Followers

Friday, May 22, 2015

Jagannath Panchakam (Vishnu stotra.73)



Jagannath Shloka (Vishnu stotra.73)

https://youtu.be/Gps4B2GJ57Q

==
॥ जगन्नाथ पञ्चकम् ॥

रक्ताम्भोरुहदर्पभञ्जनमहासौन्दर्यनेत्रद्वयं
मुक्ताहारविलम्बिहेममुकुटं रत्नोज्ज्वलत्कुण्डलम् ।
वर्षामेघसमाननीलवपुषं ग्रैवेयहारान्वितं
पार्श्वे चक्रधरं प्रसन्नवदनं नीलाद्रिनाथं भजे ॥ १॥

फुल्लेन्दीवरलोचनं नवघनश्यामाभिरामाकृतिं
विश्वेशं कमलाविलासविलसत्पादारविन्दद्वयम् ।
दैत्यारिं सकलेन्दुमण्डितमुखं चक्राब्जहस्तद्वयं
वन्दे श्रीपुरुषोत्तमं प्रतिदिनं लक्ष्मीनिवासालयम् ॥ २॥

उद्यन्नीरदनीलसुन्दरतनुं पूर्णेन्दुबिम्बाननं
राजीवोत्पलपत्रनेत्रयुगलं कारुण्यवारांनिधिम् ।
भक्तानां सकलार्तिनाशनकरं चिन्तार्थिचिन्तामणिं
वन्दे श्रीपुरुषोत्तमं प्रतिदिनं नीलाद्रिचूडामणिम् ॥ ३॥

नीलाद्रौ शङ्खमध्ये शतदलकमले रत्नसिंहासनस्थं
सर्वालङ्कारयुक्तं नवघन रुचिरं संयुतं चाग्रजेन ।
भद्राया वामभागे रथचरणयुतं ब्रह्मरुद्रेन्द्रवन्द्यं
वेदानां सारमीशं सुजनपरिवृतं ब्रह्मदारुं स्मरामि ॥ ४॥

दोर्भ्यां शोभितलाङ्गलं समुसलं कादम्बरीचञ्चलं
रत्नाढ्यं वरकुण्डलं भुजबलैराकान्तभूमण्डलम् ।
वज्राभामलचारुगण्डयुगलं नागेन्द्रचूडोज्ज्वलं
सङ्ग्रामे चपलं शशाङ्कधवलं श्रीकामपालं भजे ॥ ५॥

इति श्रीजगन्नाथपञ्चकं समाप्तम् ॥


===

॥ ଜଗନ୍ନାଥ ପଞ୍ଚକମ୍ ॥

ରକ୍ତାମ୍ଭୋରୁହଦର୍ପଭଞ୍ଜନମହାସୌନ୍ଦର୍ୟନେତ୍ରଦ୍ଵୟଂ
ମୁକ୍ତାହାରଵିଲମ୍ବିହେମମୁକୁଟଂ ରତ୍ନୋଜ୍ଜ୍ଵଲତ୍କୁଣ୍ଡଲମ୍ ।
ଵର୍ଷାମେଘସମାନନୀଲଵପୁଷଂ ଗ୍ରୈଵେୟହାରାନ୍ଵିତଂ
ପାର୍ଶ୍ଵେ ଚକ୍ରଧରଂ ପ୍ରସନ୍ନଵଦନଂ ନୀଲାଦ୍ରିନାଥଂ ଭଜେ ॥ ୧॥

ଫୁଲ୍ଲେନ୍ଦୀଵରଲୋଚନଂ ନଵଘନଶ୍ୟାମାଭିରାମାକୃତିଂ
ଵିଶ୍ଵେଶଂ କମଲାଵିଲାସଵିଲସତ୍ପାଦାରଵିନ୍ଦଦ୍ଵୟମ୍ ।
ଦୈତ୍ୟାରିଂ ସକଲେନ୍ଦୁମଣ୍ଡିତମୁଖଂ ଚକ୍ରାବ୍ଜହସ୍ତଦ୍ଵୟଂ
ଵନ୍ଦେ ଶ୍ରୀପୁରୁଷୋତ୍ତମଂ ପ୍ରତିଦିନଂ ଲକ୍ଷ୍ମୀନିଵାସାଲୟମ୍ ॥ ୨॥

ଉଦ୍ୟନ୍ନୀରଦନୀଲସୁନ୍ଦରତନୁଂ ପୂର୍ଣେନ୍ଦୁବିମ୍ବାନନଂ
ରାଜୀଵୋତ୍ପଲପତ୍ରନେତ୍ରୟୁଗଲଂ କାରୁଣ୍ୟଵାରାଂନିଧିମ୍ ।
ଭକ୍ତାନାଂ ସକଲାର୍ତିନାଶନକରଂ ଚିନ୍ତାର୍ଥିଚିନ୍ତାମଣିଂ
ଵନ୍ଦେ ଶ୍ରୀପୁରୁଷୋତ୍ତମଂ ପ୍ରତିଦିନଂ ନୀଲାଦ୍ରିଚୂଡାମଣିମ୍ ॥ ୩॥

ନୀଲାଦ୍ରୌ ଶଙ୍ଖମଧ୍ୟେ ଶତଦଲକମଲେ ରତ୍ନସିଂହାସନସ୍ଥଂ
ସର୍ଵାଲଙ୍କାରୟୁକ୍ତଂ ନଵଘନ ରୁଚିରଂ ସଂୟୁତଂ ଚାଗ୍ରଜେନ ।
ଭଦ୍ରାୟା ଵାମଭାଗେ ରଥଚରଣୟୁତଂ ବ୍ରହ୍ମରୁଦ୍ରେନ୍ଦ୍ରଵନ୍ଦ୍ୟଂ
ଵେଦାନାଂ ସାରମୀଶଂ ସୁଜନପରିଵୃତଂ ବ୍ରହ୍ମଦାରୁଂ ସ୍ମରାମି ॥ ୪॥

ଦୋର୍ଭ୍ୟାଂ ଶୋଭିତଲାଙ୍ଗଲଂ ସମୁସଲଂ କାଦମ୍ବରୀଚଞ୍ଚଲଂ
ରତ୍ନାଢ୍ୟଂ ଵରକୁଣ୍ଡଲଂ ଭୁଜବଲୈରାକାନ୍ତଭୂମଣ୍ଡଲମ୍ ।
ଵଜ୍ରାଭାମଲଚାରୁଗଣ୍ଡୟୁଗଲଂ ନାଗେନ୍ଦ୍ରଚୂଡୋଜ୍ଜ୍ଵଲଂ
ସଙ୍ଗ୍ରାମେ ଚପଲଂ ଶଶାଙ୍କଧଵଲଂ ଶ୍ରୀକାମପାଲଂ ଭଜେ ॥ ୫॥

ଇତି ଶ୍ରୀଜଗନ୍ନାଥପଞ୍ଚକଂ ସମାପ୍ତମ୍ ॥


--==============
 ॥ jagannātha pañcakam ॥

raktāmbhoruhadarpabhañjanamahāsaundaryanetradvayaṃ
muktāhāravilambihemamukuṭaṃ ratnojjvalatkuṇḍalam ।
varṣāmeghasamānanīlavapuṣaṃ graiveyahārānvitaṃ
pārśve cakradharaṃ prasannavadanaṃ nīlādrināthaṃ bhaje ॥ 1॥

phullendīvaralocanaṃ navaghanaśyāmābhirāmākṛtiṃ
viśveśaṃ kamalāvilāsavilasatpādāravindadvayam ।
daityāriṃ sakalendumaṇḍitamukhaṃ cakrābjahastadvayaṃ
vande śrīpuruṣottamaṃ pratidinaṃ lakṣmīnivāsālayam ॥ 2॥

udyannīradanīlasundaratanuṃ pūrṇendubimbānanaṃ
rājīvotpalapatranetrayugalaṃ kāruṇyavārāṃnidhim ।
bhaktānāṃ sakalārtināśanakaraṃ cintārthicintāmaṇiṃ
vande śrīpuruṣottamaṃ pratidinaṃ nīlādricūḍāmaṇim ॥ 3॥

nīlādrau śaṅkhamadhye śatadalakamale ratnasiṃhāsanasthaṃ
sarvālaṅkārayuktaṃ navaghana ruciraṃ saṃyutaṃ cāgrajena ।
bhadrāyā vāmabhāge rathacaraṇayutaṃ brahmarudrendravandyaṃ
vedānāṃ sāramīśaṃ sujanaparivṛtaṃ brahmadāruṃ smarāmi ॥ 4॥

dorbhyāṃ śobhitalāṅgalaṃ samusalaṃ kādambarīcañcalaṃ
ratnāḍhyaṃ varakuṇḍalaṃ bhujabalairākāntabhūmaṇḍalam ।
vajrābhāmalacārugaṇḍayugalaṃ nāgendracūḍojjvalaṃ
saṅgrāme capalaṃ śaśāṅkadhavalaṃ śrīkāmapālaṃ bhaje ॥ 5॥

iti śrījagannāthapañcakaṃ samāptam ॥ 
== 

No comments:

Post a Comment