Followers

Tuesday, April 17, 2018

Sivananda Yogindra Stuti (sivananda 109)

Sivananda Yogindra Stuti (sivananda  109)


 

 https://youtu.be/EgaiNySpTGg

 


शिवानन्द योगीन्द्र स्तुति

१. सदापावनं जाह्नवी तीरवासं सदास्वस्वरूपानुसंधानशीलम्।

सदासुप्रसन्नं दयालुं भजेऽहं शिवानन्द योगीन्द्रमानन्दमूर्तिम्॥

२. हरेर्दिव्यनामं स्वयं कीर्तयन्तं हरेः पादभक्तिं सदा बोधयन्तम्।

हरेः पादपद्मस्थ मृग्ङं भजेऽहं शिवानन्द योगीन्द्रमानन्दमूर्तिम्॥

३. जराव्याधिदौर्बल्य संपीडितानां सदाऽऽरोग्यदं यस्य कारुण्यनेत्रम्।

भजेऽहं समस्तार्तसेवाधुरीणं शिवानन्द योगीन्द्रमानन्दमूर्तिम्॥

४. सदा निर्विकल्पो स्थिरं यस्यचित्तं सदा कुम्भितः प्राणवायुर्निकामम्।

सदा योगनिष्ठं निरीहं भजेऽहं शिवानन्द योगीन्द्रमानन्दमूर्तिम्॥

५. महामुद्रबन्धादियोगांगदक्षं सुषुम्नान्तरे चित्स्वरूपे निमग्नम्।

महायोगनिद्राविलीनं भजेऽहं शिवानन्द योगीन्द्रमानन्दमूर्तिम्॥

६. दयासागरं सर्वकल्याणराशि सदा सच्चिदानन्दरूपे निमग्नम्।

सदाचारशीलं भजेऽहं भजेऽहं शिवानन्द योगीन्द्रमानन्दमूर्तिम्॥

७. भवाम्भोधिनौकानिभं यस्य नेत्रं महामोहघोरान्धकारं हरन्तम्।

भजेऽहं सदा तं महान्तं नितान्तं शिवानन्द योगीन्द्रमानन्दमूर्तिम्।

८. भजेऽहं जगत्कारणं सत्स्वरूपं भजेऽहं जगद्‌व्यापकं चित्स्वरूपम्।

भजेऽहं निजानन्दमानन्दरूपं शिवानन्द योगीन्द्रमानन्दमूर्तिम्॥

९. पठेद्यः सदा स्तोत्रमेतत् प्रभते शिवानन्द योगीन्द्र नान्मि प्रणीतम्।

भवेत्तस्य संसार दुःखं विनष्टं तथा मोक्ष साम्राज्य कैवल्य लाभः॥

_

 

 

https://youtu.be/1U72KdMjqYc

 

 


 

No comments:

Post a Comment