Followers

Friday, July 31, 2015

Sri venkateswara Mangalashtakam (Venkatesh stotra.21)








Sri venkateswara Mangalashtakam (Venkatesh stotra.21)

https://youtu.be/N1gNKrlCcZo
==

https://youtu.be/AiEUaX0FuG8



॥ श्रीवेङ्कटेश मङ्गलाष्टकम् ॥

श्रीक्षोण्यौ रमणीयुगं सुरमणीपुत्रोऽपि वाणीपतिः
पौत्रश्चन्द्रशिरोमणिः फणिपतिः शय्या सुराः सेवकाः ।
तार्क्ष्यो यस्य रथो महश्च भवनं ब्रह्माण्डमाद्यः पुमान्
श्रीमद्वेङ्कटभूधरेन्द्ररमणः कुर्याद्धरिर्मङ्गलम् ॥ १॥

यत्तेजो रविकोटिकोटिकिरणान् धिक्कृत्य जेजीयते
यस्य श्रीवदनाम्बुजस्य सुषमा राकेन्दुकोटीरपि ।
सौन्दर्यं च मनोभवानपि बहून् कान्तिश्च कादम्बिनीं
श्रीमद्वेङ्कटभूधरेन्द्ररमणः कुर्याद्धरिर्मङ्गलम् ॥ २॥

नानारत्न किरीटकुण्डलमुखैर्भूषागणैर्भूषितः
श्रीमत्कौस्तुभरत्न भव्यहृदयः श्रीवत्ससल्लाञ्छनः ।
विद्युद्वर्णसुवर्णवस्त्ररुचिरो यः शङ्खचक्रादिभिः
श्रीमद्वेङ्कटभूधरेन्द्ररमणः कुर्याद्धरिर्मङ्गलम् ॥ ३॥

यत्फाले मृगनाभिचारुतिलको नेत्रेऽब्जपत्रायते
कस्तूरीघनसारकेसरमिलच्छ्रीगन्धसारो द्रवैः ।
गन्धैर्लिप्ततनुः सुगन्धसुमनोमालाधरो यः प्रभुः
श्रीमद्वेङ्कटभूधरेन्द्ररमणः कुर्याद्धरिर्मङ्गलम् ॥ ४॥

एतद्दिव्यपदं ममास्ति भुवि तत्सम्पश्यतेत्यादरा-
द्भक्तेभ्यः स्वकरेण दर्शयति यद्दृष्ट्याऽतिसौख्यं गतः ।
एतद्भक्तिमतो महानपि भवाम्भोधिर्नदीति स्पृशन्
श्रीमद्वेङ्कटभूधरेन्द्ररमणः कुर्याद्धरिर्मङ्गलम् ॥ ५॥

यः स्वामी सरसस्तटे विहरतो श्रीस्वामिन्नाम्नः सदा
सौवर्णालयमन्दिरो विधिमुखैर्बर्हिर्मुखैः सेवितः ।
यः शत्रून् हनयन् निजानवति च श्रीभूवराहात्मकः
श्रीमद्वेङ्कटभूधरेन्द्ररमणः कुर्याद्धरिर्मङ्गलम् ॥ ६॥

यो ब्रह्मादिसुरान् मुनींश्च मनुजान् ब्रह्मोत्सवायागतान्
दृष्ट्वा हृष्टमना बभूव बहुशस्तैरर्चितः संस्तुतः ।
तेभ्यो यः प्रददाद्वरान् बहुविधान् लक्ष्मीनिवासो विभुः 
श्रीमद्वेङ्कटभूधरेन्द्ररमणः कुर्याद्धरिर्मङ्गलम् ॥ ७॥

यो देवो भुवि वर्तते कलियुगे वैकुण्ठलोकस्थितो
भक्तानां परिपालनाय सततं कारुण्यवारां निधिः ।
श्रीशेषाख्यमहीध्रमस्तकमणिर्भक्तैकचिन्तामणि
श्रीमद्वेङ्कटभूधरेन्द्ररमणः कुर्याद्धरिर्मङ्गलम् ॥ ८॥

शेषाद्रिप्रभुमङ्गलाष्टकमिदं तुष्टेन यस्येशितुः
प्रीत्यर्थं रचितं रमेशचरणद्वन्द्वैकनिष्टावता ।
वैवाह्यादिशुभक्रियासु पठितं यैः साधु तेषामपि
श्रीमद्वेङ्कटभूधरेन्द्ररमणः कुर्याद्धरिर्मङ्गलम् ॥ ९॥

॥  इति श्री वेङ्कटेश मङ्गलाष्टकम् सम्पूर्णम्  ॥
=
॥ śrīvēṅkaṭēśa maṅgalāṣṭakam ॥

śrīkṣōṇyau ramaṇīyugaṁ suramaṇīputrō'pi vāṇīpatiḥ
pautraścandraśirōmaṇiḥ phaṇipatiḥ śayyā surāḥ sēvakāḥ ।
tārkṣyō yasya rathō mahaśca bhavanaṁ brahmāṇḍamādyaḥ pumān
śrīmadvēṅkaṭabhūdharēndraramaṇaḥ kuryāddharirmaṅgalam ॥ 1॥

yattējō ravikōṭikōṭikiraṇān dhikkr̥tya jējīyatē
yasya śrīvadanāmbujasya suṣamā rākēndukōṭīrapi ।
saundaryaṁ ca manōbhavānapi bahūn kāntiśca kādambinīṁ
śrīmadvēṅkaṭabhūdharēndraramaṇaḥ kuryāddharirmaṅgalam ॥ 2॥

nānāratna kirīṭakuṇḍalamukhairbhūṣāgaṇairbhūṣitaḥ
śrīmatkaustubharatna bhavyahr̥dayaḥ śrīvatsasallāñchanaḥ ।
vidyudvarṇasuvarṇavastrarucirō yaḥ śaṅkhacakrādibhiḥ
śrīmadvēṅkaṭabhūdharēndraramaṇaḥ kuryāddharirmaṅgalam ॥ 3॥

yatphālē mr̥ganābhicārutilakō nētrē'bjapatrāyatē
kastūrīghanasārakēsaramilacchrīgandhasārō dravaiḥ ।
gandhairliptatanuḥ sugandhasumanōmālādharō yaḥ prabhuḥ
śrīmadvēṅkaṭabhūdharēndraramaṇaḥ kuryāddharirmaṅgalam ॥ 4॥

ētaddivyapadaṁ mamāsti bhuvi tatsampaśyatētyādarā-
dbhaktēbhyaḥ svakarēṇa darśayati yaddr̥ṣṭyā'tisaukhyaṁ gataḥ ।
ētadbhaktimatō mahānapi bhavāmbhōdhirnadīti spr̥śan
śrīmadvēṅkaṭabhūdharēndraramaṇaḥ kuryāddharirmaṅgalam ॥ 5॥

yaḥ svāmī sarasastaṭē viharatō śrīsvāminnāmnaḥ sadā
sauvarṇālayamandirō vidhimukhairbarhirmukhaiḥ sēvitaḥ ।
yaḥ śatrūn hanayan nijānavati ca śrībhūvarāhātmakaḥ
śrīmadvēṅkaṭabhūdharēndraramaṇaḥ kuryāddharirmaṅgalam ॥ 6॥

yō brahmādisurān munīṁśca manujān brahmōtsavāyāgatān
dr̥ṣṭvā hr̥ṣṭamanā babhūva bahuśastairarcitaḥ saṁstutaḥ ।
tēbhyō yaḥ pradadādvarān bahuvidhān lakṣmīnivāsō vibhuḥ 
śrīmadvēṅkaṭabhūdharēndraramaṇaḥ kuryāddharirmaṅgalam ॥ 7॥

yō dēvō bhuvi vartatē kaliyugē vaikuṇṭhalōkasthitō
bhaktānāṁ paripālanāya satataṁ kāruṇyavārāṁ nidhiḥ ।
śrīśēṣākhyamahīdhramastakamaṇirbhaktaikacintāmaṇi
śrīmadvēṅkaṭabhūdharēndraramaṇaḥ kuryāddharirmaṅgalam ॥ 8॥

śēṣādriprabhumaṅgalāṣṭakamidaṁ tuṣṭēna yasyēśituḥ
prītyarthaṁ racitaṁ ramēśacaraṇadvandvaikaniṣṭāvatā ।
vaivāhyādiśubhakriyāsu paṭhitaṁ yaiḥ sādhu tēṣāmapi
śrīmadvēṅkaṭabhūdharēndraramaṇaḥ kuryāddharirmaṅgalam ॥ 9॥

॥  iti śrī vēṅkaṭēśa maṅgalāṣṭakam sampūrṇam  ॥
================

॥ ଶ୍ରୀଵେଙ୍କଟେଶ ମଙ୍ଗଲାଷ୍ଟକମ୍ ॥

ଶ୍ରୀକ୍ଷୋଣ୍ୟୌ ରମଣୀୟୁଗଂ ସୁରମଣୀପୁତ୍ରୋଽପି ଵାଣୀପତିଃ
ପୌତ୍ରଶ୍ଚନ୍ଦ୍ରଶିରୋମଣିଃ ଫଣିପତିଃ ଶୟ୍ୟା ସୁରାଃ ସେଵକାଃ ।
ତାର୍କ୍ଷ୍ୟୋ ୟସ୍ୟ ରଥୋ ମହଶ୍ଚ ଭଵନଂ ବ୍ରହ୍ମାଣ୍ଡମାଦ୍ୟଃ ପୁମାନ୍
ଶ୍ରୀମଦ୍ଵେଙ୍କଟଭୂଧରେନ୍ଦ୍ରରମଣଃ କୁର୍ୟାଦ୍ଧରିର୍ମଙ୍ଗଲମ୍ ॥ ୧॥

ୟତ୍ତେଜୋ ରଵିକୋଟିକୋଟିକିରଣାନ୍ ଧିକ୍କୃତ୍ୟ ଜେଜୀୟତେ
ୟସ୍ୟ ଶ୍ରୀଵଦନାମ୍ବୁଜସ୍ୟ ସୁଷମା ରାକେନ୍ଦୁକୋଟୀରପି ।
ସୌନ୍ଦର୍ୟଂ ଚ ମନୋଭଵାନପି ବହୂନ୍ କାନ୍ତିଶ୍ଚ କାଦମ୍ବିନୀଂ
ଶ୍ରୀମଦ୍ଵେଙ୍କଟଭୂଧରେନ୍ଦ୍ରରମଣଃ କୁର୍ୟାଦ୍ଧରିର୍ମଙ୍ଗଲମ୍ ॥ ୨॥

ନାନାରତ୍ନ କିରୀଟକୁଣ୍ଡଲମୁଖୈର୍ଭୂଷାଗଣୈର୍ଭୂଷିତଃ
ଶ୍ରୀମତ୍କୌସ୍ତୁଭରତ୍ନ ଭଵ୍ୟହୃଦୟଃ ଶ୍ରୀଵତ୍ସସଲ୍ଲାଞ୍ଛନଃ ।
ଵିଦ୍ୟୁଦ୍ଵର୍ଣସୁଵର୍ଣଵସ୍ତ୍ରରୁଚିରୋ ୟଃ ଶଙ୍ଖଚକ୍ରାଦିଭିଃ
ଶ୍ରୀମଦ୍ଵେଙ୍କଟଭୂଧରେନ୍ଦ୍ରରମଣଃ କୁର୍ୟାଦ୍ଧରିର୍ମଙ୍ଗଲମ୍ ॥ ୩॥

ୟତ୍ଫାଲେ ମୃଗନାଭିଚାରୁତିଲକୋ ନେତ୍ରେଽବ୍ଜପତ୍ରାୟତେ
କସ୍ତୂରୀଘନସାରକେସରମିଲଚ୍ଛ୍ରୀଗନ୍ଧସାରୋ ଦ୍ରଵୈଃ ।
ଗନ୍ଧୈର୍ଲିପ୍ତତନୁଃ ସୁଗନ୍ଧସୁମନୋମାଲାଧରୋ ୟଃ ପ୍ରଭୁଃ
ଶ୍ରୀମଦ୍ଵେଙ୍କଟଭୂଧରେନ୍ଦ୍ରରମଣଃ କୁର୍ୟାଦ୍ଧରିର୍ମଙ୍ଗଲମ୍ ॥ ୪॥

ଏତଦ୍ଦିଵ୍ୟପଦଂ ମମାସ୍ତି ଭୁଵି ତତ୍ସମ୍ପଶ୍ୟତେତ୍ୟାଦରା-
ଦ୍ଭକ୍ତେଭ୍ୟଃ ସ୍ଵକରେଣ ଦର୍ଶୟତି ୟଦ୍ଦୃଷ୍ଟ୍ୟାଽତିସୌଖ୍ୟଂ ଗତଃ ।
ଏତଦ୍ଭକ୍ତିମତୋ ମହାନପି ଭଵାମ୍ଭୋଧିର୍ନଦୀତି ସ୍ପୃଶନ୍
ଶ୍ରୀମଦ୍ଵେଙ୍କଟଭୂଧରେନ୍ଦ୍ରରମଣଃ କୁର୍ୟାଦ୍ଧରିର୍ମଙ୍ଗଲମ୍ ॥ ୫॥

ୟଃ ସ୍ଵାମୀ ସରସସ୍ତଟେ ଵିହରତୋ ଶ୍ରୀସ୍ଵାମିନ୍ନାମ୍ନଃ ସଦା
ସୌଵର୍ଣାଲୟମନ୍ଦିରୋ ଵିଧିମୁଖୈର୍ବର୍ହିର୍ମୁଖୈଃ ସେଵିତଃ ।
ୟଃ ଶତ୍ରୂନ୍ ହନୟନ୍ ନିଜାନଵତି ଚ ଶ୍ରୀଭୂଵରାହାତ୍ମକଃ
ଶ୍ରୀମଦ୍ଵେଙ୍କଟଭୂଧରେନ୍ଦ୍ରରମଣଃ କୁର୍ୟାଦ୍ଧରିର୍ମଙ୍ଗଲମ୍ ॥ ୬॥

ୟୋ ବ୍ରହ୍ମାଦିସୁରାନ୍ ମୁନୀଂଶ୍ଚ ମନୁଜାନ୍ ବ୍ରହ୍ମୋତ୍ସଵାୟାଗତାନ୍
ଦୃଷ୍ଟ୍ଵା ହୃଷ୍ଟମନା ବଭୂଵ ବହୁଶସ୍ତୈରର୍ଚିତଃ ସଂସ୍ତୁତଃ ।
ତେଭ୍ୟୋ ୟଃ ପ୍ରଦଦାଦ୍ଵରାନ୍ ବହୁଵିଧାନ୍ ଲକ୍ଷ୍ମୀନିଵାସୋ ଵିଭୁଃ 
ଶ୍ରୀମଦ୍ଵେଙ୍କଟଭୂଧରେନ୍ଦ୍ରରମଣଃ କୁର୍ୟାଦ୍ଧରିର୍ମଙ୍ଗଲମ୍ ॥ ୭॥

ୟୋ ଦେଵୋ ଭୁଵି ଵର୍ତତେ କଲିୟୁଗେ ଵୈକୁଣ୍ଠଲୋକସ୍ଥିତୋ
ଭକ୍ତାନାଂ ପରିପାଲନାୟ ସତତଂ କାରୁଣ୍ୟଵାରାଂ ନିଧିଃ ।
ଶ୍ରୀଶେଷାଖ୍ୟମହୀଧ୍ରମସ୍ତକମଣିର୍ଭକ୍ତୈକଚିନ୍ତାମଣି
ଶ୍ରୀମଦ୍ଵେଙ୍କଟଭୂଧରେନ୍ଦ୍ରରମଣଃ କୁର୍ୟାଦ୍ଧରିର୍ମଙ୍ଗଲମ୍ ॥ ୮॥

ଶେଷାଦ୍ରିପ୍ରଭୁମଙ୍ଗଲାଷ୍ଟକମିଦଂ ତୁଷ୍ଟେନ ୟସ୍ୟେଶିତୁଃ
ପ୍ରୀତ୍ୟର୍ଥଂ ରଚିତଂ ରମେଶଚରଣଦ୍ଵନ୍ଦ୍ଵୈକନିଷ୍ଟାଵତା ।
ଵୈଵାହ୍ୟାଦିଶୁଭକ୍ରିୟାସୁ ପଠିତଂ ୟୈଃ ସାଧୁ ତେଷାମପି
ଶ୍ରୀମଦ୍ଵେଙ୍କଟଭୂଧରେନ୍ଦ୍ରରମଣଃ କୁର୍ୟାଦ୍ଧରିର୍ମଙ୍ଗଲମ୍ ॥ ୯॥

॥  ଇତି ଶ୍ରୀ ଵେଙ୍କଟେଶ ମଙ୍ଗଲାଷ୍ଟକମ୍ ସମ୍ପୂର୍ଣମ୍  ॥



 


No comments:

Post a Comment