Followers

Thursday, May 21, 2015

VISHNOSTAKAM _NRUSINGH PURANA(Vishnu stotra .67)




VISHNOSTAKAM _NRUSINGH PURANA(Vishnu stotra .67)

॥ श्रीविष्ण्िष्णटकं - नृव ंह पुराणम् ॥

Sri Vishnvashtakam – Sri Nrusimha Puranam

The following is a rare Ashtakam (hymn with 8 stanzas) on Lord Vishnu from Nrusimha

Puranam, Chapter 8 recited the denizens of Naraka (hell). Sage Vyasa describes that, upon

chanting of this hymn, they got immediate relief such that the servants of Lord Vishnu

appeared and took them to the abode of Lord Vishnu. In the following chapter, Lord Yama

instructs his servants that his sovereignity excludes those sheltered by Sri Madhusudana.

ॐ नमो भगिते तस्मैके शिाय महात्मने ।

यन्-नाम-कीततनात् द्यो नरकाव्नुः प्रशाम्यवत ॥ १ ॥

भक्त-वप्रयाय देिाय रक्षाय हरये नमुः ।

लोकनाथाय शान्ताय यज्ञेशा ऽयावदमूततये ॥ २ ॥

अनन्ताया ऽप्रमेयाय नरव ंहाय ते नमुः ।

नारायणाय गुरिे शङ्ख-चक्र-गदा-भृते ॥ ३ ॥

िेद-वप्रयाय महते विक्रमाय नमो नमुः ।

िाराहाया ऽप्रतक्याय िेदाङ्गाय महीभृते ॥ ४ ॥

नमो द्युवतमते वनत्यं ब्राह्मणाय नमो नमुः ।

िामनाय बहुज्ञाय िेद-िेदाङ्ग-धावरणे ॥ ५ ॥

बवल-बन्धन-दक्षाय िेदपालाय ते नमुः ।

विष्णणिे ुरनाथाय व्यावपने परमात्मने ॥ ६ ॥

चतुभुतजाय शुद्धाय शुद्ध-द्रव्याय ते नमुः ।

जामद्न्याय रामाय दुष्णट-क्षत्रान्त-कावरणे ॥ ७ ॥

रामाय रािणान्ताय नमस्तुभ्यं महात्मने ।

अस्मान्उद्धर गोविन्द पूवत-गन्धान्नमोऽस्तुते ॥ ८ ॥

॥ इवत श्रीनृव ंह महापुराणे नारका-कृत श्रीविष्ण्िष्णटकं म्पूणतम् ॥

No comments:

Post a Comment