातालजङ्घाय नमः
ॐ मुनिपदे नमः
ॐ कालाङ्गुष्ठाय नमः
ॐ त्रयीतनवे नमः
ॐ ज्योतिर्मण्डललाङ्गूलाय नमः
ॐ हृदयालाननिश्चलाय नमः
ॐ हृत्पद्मकर्णिकाशालिवियत्केलिसरोवराय नमः
ॐ सद्भक्तध्याननिगडाय नमः
ॐ पूजावारिनिवारिताय नमः
ॐ प्रतापिने नमः
ॐ कश्यपसुताय नमः
ॐ गणपाय नमः
ॐ विष्टपिने नमः
ॐ बलिने नमः
ॐ यशस्विने नमः
ॐ धार्मिकाय नमः
ॐ स्वोजसे नमः
ॐ प्रथमाय नमः
ॐ प्रथमेश्वराय नमः
ॐ चिन्तामणिद्वीप पतये नमः
ॐ कल्पद्रुमवनालयाय नमः
ॐ रत्नमण्डपमध्यस्थाय नमः
ॐ रत्नसिंहासनाश्रयाय नमः
ॐ तीव्राशिरोद्धृतपदाय नमः
ॐ ज्वालिनीमौलिलालिताय नमः
ॐ नन्दानन्दितपीठश्रिये नमः
ॐ भोगदाभूषितासनाय नमः
ॐ सकामदायिनीपीठाय नमः
ॐ स्फुरदुग्रासनाश्रयाय नमः ॥ २००॥

ॐ तेजोवतीशिरोरत्नाय नमः
ॐ सत्यानित्यावतंसिताय नमः
ॐ सविघ्ननाशिनीपीठाय नमः
ॐ सर्वशक्त्यम्बुजाश्रयाय नमः
ॐ लिपिपद्मासनाधाराय नमः
ॐ वह्निधामत्रयाश्रयाय नमः
ॐ उन्नतप्रपदाय नमः
ॐ गूढगुल्फाय नमः
ॐ संवृतपार्ष्णिकाय नमः
ॐ पीनजङ्घाय नमः
ॐ श्लिष्टजानवे नमः
ॐ स्थूलोरवे नमः
ॐ प्रोन्नमत्कटये नमः
ॐ निम्ननाभये नमः
ॐ स्थूलकुक्षये नमः
ॐ पीनवक्षसे नमः
ॐ बृहद्भुजाय नमः
ॐ पीनस्कन्धाय नमः
ॐ कम्बुकण्ठाय नमः
ॐ लम्बोष्ठाय नमः
ॐ लम्बनासिकाय नमः
ॐ भग्नवामरदाय नमः
ॐ तुङ्गसव्यदन्ताय नमः
ॐ महाहनवे नमः
ॐ ह्रस्वनेत्रत्रयाय नमः
ॐ शूर्पकर्णाय नमः
ॐ निबिडमस्तकाय नमः
ॐ स्तबकाकारकुम्भाग्राय नमः
ॐ रत्नमौलये नमः
ॐ निरङ्कुशाय नमः
ॐ सर्पहारकटिसूत्राय नमः
ॐ सर्पयज्ञोपवीतये नमः
ॐ सर्पकोटीरकटकाय नमः
ॐ सर्पग्रैवेयकाङ्गदाय नमः
ॐ सर्पकक्ष्योदराबन्धाय नमः
ॐ सर्पराजोत्तरीयकाय नमः
ॐ रक्ताय नमः
ॐ रक्ताम्बरधराय नमः
ॐ रक्तमाल्यविभूषणाय नमः
ॐ रक्तेक्षणाय नमः
ॐ रक्तकराय नमः
ॐ रक्तताल्वोष्ठपल्लवाय नमः
ॐ श्वेताय नमः
ॐ श्वेताम्बरधराय नमः
ॐ श्वेतमाल्यविभूषणाय नमः
ॐ श्वेतातपत्ररुचिराय नमः
ॐ श्वेतचामरवीजिताय नमः
ॐ सर्वावयवसम्पूर्णसर्वलक्षणलक्षिताय नमः
ॐ सर्वाभरणशोभाढ्याय नमः
ॐ सर्वशोभासमन्विताय नमः
ॐ सर्वमङ्गलमाङ्गल्याय नमः
ॐ सर्वकारणकारणाय नमः
ॐ सर्वदैककराय नमः
ॐ शार्ङ्गिणे नमः
ॐ बीजापूरिणे नमः
ॐ गदाधराय नमः
ॐ इक्षुचापधराय नमः
ॐ शूलिने नमः
ॐ चक्रपाणये नमः
ॐ सरोजभृते नमः
ॐ पाशिने नमः
ॐ धृतोत्पलाय नमः
ॐ शालीमञ्जरीभृते नमः
ॐ स्वदन्तभृते नमः
ॐ कल्पवल्लीधराय नमः
ॐ विश्वाभयदैककराय नमः
ॐ वशिने नमः
ॐ अक्षमालाधराय नमः
ॐ ज्ञानमुद्रावते नमः
ॐ मुद्गरायुधाय नमः
ॐ पूर्णपात्रिणे नमः
ॐ कम्बुधराय नमः
ॐ विधृतालिसमुद्गकाय नमः
ॐ मातुलिङ्गधराय नमः
ॐ चूतकलिकाभृते नमः
ॐ कुठारवते नमः
ॐ पुष्करस्थस्वर्णघटीपूर्णरत्नाभिवर्षकाय नमः
ॐ भारतीसुन्दरीनाथाय नमः
ॐ विनायकरतिप्रियाय नमः
ॐ महालक्ष्मी प्रियतमाय नमः
ॐ सिद्धलक्ष्मीमनोरमाय नमः
ॐ रमारमेशपूर्वाङ्गाय नमः
ॐ दक्षिणोमामहेश्वराय नमः
ॐ महीवराहवामाङ्गाय नमः
ॐ रविकन्दर्पपश्चिमाय नमः
ॐ आमोदप्रमोदजननाय नमः
ॐ सप्रमोदप्रमोदनाय नमः
ॐ समेधितसमृद्धिश्रिये नमः
ॐ ऋद्धिसिद्धिप्रवर्तकाय नमः
ॐ दत्तसौख्यसुमुखाय नमः
ॐ कान्तिकन्दलिताश्रयाय नमः
ॐ मदनावत्याश्रिताङ्घ्रये नमः
ॐ कृत्तदौर्मुख्यदुर्मुखाय नमः
ॐ विघ्नसम्पल्लवोपघ्नाय नमः
ॐ सेवोन्निद्रमदद्रवाय नमः
ॐ विघ्नकृन्निघ्नचरणाय नमः
ॐ द्राविणीशक्ति सत्कृताय नमः
ॐ तीव्राप्रसन्ननयनाय नमः
ॐ ज्वालिनीपालतैकदृशे नमः
ॐ मोहिनीमोहनाय नमः ॥ ३००॥

ॐ भोगदायिनीकान्तिमण्डिताय नमः
ॐ कामिनीकान्तवक्त्रश्रिये नमः
ॐ अधिष्ठित वसुन्धराय नमः
ॐ वसुन्धरामदोन्नद्धमहाशङ्खनिधिप्रभवे नमः
ॐ नमद्वसुमतीमौलिमहापद्मनिधिप्रभवे नमः
ॐ सर्वसद्गुरुसंसेव्याय नमः
ॐ शोचिष्केशहृदाश्रयाय नमः
ॐ ईशानमूर्ध्ने नमः
ॐ देवेन्द्रशिखायै नमः
ॐ पवननन्दनाय नमः
ॐ अग्रप्रत्यग्रनयनाय नमः
ॐ दिव्यास्त्राणां प्रयोगविदे नमः
ॐ ऐरावतादिसर्वाशावारणावरणप्रियाय नमः
ॐ वज्राद्यस्त्रपरिवाराय नमः
ॐ गणचण्डसमाश्रयाय नमः
ॐ जयाजयापरिवाराय नमः
ॐ विजयाविजयावहाय नमः
ॐ अजितार्चितपादाब्जाय नमः
ॐ नित्यानित्यावतंसिताय नमः
ॐ विलासिनीकृतोल्लासाय नमः
ॐ शौण्डीसौन्दर्यमण्डिताय नमः
ॐ अनन्तानन्तसुखदाय नमः
ॐ सुमङ्गलसुमङ्गलाय नमः
ॐ इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिनिषेविताय नमः
ॐ सुभगासंश्रितपदाय नमः
ॐ ललिताललिताश्रयाय नमः
ॐ कामिनीकामनाय नमः
ॐ काममालिनीकेलिललिताय नमः
ॐ सरस्वत्याश्रयाय नमः
ॐ गौरीनन्दनाय नमः
ॐ श्रीनिकेतनाय नमः
ॐ गुरुगुप्तपदाय नमः
ॐ वाचासिद्धाय नमः
ॐ वागीश्वरीपतये नमः
ॐ नलिनीकामुकाय नमः
ॐ वामारामाय नमः
ॐ ज्येष्ठामनोरमाय नमः
ॐ रौद्रिमुद्रितपादाब्जाय नमः
ॐ हुम्बीजाय नमः
ॐ तुङ्गशक्तिकाय नमः
ॐ विश्वादिजननत्राणाय नमः
ॐ स्वाहाशक्तये नमः
ॐ सकीलकाय नमः
ॐ अमृताब्धिकृतावासाय नमः
ॐ मदघूर्णितलोचनाय नमः
ॐ उच्छिष्टगणाय नमः
ॐ उच्छिष्टगणेशाय नमः
ॐ गणनायकाय नमः
ॐ सर्वकालिकसंसिद्धये नमः
ॐ नित्यशैवाय नमः
ॐ दिगम्बराय नमः
ॐ अनपाय नमः
ॐ अनन्तदृष्टये नमः
ॐ अप्रमेयाय नमः
ॐ अजरामराय नमः
ॐ अनाविलाय नमः
ॐ अप्रतिरथाय नमः
ॐ अच्युताय नमः
ॐ अमृताय नमः
ॐ अक्षराय नमः
ॐ अप्रतर्क्याय नमः
ॐ अक्षयाय नमः
ॐ अजय्याय नमः
ॐ अनाधाराय नमः
ॐ अनामयाय नमः
ॐ अमलाय नमः
ॐ अमोघसिद्धये नमः
ॐ अद्वैताय नमः
ॐ अघोराय नमः
ॐ अप्रमिताननाय नमः
ॐ अनाकाराय नमः
ॐ अब्धिभूम्याग्निबलघ्नाय नमः
ॐ अव्यक्तलक्षणाय नमः
ॐ आधारपीठाय नमः
ॐ आधाराय नमः
ॐ आधाराधेयवर्जिताय नमः
ॐ आखुकेतनाय नमः
ॐ आशापूरकाय नमः
ॐ आखुमहारधाय नमः
ॐ इक्षुसागरमध्यस्थाय नमः
ॐ इक्षुभक्षणलालसाय नमः
ॐ इक्षुचापातिरेकश्रिये नमः
ॐ इक्षुचापनिषेविताय नमः
ॐ इन्द्रगोपसमानश्रिये नमः
ॐ इन्द्रनीलसमद्युतये नमः
ॐ इन्दिवरदलश्यामाय नमः
ॐ इन्दुमण्डलनिर्मलाय नमः
ॐ इष्मप्रियाय नमः
ॐ इडाभागाय नमः
ॐ इराधाम्ने नमः
ॐ इन्दिराप्रियाय नमः
ॐ इअक्ष्वाकुविघ्नविध्वंसिने नमः
ॐ इतिकर्तव्यतेप्सिताय नमः
ॐ ईशानमौलये नमः
ॐ ईशानाय नमः
ॐ ईशानसुताय नमः
ॐ ईतिघ्ने नमः
ॐ ईषणात्रयकल्पान्ताय नमः
ॐ ईहामात्रविवर्जिताय नमः
ॐ उपेन्द्राय नमः ॥ ४००॥

ॐ उडुभृन्मौलये नमः
ॐ उण्डेरकबलिप्रियाय नमः
ॐ उन्नताननाय नमः
ॐ उत्तुङ्गाय नमः
ॐ उदारत्रिदशाग्रण्ये नमः
ॐ उर्जस्वते नमः
ॐ उष्मलमदाय नमः
ॐ ऊहापोहदुरासदाय नमः
ॐ ऋग्यजुस्सामसम्भूतये नमः
ॐ ऋद्धिसिद्धिप्रवर्तकाय नमः
ॐ ऋजुचित्तैकसुलभाय नमः
ॐ ऋणत्रयमोचकाय नमः
ॐ स्वभक्तानां लुप्तविघ्नाय नमः
ॐ सुरद्विषांलुप्तशक्तये नमः
ॐ विमुखार्चानां लुप्तश्रिये नमः
ॐ लूताविस्फोटनाशनाय नमः
ॐ एकारपीठमध्यस्थाय नमः
ॐ एकपादकृतासनाय नमः
ॐ एजिताखिलदैत्यश्रिये नमः
ॐ एधिताखिलसंश्रयाय नमः
ॐ ऐश्वर्यनिधये नमः
ॐ ऐश्वर्याय नमः
ॐ ऐहिकामुष्मिकप्रदाय नमः
ॐ ऐरम्मदसमोन्मेषाय नमः
ॐ ऐरावतनिभाननाय नमः
ॐ ओङ्कारवाच्याय नमः
ॐ ओङ्काराय नमः
ॐ ओजस्वते नमः
ॐ ओषधीपतये नमः
ॐ औदार्यनिधये नमः
ॐ औद्धत्यधुर्याय नमः
ॐ औन्नत्यनिस्स्वनाय नमः
ॐ सुरनागानामङ्कुशाय नमः
ॐ सुरविद्विषामङ्कुशाय नमः
ॐ अःसमस्तविसर्गान्तपदेषु परिकीर्तिताय नमः
ॐ कमण्डलुधराय नमः
ॐ कल्पाय नमः
ॐ कपर्दिने नमः
ॐ कलभाननाय नमः
ॐ कर्मसाक्षिणे नमः
ॐ कर्मकर्त्रे नमः
ॐ कर्माकर्मफलप्रदाय नमः
ॐ कदम्बगोलकाकाराय नमः
ॐ कूष्माण्डगणनायकाय नमः
ॐ कारुण्यदेहाय नमः
ॐ कपिलाय नमः
ॐ कथकाय नमः
ॐ कटिसूत्रभृते नमः
ॐ खर्वाय नमः
ॐ खड्गप्रियाय नमः
ॐ खड्गखान्तान्तः स्थाय नमः
ॐ खनिर्मलाय नमः
ॐ खल्वाटश्रृङ्गनिलयाय नमः
ॐ खट्वाङ्गिने नमः
ॐ खदुरासदाय नमः
ॐ गुणाढ्याय नमः
ॐ गहनाय नमः
ॐ ग-स्थाय नमः
ॐ गद्यपद्यसुधार्णवाय नमः
ॐ गद्यगानप्रियाय नमः
ॐ गर्जाय नमः
ॐ गीतगीर्वाणपूर्वजाय नमः
ॐ गुह्याचाररताय नमः
ॐ गुह्याय नमः
ॐ गुह्यागमनिरूपिताय नमः
ॐ गुहाशयाय नमः
ॐ गुहाब्धिस्थाय नमः
ॐ गुरुगम्याय नमः
ॐ गुरोर्गुरवे नमः
ॐ घण्टाघर्घरिकामालिने नमः
ॐ घटकुम्भाय नमः
ॐ घटोदराय नमः
ॐ चण्डाय नमः
ॐ चण्डेश्वरसुहृदे नमः
ॐ चण्डीशाय नमः
ॐ चण्डविक्रमाय नमः
ॐ चराचरपतये नमः
ॐ चिन्तामणिचर्वणलालसाय नमः
ॐ छन्दसे नमः
ॐ छन्दोवपुषे नमः
ॐ छन्दोदुर्लक्ष्याय नमः
ॐ छन्दविग्रहाय नमः
ॐ जगद्योनये नमः
ॐ जगत्साक्षिणे नमः
ॐ जगदीशाय नमः
ॐ जगन्मयाय नमः
ॐ जपाय नमः
ॐ जपपराय नमः
ॐ जप्याय नमः
ॐ जिह्वासिंहासनप्रभवे नमः
ॐ झलज्झलोल्लसद्दान झङ्कारिभ्रमराकुलाय नमः
ॐ टङ्कारस्फारसंरावाय नमः
ॐ टङ्कारिमणिनूपुराय नमः
ॐ ठद्वयीपल्लवान्तःस्थ सर्वमन्त्रैकसिद्धिदाय नमः
ॐ डिण्डिमुण्डाय नमः
ॐ डाकिनीशाय नमः
ॐ डामराय नमः
ॐ डिण्डिमप्रियाय नमः
ॐ ढक्कानिनादमुदिताय नमः
ॐ ढौकाय नमः ॥५००॥

ॐ ढुण्ढिविनायकाय नमः
ॐ तत्वानां परमाय तत्वाय नमः
ॐ तत्वम्पदनिरूपिताय नमः
ॐ तारकान्तरसंस्थानाय नमः
ॐ तारकाय नमः
ॐ तारकान्तकाय नमः
ॐ स्थाणवे नमः
ॐ स्थाणुप्रियाय नमः
ॐ स्थात्रे नमः
ॐ स्थावराय जङ्गमाय जगते नमः
ॐ दक्षयज्ञप्रमथनाय नमः
ॐ दात्रे नमः
ॐ दानवमोहनाय नमः
ॐ दयावते नमः
ॐ दिव्यविभवाय नमः
ॐ दण्डभृते नमः
ॐ दण्डनायकाय नमः
ॐ दन्तप्रभिन्नाभ्रमालाय नमः
ॐ दैत्यवारणदारणाय नमः
ॐ दंष्ट्रालग्नद्विपघटाय नमः
ॐ देवार्थनृगजाकृतये नमः
ॐ धनधान्यपतये नमः
ॐ धन्याय नमः
ॐ धनदाय नमः
ॐ धरणीधराय नमः
ॐ ध्यानैकप्रकटाय नमः
ॐ ध्येयाय नमः
ॐ ध्यानाय नमः
ॐ ध्यानपरायणाय नमः
ॐ नन्द्याय नमः
ॐ नन्दिप्रियाय नमः
ॐ नादाय नमः
ॐ नादमध्यप्रतिष्ठिताय नमः
ॐ निष्कलाय नमः
ॐ निर्मलाय नमः
ॐ नित्याय नमः
ॐ नित्यानित्याय नमः
ॐ निरामयाय नमः
ॐ परस्मै व्योम्ने नमः
ॐ परस्मै धाम्मे नमः
ॐ परमात्मने नमः
ॐ परस्मै पदाय नमः
ॐ परात्पराय नमः
ॐ पशुपतये नमः
ॐ पशुपाशविमोचकाय नमः
ॐ पूर्णानन्दाय नमः
ॐ परानन्दाय नमः
ॐ पुराणपुरुषोत्तमाय नमः
ॐ पद्मप्रसन्ननयनाय नमः
ॐ प्रणताज्ञानमोचकाय नमः
ॐ प्रमाणप्रत्यायातीताय नमः
ॐ प्रणतार्तिनिवारणाय नमः
ॐ फलहस्ताय नमः
ॐ फणिपतये नमः
ॐ फेत्काराय नमः
ॐ फणितप्रियाय नमः
ॐ बाणार्चिताङ्घ्रियुगुलाय नमः
ॐ बालकेलिकुतूहलिने नमः
ॐ ब्रह्मणे नमः
ॐ ब्रह्मार्चितपदाय नमः
ॐ ब्रह्मचारिणे नमः
ॐ बृहस्पतये नमः
ॐ बृहत्तमाय नमः
ॐ ब्रह्मपराय नमः
ॐ ब्रह्मण्याय नमः
ॐ ब्रह्मवित्प्रियाय नमः
ॐ बृहन्नादाग्र्यचीत्काराय नमः
ॐ ब्रह्माण्डावलिमेखलाय नमः
ॐ भ्रूक्षेपदत्तलक्ष्मीकाय नमः
ॐ भर्गाय नमः
ॐ भद्राय नमः
ॐ भयापहाय नमः
ॐ भगवते नमः
ॐ भक्तिसुलभाय नमः
ॐ भूतिदाय नमः
ॐ भूतिभूषणाय नमः
ॐ भव्याय नमः
ॐ भूतालयाय नमः
ॐ भोगदात्रे नमः
ॐ भ्रूमध्यगोचराय नमः
ॐ मन्त्राय नमः
ॐ मन्त्रपतये नमः
ॐ मन्त्रिणे नमः
ॐ मदमत्तमनोरमाय नमः
ॐ मेखलावते नमः
ॐ मन्दगतये नमः
ॐ मतिमत्कमलेक्षणाय नमः
ॐ महाबलाय नमः
ॐ महावीर्याय नमः
ॐ महाप्राणाय नमः
ॐ महामनसे नमः
ॐ यज्ञाय नमः
ॐ यज्ञपतये नमः
ॐ यज्ञगोप्ते नमः
ॐ यज्ञफलप्रदाय नमः
ॐ यशस्कराय नमः
ॐ योगगम्याय नमः
ॐ याज्ञिकाय नमः
ॐ याजकप्रियाय नमः
ॐ रसाय नमः ॥ ६००॥

ॐ रसप्रियाय नमः
ॐ रस्याय नमः
ॐ रञ्जकाय नमः
ॐ रावणार्चिताय नमः
ॐ रक्षोरक्षाकराय नमः
ॐ रत्नगर्भाय नमः
ॐ राज्यसुखप्रदाय नमः
ॐ लक्ष्याय नमः
ॐ लक्ष्यप्रदाय नमः
ॐ लक्ष्याय नमः
ॐ लयस्थाय नमः
ॐ लड्डुकप्रियाय नमः
ॐ लानप्रियाय नमः
ॐ लास्यपराय नमः
ॐ लाभकृल्लोकविश्रुताय नमः
ॐ वरेण्याय नमः
ॐ वह्निवदनाय नमः
ॐ वन्द्याय नमः
ॐ वेदान्तगोचराय नमः
ॐ विकर्त्रे नमः
ॐ विश्वतश्चक्षुषे नमः
ॐ विधात्रे नमः
ॐ विश्वतोमुखाय नमः
ॐ वामदेवाय नमः
ॐ विश्वनेते नमः
ॐ वज्रिवज्रनिवारणाय नमः
ॐ विश्वबन्धनविष्कम्भाधाराय नमः
ॐ विश्वेश्वरप्रभवे नमः
ॐ शब्दब्रह्मणे नमः
ॐ शमप्राप्याय नमः
ॐ शम्भुशक्तिगणेश्वराय नमः
ॐ शास्त्रे नमः
ॐ शिखाग्रनिलयाय नमः
ॐ शरण्याय नमः
ॐ शिखरीश्वराय नमः
ॐ षड् ऋतुकुसुमस्रग्विणे नमः
ॐ षडाधाराय नमः
ॐ षडक्षराय नमः
ॐ संसारवैद्याय नमः
ॐ सर्वज्ञाय नमः
ॐ सर्वभेषजभेषजाय नमः
ॐ सृष्टिस्थितिलयक्रीडाय नमः
ॐ सुरकुञ्जरभेदनाय नमः
ॐ सिन्दूरितमहाकुम्भाय नमः
ॐ सदसद् व्यक्तिदायकाय नमः
ॐ साक्षिणे नमः
ॐ समुद्रमथनाय नमः
ॐ स्वसंवेद्याय नमः
ॐ स्वदक्षिणाय नमः
ॐ स्वतन्त्राय नमः
ॐ सत्यसङ्कल्पाय नमः
ॐ सामगानरताय नमः
ॐ सुखिने नमः
ॐ हंसाय नमः
ॐ हस्तिपिशाचीशाय नमः
ॐ हवनाय नमः
ॐ हव्यकव्यभुजे नमः
ॐ हव्याय नमः
ॐ हुतप्रियाय नमः
ॐ हर्षाय नमः
ॐ हृल्लेखामन्त्रमध्यगाय नमः
ॐ क्षेत्राधिपाय नमः
ॐ क्षमाभर्त्रे नमः
ॐ क्षमापरपरायणाय नमः
ॐ क्षिप्रक्षेमकराय नमः
ॐ क्षेमानन्दाय नमः
ॐ क्षोणीसुरद्रुमाय नमः
ॐ धर्मप्रदाय नमः
ॐ अर्थदाय नमः
ॐ कामदात्रे नमः
ॐ सौभाग्यवर्धनाय नमः
ॐ विद्याप्रदाय नमः
ॐ विभवदाय नमः
ॐ भुक्तिमुक्तिफलप्रदाय नमः
ॐ अभिरूप्यकराय नमः
ॐ वीरश्रीप्रदाय नमः
ॐ विजयप्रदाय नमः
ॐ सर्ववश्यकराय नमः
ॐ गर्भदोषघ्ने नमः
ॐ पुत्रपौत्रदाय नमः
ॐ मेधादाय नमः
ॐ कीर्तिदाय नमः
ॐ शोकहारिणे नमः
ॐ दौर्भाग्यनाशनाय नमः
ॐ प्रतिवादिमुखस्तम्भाय नमः
ॐ रुष्टचित्तप्रसादनाय नमः
ॐ पराभिचारशमनाय नमः
ॐ दुःखभञ्जनकारकाय नमः
ॐ लवाय नमः
ॐ त्रुटये नमः
ॐ कलायै नमः
ॐ काष्टायै नमः
ॐ निमेषाय नमः
ॐ तत्पराय नमः
ॐ क्षणाय नमः
ॐ घट्यै नमः
ॐ मुहूर्ताय नमः
ॐ प्रहराय नमः
ॐ दिवा नमः
ॐ नक्तं नमः ॥ ७००॥

ॐ अहर्निशं नमः
ॐ पक्षाय नमः
ॐ मासाय नमः
ॐ अयनाय नमः
ॐ वर्षाय नमः
ॐ युगाय नमः
ॐ कल्पाय नमः
ॐ महालयाय नमः
ॐ राशये नमः
ॐ तारायै नमः
ॐ तिथये नमः
ॐ योगाय नमः
ॐ वाराय नमः
ॐ करणाय नमः
ॐ अंशकाय नमः
ॐ लग्नाय नमः
ॐ होरायै नमः
ॐ कालचक्राय नमः
ॐ मेरवे नमः
ॐ सप्तर्षिभ्यो नमः
ॐ ध्रुवाय नमः
ॐ राहवे नमः
ॐ मन्दाय नमः
ॐ कवये नमः
ॐ जीवाय नमः
ॐ बुधाय नमः
ॐ भौमाय नमः
ॐ शशिने नमः
ॐ रवये नमः
ॐ कालाय नमः
ॐ सृष्टये नमः
ॐ स्थितये नमः
ॐ विश्वस्मै स्थावराय जङ्गमाय नमः
ॐ भुवे नमः
ॐ अद्भ्यो नमः
ॐ अग्नये नमः
ॐ मरुते नमः
ॐ व्योम्ने नमः
ॐ अहङ्कृतये नमः
ॐ प्रकृतये नमः
ॐ पुंसे नमः
ॐ ब्रह्मणे नमः
ॐ विष्णवे नमः
ॐ शिवाय नमः
ॐ रुद्राय नमः
ॐ ईशाय नमः
ॐ शक्तये नमः
ॐ सदाशिवाय नमः
ॐ त्रिदशेभ्यो नमः
ॐ पितृभ्यो नमः
ॐ सिद्धेभ्यो नमः
ॐ यक्षेभ्यो नमः
ॐ रक्षोभ्यो नमः
ॐ किन्नरेभ्यो नमः
ॐ साध्येभ्यो नमः
ॐ विद्याधरेभ्यो नमः
ॐ भूतेभ्यो नमः
ॐ मनुष्येभ्यो नमः
ॐ पशुभ्यो नमः
ॐ खगेभ्यो नमः
ॐ समुद्रेभ्यो नमः
ॐ सरिद्भ्यो नमः
ॐ शैलेभ्यो नमः
ॐ भूताय नमः
ॐ भव्याय नमः
ॐ भवोद्भवाय नमः
ॐ साङ्ख्याय नमः
ॐ पातञ्जलाय नमः
ॐ योगाय नमः
ॐ पुराणेभ्यो नमः
ॐ श्रुत्यै नमः
ॐ स्मृत्यै नमः
ॐ वेदाङ्गेभ्यो नमः
ॐ सदाचाराय नमः
ॐ मीमांसायै नमः
ॐ न्यायविस्तराय नमः
ॐ आयुर्वेदाय नमः
ॐ धनुर्वेदीय नमः
ॐ गान्धर्वाय नमः
ॐ काव्यनाटकाय नमः
ॐ वैखानसाय नमः
ॐ भागवताय नमः
ॐ सात्वताय नमः
ॐ पाञ्चरात्रकाय नमः
ॐ शैवाय नमः
ॐ पाशुपताय नमः
ॐ कालामुखाय नमः
ॐ भैरवशासनाय नमः
ॐ शाक्ताय नमः
ॐ वैनायकाय नमः
ॐ सौराय नमः
ॐ जैनाय नमः
ॐ आर्हत सहितायै नमः
ॐ सते नमः
ॐ असते नमः
ॐ व्यक्ताय नमः
ॐ अव्यक्ताय नमः
ॐ सचेतनाय नमः
ॐ अचेतनाय नमः
ॐ बन्धाय नमः ॥ ८००॥

ॐ मोक्षाय नमः
ॐ सुखाय नमः
ॐ भोगाय नमः
ॐ अयोगाय नमः
ॐ सत्याय नमः
ॐ अणवे नमः
ॐ महते नमः
ॐ स्वस्ति नमः
ॐ हुम् नमः
ॐ फट् नमः
ॐ स्वधा नमः
ॐ स्वाहा नमः
ॐ श्रौषण्णमः
ॐ वौषण्णमः
ॐ वषण्णमः
ॐ नमो नमः
ॐ ज्ञानाय नमः
ॐ विज्ञानाय नमः
ॐ आनन्दाय नमः
ॐ बोधाय नमः
ॐ संविदे नमः
ॐ शमाय नमः
ॐ यमाय नमः
ॐ एकस्मै नमः
ॐ एकाक्षराधाराय नमः
ॐ एकाक्षरपरायणाय नमः
ॐ एकाग्रधिये नमः
ॐ एकवीराय नमः
ॐ एकानेकस्वरूपधृते नमः
ॐ द्विरूपाय नमः
ॐ द्विभुजाय नमः
ॐ द्व्यक्षाय नमः
ॐ द्विरदाय नमः
ॐ द्विपरक्षकाय नमः
ॐ द्वैमातुराय नमः
ॐ द्विवदनाय नमः
ॐ द्वन्द्वातीताय नमः
ॐ द्व्यातीगाय नमः
ॐ त्रिधाम्ने नमः
ॐ त्रिकराय नमः
ॐ त्रेतात्रिवर्गफलदायकाय नमः
ॐ त्रिगुणात्मने नमः
ॐ त्रिलोकादये नमः
ॐ त्रिशक्तिशाय नमः
ॐ त्रिलोचनाय नमः
ॐ चतुर्बाहवे नमः
ॐ चतुर्दन्ताय नमः
ॐ चतुरात्मने नमः
ॐ चतुर्मुखाय नमः
ॐ चतुर्विधोपायमयाय नमः
ॐ चतुर्वर्णाश्रमाश्रयाय ब
ॐ चतुर्विधवचोवृत्तिपरिवृत्तिप्रवर्तकाय नमः
ॐ चतुर्थीपूजनप्रीताय नमः
ॐ चतुर्थीतिथिसम्भवाय नमः
ॐ पञ्चाक्षरात्मने नमः
ॐ पञ्चात्मने नमः
ॐ पञ्चास्याय नमः
ॐ पञ्चकृत्यकृते नमः
ॐ पञ्चाधाराय नमः
ॐ पञ्चवर्णाय नमः
ॐ पञ्चाक्षरपरायणाय नमः
ॐ पञ्चतालाय नमः
ॐ पञ्चकराय नमः
ॐ पञ्चप्रणवभाविताय नमः
ॐ पञ्चब्रह्ममयस्फूर्तये नमः
ॐ पञ्चावरणवारिताय नमः
ॐ पञ्चभक्ष्यप्रियाय नमः
ॐ पञ्चबाणाय नमः
ॐ पञ्चशिवात्मकाय नमः
ॐ षट्कोणपीठाय नमः
ॐ षट्चक्रधाम्ने नमः
ॐ षड्ग्रन्थिभेदकाय नमः
ॐ षडध्वध्वान्तविध्वंसिने नमः
ॐ षडङ्गुलमहाह्रदाय नमः
ॐ षण्मुखाय नमः
ॐ षण्मुखभ्रात्रे नमः
ॐ षट्शक्तिपरिवारिताय नमः
ॐ षड्वैरिवर्गविध्वंसिने नमः
ॐ षडूर्मिमयभञ्जनाय नमः
ॐ षट्तर्कदूराय नमः
ॐ षट्कर्मनिरताय नमः
ॐ षड्रसाश्रयाय नमः
ॐ सप्तपातालचरणाय नमः
ॐ सप्तद्वीपोरुमण्डलाय नमः
ॐ सप्तस्वर्लोकमुकुटाय नमः
ॐ सप्तसाप्तिवरप्रदाय नमः
ॐ सप्ताङ्गराज्यसुखदाय नमः
ॐ सप्तर्षिगणमण्डिताय नमः
ॐ सप्तछन्दोनिधये नमः
ॐ सप्तहोत्रे नमः
ॐ सप्तस्वराश्रयाय नमः
ॐ सप्ताब्धिकेलिकासाराय नमः
ॐ सप्तमातृनिषेविताय नमः
ॐ सप्तछन्दो मोदमदाय नमः
ॐ सप्तछन्दोमखप्रभवे नमः
ॐ अष्टमूर्तिध्येयमूर्तये नमः
ॐ अष्टप्रकृतिकारणाय नमः
ॐ अष्टाङ्गयोगफलभुवे नमः
ॐ अष्टपत्राम्बुजासनाय नमः
ॐ अष्टशक्तिसमृद्धश्रिये नमः ॥ ९००॥

ॐ अष्टैश्वर्यप्रदायकाय नमः
ॐ अष्टपीठोपपीठश्रिये नमः
ॐ अष्टमातृसमावृताय नमः
ॐ अष्टभैरवसेव्याय नमः
ॐ अष्टवसुवन्द्याय नमः
ॐ अष्टमूर्तिभृते नमः
ॐ अष्टचक्रस्फूरन्मूर्तये नमः
ॐ अष्टद्रव्यहविः प्रियाय नमः
ॐ नवनागासनाध्यासिने नमः
ॐ नवनिध्यनुशासिताय नमः
ॐ नवद्वारपुराधाराय नमः
ॐ नवाधारनिकेतनाय नमः
ॐ नवनारायणस्तुत्याय नमः
ॐ नवदुर्गा निषेविताय नमः
ॐ नवनाथमहानाथाय नमः
ॐ नवनागविभूषणाय नमः
ॐ नवरत्नविचित्राङ्गाय नमः
ॐ नवशक्तिशिरोधृताय नमः
ॐ दशात्मकाय नमः
ॐ दशभुजाय नमः
ॐ दशदिक्पतिवन्दिताय नमः
ॐ दशाध्यायाय नमः
ॐ दशप्राणाय नमः
ॐ दशेन्द्रियनियामकाय नमः
ॐ दशाक्षरमहामन्त्राय नमः
ॐ दशाशाव्यापिविग्रहाय नमः
ॐ एकादशादिभीरुद्रैः स्तुताय नमः
ॐ एकादशाक्षराय नमः
ॐ द्वादशोद्दण्डदोर्दण्डाय नमः
ॐ द्वादशान्तनिकेतनाय नमः
ॐ त्रयोदशाभिदाभिन्नविश्वेदेवाधिदैवताय नमः
ॐ चतुर्दशेन्द्रवरदाय नमः
ॐ चतुर्दशमनुप्रभवे नमः
ॐ चतुर्दशादिविद्याढ्याय नमः
ॐ चतुर्दशजगत्प्रभवे नमः
ॐ सामपञ्चदशाय नमः
ॐ पञ्चदशीशीतांशुनिर्मलाय नमः
ॐ षोडशाधारनिलयाय नमः
ॐ षोडशस्वरमातृकाय नमः
ॐ षोडशान्त पदावासाय नमः
ॐ षोडशेन्दुकलात्मकाय नमः
ॐ कलायैसप्तदश्यै नमः
ॐ सप्तदशाय नमः
ॐ सप्तदशाक्षराय नमः
ॐ अष्टादशद्वीप पतये नमः
ॐ अष्टादशपुराणकृते नमः
ॐ अष्टादशौषधीसृष्टये नमः
ॐ अष्टादशविधिस्मृताय नमः
ॐ अष्टादशलिपिव्यष्टिसमष्टिज्ञानकोविदाय नमः
ॐ एकविंशाय पुंसे नमः
ॐ एकविंशत्यङ्गुलिपल्लवाय नमः
ॐ चतुर्विंशतितत्वात्मने नमः
ॐ पञ्चविंशाख्यपुरुषाय नमः
ॐ सप्तविंशतितारेशाअय नमः
ॐ सप्तविंशति योगकृते नमः
ॐ द्वात्रिंशद्भैरवाधीशाय नमः
ॐ चतुस्त्रिंशन्महाह्रदाय नमः
ॐ षट् त्रिंशत्तत्त्वसम्भूतये नमः
ॐ अष्टात्रिंशकलातनवे नमः
ॐ नमदेकोनपञ्चाशन्मरुद्वर्गनिरर्गलाय नमः
ॐ पञ्चाशदक्षरश्रेण्यै नमः
ॐ पञ्चाशद् रुद्रविग्रहाय नमः
ॐ पञ्चाशद् विष्णुशक्तीशाय नमः
ॐ पञ्चाशन्मातृकालयाय नमः
ॐ द्विपञ्चाशद्वपुःश्रेण्यै नमः
ॐ त्रिषष्ट्यक्षरसंश्रयाय नमः
ॐ चतुषष्ट्यर्णनिर्णेत्रे नमः
ॐ चतुःषष्टिकलानिधये नमः
ॐ चतुःषष्टिमहासिद्धयोगिनीवृन्दवन्दिताय नमः
ॐ अष्टषष्टिमहातीर्थक्षेत्रभैरवभावनाय नमः
ॐ चतुर्नवतिमन्त्रात्मने नमः
ॐ षण्णवत्यधिकप्रभवे नमः
ॐ शतानन्दाय नमः
ॐ शतधृतये नमः
ॐ शतपत्रायतेक्षणाय नमः
ॐ शतानीकाय नमः
ॐ शतमखाय नमः
ॐ शतधारावरायुधाय नमः
ॐ सहस्रपत्रनिलयाय नमः
ॐ सहस्रफणभूषणाय नमः
ॐ सहस्रशीर्ष्णे पुरुषाय नमः
ॐ सहस्राक्षाय नमः
ॐ सहस्रपदे नमः
ॐ सहस्रनाम संस्तुत्याय नमः
ॐ सहस्राक्षबलापहाय नमः
ॐ दशसहस्रफणभृत्फणिराजकृतासनाय नमः
ॐ अष्टाशीतिसहस्राद्यमहर्षि स्तोत्रयन्त्रिताय नमः
ॐ लक्षाधीशप्रियाधाराय नमः
ॐ लक्ष्याधारमनोमयाय नमः
ॐ चतुर्लक्षजपप्रीताय नमः
ॐ चतुर्लक्षप्रकाशिताय नमः
ॐ चतुरशीतिलक्षाणां जीवानां देहसंस्थिताय नमः
ॐ कोटिसूर्यप्रतीकाशाय नमः
ॐ कोटिचन्द्रांशुनिर्मलाय नमः
ॐ शिवाभवाध्युष्टकोटिविनायकधुरन्धराय नमः
ॐ सप्तकोटिमहामन्त्रमन्त्रितावयवद्युतये नमः
ॐ त्रयस्रिंशत्कोटिसुरश्रेणीप्रणतपादुकाय नमः
ॐ अनन्तनाम्ने नमः
ॐ अनन्तश्रिये नमः
ॐ अनन्तानन्तसौख्यदाय नमः ॥ १०००॥

No comments:

Post a Comment