Followers

Friday, July 31, 2015

Shri Venkatesh SahasraNamaballi (Venkates stotra.23)






Shri Venkatesh SahasraNamaballi(Venkates stotra.23)


===========


==

॥ श्रीवेङ्कटेश्वरसहस्रनामावली ॥

ॐ श्री वेङ्कटेशाय नमः
ॐ विरूपाक्षाय नमः
ॐ विश्वेशाय नमः
ॐ विश्वभावनाय नमः
ॐ विश्वसृजे नमः
ॐ विश्वसंहर्त्रे नमः
ॐ विश्वप्राणाय नमः
ॐ शेषाद्रिनिलयाय नमः
ॐ अशेषभक्तदुःखप्रणाशनाय नमः
ॐ शेषस्तुत्याय नमः
ॐ शेषशायिने नमः
ॐ विशेषज्ञाय नमः
ॐ विभवे नमः
ॐ स्वभुवे नमः
ॐ विष्णवे नमः
ॐ जिष्णवे नमः
ॐ वर्धिष्णवे नमः
ॐ उत्सहिष्णवे नमः
ॐ सहिष्णुकाय नमः
ॐ भ्राजिष्णवे नमः
ॐ ग्रसिष्णवे नमः
ॐ वर्तिष्णवे नमः
ॐ भरिष्णुकाय नमः
ॐ कालयन्त्रे नमः
ॐ कालाय नमः
ॐ कालगोप्त्रे नमः
ॐ कालान्तकाय नमः
ॐ अखिलाय नमः
ॐ कालगम्याय नमः
ॐ कालकण्ठवन्द्याय नमः
ॐ कालकालेश्वराय नमः
ॐ शम्भवे नमः
ॐ स्वयम्भुवे नमः
ॐ अम्भोजनाभये नमः
ॐ स्तम्भितवारिधये नमः
ॐ अम्भोधिनन्दिनीजानये नमः
ॐ शोणाम्भोजपदप्रभाय नमः
ॐ कम्बुग्रीवाय नमः
ॐ शम्बरारिरूपाय नमः
ॐ शम्बरजेक्षणाय नमः
ॐ बिम्बाधराय नमः
ॐ बिम्बरूपिणे नमः
ॐ प्रतिबिम्बक्रियातिगाय नमः
ॐ गुणवते नमः
ॐ गुणगम्याय नमः
ॐ गुणातीताय नमः
ॐ गुणप्रियाय नमः
ॐ दुर्गुणध्वंसकृते नमः
ॐ सर्वसुगुणाय नमः
ॐ गुणभासकाय नमः
ॐ परेशाय नमः
ॐ परमात्मने नमः
ॐ परञ्ज्योतिषे नमः
ॐ परायैगतये नमः
ॐ परस्मैपदाय नमः
ॐ वियद्वाससे नमः
ॐ पारम्पर्यशुभप्रदाय नमः
ॐ ब्रह्माण्डगर्भाय नमः
ॐ ब्रह्मण्याय नमः
ॐ ब्रह्मसृजे नमः
ॐ ब्रह्मबोधिताय नमः
ॐ ब्रह्मस्तुत्याय नमः
ॐ ब्रह्मवादिने नमः
ॐ ब्रह्मचर्यपरायणाय नमः
ॐ सत्यव्रतार्थसन्तुष्टाय नमः
ॐ सत्यरूपिणे नमः
ॐ झषाङ्गवते नमः
ॐ सोमकप्राणहारिणे नमः
ॐ आनीताम्नायाय नमः
ॐ अब्दिवन्दिताय नमः
ॐ देवासुरस्तुत्याय नमः
ॐ पतन्मन्दरधारकाय नमः
ॐ धन्वन्तरये नमः
ॐ कच्छपाङ्गाय नमः
ॐ पयोनिधिविमन्थकाय नमः
ॐ अमरामृत सन्दात्रे नमः
ॐ धृतसम्मोहिनीवपुषे नमः
ॐ हरमोहकमायाविने नमः
ॐ रक्षस्सन्दोहभञ्जनाय नमः
ॐ हिरण्याक्षविदारिणे नमः
ॐ यज्ञाय नमः
ॐ यज्ञविभावनाय नमः
ॐ यज्ञीयोर्वीसमुद्धर्त्रे नमः
ॐ लीलाक्रोडाय नमः
ॐ प्रतापवते नमः
ॐ दण्डकासुरविध्वंसिने नमः
ॐ वक्रदंष्ट्राय नमः
ॐ क्षमाधराय नमः
ॐ गन्धर्वशापहरणाय नमः
ॐ पुण्यगन्धाय नमः
ॐ विचक्षणाय नमः
ॐ करालवक्त्राय नमः
ॐ सोमार्कनेत्राय नमः
ॐ षड्गुणवैभवाय नमः
ॐ श्वेतघोणिने नमः
ॐ घूर्णितभ्रुवे नमः
ॐ घुर्घुरध्वनिविभ्रमाय नमः
ॐ द्राघीयसे नमः
ॐ नीलकेशिने नमः
ॐ जाग्रदम्बुजलोचनाय नमः
ॐ घृणावते नमः
ॐ घृणिसम्मोहाय नमः
ॐ महाकालाग्निदीधितये नमः
ॐ ज्वालाकरालवदनाय नमः
ॐ महोल्काकुलवीक्षणाय नमः
ॐ सटानिर्बिन्नमेघौघाय नमः
ॐ दंष्ट्रारुग्व्याप्तदिक्तटाय नमः
ॐ उच्छ्वासाकृष्टभूतेशाय नमः
ॐ नि:श्वासत्यक्तविश्वसृजे नमः
ॐ अन्तर्भ्रमज्जगद्गर्भाय नमः
ॐ अनन्ताय नमः
ॐ ब्रह्मकपालहृते नमः
ॐ उग्राय नमः
ॐ वीराय नमः
ॐ महाविष्णवे नमः
ॐ ज्वलनाय नमः
ॐ सर्वतोमुखाय नमः
ॐ नृसिंहाय नमः
ॐ भीषणाय नमः
ॐ भद्राय नमः
ॐ मृत्युमृत्यवे नमः
ॐ सनातनाय नमः
ॐ सभास्तम्भोद्भवाय नमः
ॐ भीमाय नमः
ॐ शिरोमालिने नमः
ॐ महेश्वराय नमः
ॐ द्वादशादित्यचूडालाय नमः
ॐ कल्पधूमसटाच्छवये नमः
ॐ हिरण्यकोरस्थलभिन्नखाय नमः
ॐ सिंहमुखाय नमः
ॐ अनघाय नमः
ॐ प्रह्लादवरदाय नमः
ॐ धीमते नमः
ॐ भक्तसङ्घप्रतिष्ठिताय नमः
ॐ ब्रह्मरुद्रादिसंसेव्याय नमः
ॐ सिद्धसाध्यप्रपूजिताय नमः
ॐ लक्ष्मीनृसिंहाय नमः
ॐ देवेशाय नमः
ॐ ज्वालाजिह्वान्त्रमालिकाय नमः
ॐ खड्गिने नमः
ॐ महेष्वासिने नमः
ॐ खेटिने नमः
ॐ कपालिने नमः
ॐ मुसलिने नमः
ॐ हलिने नमः
ॐ पाशिने नमः
ॐ शूलिने नमः
ॐ महाबाहवे नमः
ॐ ज्वरघ्नाय नमः
ॐ रोगलुण्टकाय नमः
ॐ मौञ्जीयुजे नमः
ॐ छत्रकाय नमः
ॐ दण्डिने नमः
ॐ कृष्णाजिनधराय नमः
ॐ वटवे नमः
ॐ अधीतवेदाय नमः
ॐ वेदान्तोद्धारकाय नमः
ॐ ब्रह्मनैष्ठिकाय नमः
ॐ अहीनशयनप्रीताय नमः
ॐ आदितेयाय नमः
ॐ अनघाय नमः
ॐ हरये नमः
ॐ संवित्प्रियाय नमः
ॐ सामवेद्याय नमः
ॐ बलिवेश्मप्रतिष्ठिताय नमः
ॐ बलिक्षालितपादाब्जाय नमः
ॐ विन्ध्यावलिविमानिताय नमः
ॐ त्रिपादभूमिस्वीकर्त्रे नमः
ॐ विश्वरूपप्रदर्शकाय नमः
ॐ धृतत्रिविक्रमाय नमः
ॐ स्वाङ्घ्रीनखभिन्नाण्डाकर्पराय नमः
ॐ पज्जातवाहिनीधारापवित्रितजगत्त्रयाय नमः
ॐ विधिसम्मानिताय नमः
ॐ पुण्याय नमः
ॐ दैत्ययोद्ध्रे नमः
ॐ जयोर्जिताय नमः
ॐ सुरराज्यप्रदाय नमः
ॐ शुक्रमदहृते नमः
ॐ सुगतीश्वराय नमः
ॐ जामदग्न्याय नमः
ॐ कुठारिणे नमः
ॐ कार्तवीर्यविदारणाय नमः
ॐ रेणुकायाश्शिरोहारिणे नमः
ॐ दुष्टक्षत्रियमर्दनाय नमः
ॐ वर्चस्विने नमः
ॐ दानशीलाय नमः
ॐ धनुष्मते नमः
ॐ ब्रह्मवित्तमाय नमः
ॐ अत्युदग्राय नमः
ॐ समग्राय नमः
ॐ न्यग्रोधाय नमः
ॐ दुष्टनिग्रहाय नमः
ॐ रविवंशसमुद्भूताय नमः
ॐ राघवाय नमः
ॐ भरताग्रजाय नमः
ॐ कौसल्यातनयाय नमः
ॐ रामाय नमः
ॐ विश्वामित्रप्रियङ्कराय नमः
ॐ ताटकारये नमः
ॐ सुबाहुघ्नाय नमः
ॐ बलातिबलमन्त्रवते नमः
ॐ अहल्याशापविच्छेदिने नमः
ॐ प्रविष्टजनकालयाय नमः
ॐ स्वयंवरसभासंस्थाय नमः
ॐ ईशचापप्रभञ्जनाय नमः
ॐ जानकीपरिणेत्रे नमः
ॐ जनकाधीशसंस्तुताय नमः
ॐ जमदग्नितनूजातयोद्ध्रे नमः
ॐ अयोध्याधिपाग्रण्ये नमः
ॐ पितृवाक्यप्रतीपालाय नमः
ॐ त्यक्तराज्याय नमः
ॐ सलक्ष्मणायससीताचित्रकूटस्थाय नमः
ॐ भरताहितराज्यकाय नमः
ॐ काकदर्पप्रहर्ते नमः
ॐ दण्डकारण्यवासकाय नमः
ॐ पञ्चवट्यां विहारिणे नमः
ॐ स्वधर्मपरिपोषकाय नमः
ॐ विराधघ्ने नमः
ॐ अगस्त्यमुख्यमुनि सम्मानिताय नमः
ॐ पुंसे  नमः
ॐ इन्द्रचापधराय नमः
ॐ खड्गधराय नमः
ॐ अक्षयसायकाय नमः
ॐ खरान्तकाय नमः
ॐ धूषणारये नमः
ॐ त्रिशिरस्करिपवे नमः
ॐ वृषाय नमः
ॐ शूर्पणखानासाच्छेत्त्रे नमः
ॐ वल्कलधारकाय नमः
ॐ जटावते नमः
ॐ पर्णशालास्थाय नमः
ॐ मारीचबलमर्दकाय नमः
ॐ पक्षिराट्कृतसंवादाय नमः
ॐ रवितेजसे नमः
ॐ महाबलाय नमः
ॐ शबर्यानीतफलभुजे नमः
ॐ हनूमत्परितोषिताय नमः
ॐ सुग्रीवाभयदाय नमः
ॐ दैत्यकायक्षेपणभासुराय नमः
ॐ सप्तसालसमुच्छेत्त्रे नमः
ॐ वालिहृते नमः
ॐ कपिसंवृताय नमः
ॐ वायुसूनुकृतासेवाय नमः
ॐ त्यक्तपम्पाय नमः
ॐ कुशासनाय नमः
ॐ उदन्वत्तीरगाय नमः
ॐ शूराय नमः
ॐ विभीषणवरप्रदाय नमः
ॐ सेतुकृते नमः
ॐ दैत्यघ्ने नमः
ॐ प्राप्तलङ्काय नमः
ॐ अलङ्कारवते नमः
ॐ अतिकायशिरश्छेत्त्रे नमः
ॐ कुम्भकर्णविभेदनाय नमः
ॐ दशकण्ठशिरोध्वंसिने नमः
ॐ जाम्बवत्प्रमुखावृताय नमः
ॐ जानकीशाय नमः
ॐ सुराध्यक्षाय नमः
ॐ साकेतेशाय नमः
ॐ पुरातनाय नमः
ॐ पुण्यश्लोकाय नमः
ॐ स्वामितीर्थनिवासकाय नमः
ॐ लक्ष्मीसरःकेलिलोलाय नमः
ॐ लक्ष्मीशाय नमः
ॐ लोकरक्षकाय नमः
ॐ देवकीगर्भसम्भूताय नमः
ॐ यशोदेक्षणलालिताय नमः
ॐ वसुदेवकृतस्तोत्राय नमः
ॐ नन्दगोपमनोहराय नमः
ॐ चतुर्भुजाय नमः
ॐ कोमलाङ्गाय नमः
ॐ गदावते नमः
ॐ नीलकुन्तलाय नमः
ॐ पूतनाप्राणसंहर्त्रे नमः
ॐ तृणावर्तविनाशनाय नमः
ॐ गर्गारोपितनामाङ्काय नमः
ॐ वासुदेवाय नमः
ॐ अधोक्षजाय नमः
ॐ गोपिकास्तन्यपायिने नमः
ॐ बलभद्रानुजाय नमः
ॐ अच्युताय नमः
ॐ वैयाघ्रनखभूषाय नमः
ॐ वत्सजिते नमः
ॐ वत्सवर्धनाय नमः
ॐ क्षीरसाराशनरताय नमः
ॐ दधिभाण्डप्रमर्धनाय नमः
ॐ नवनीतापहर्त्रे नमः
ॐ नीलनीरदभासुराय नमः
ॐ अभीरदृष्टदौर्जन्याय नमः
ॐ मातृदर्शितविश्वासाय नमः
ॐ उलूखलनिबन्धनाय नमः
ॐ नलकूबरशापान्ताय नमः
ॐ गोधूलिच्छुरिताङ्गकाय नमः
ॐ गोसङ्घरक्षकाय नमः
ॐ श्रीशाय नमः
ॐ बृन्दारण्यनिवासकाय नमः
ॐ वत्सान्तकाय नमः
ॐ बकद्वेषिणे  नमः
ॐ दैत्याम्बुदमहानिलाय नमः
ॐ महाजगरचण्डाग्नये नमः
ॐ शकटप्राणकण्टकाय नमः
ॐ चन्द्रसेव्याय नमः
ॐ पुण्यगात्राय नमः
ॐ चण्डदीधितये नमः
ॐ तालपक्वफलाशिने नमः
ॐ कालीयफणिदर्पघ्ने नमः
ॐ नागपत्नीस्तुतिप्रीताय नमः
ॐ प्रलम्बासुरखण्डनाय नमः
ॐ दावाग्निबलसंहारिणे नमः
ॐ फलाहारिणे नमः
ॐ गदाग्रजाय नमः
ॐ गोपाङ्गनाचेलचोराय नमः
ॐ पाथोलीलाविशारदाय नमः
ॐ गोपीहस्ताम्बुजार्चिताय नमः
ॐ वंशगानप्रवीणाय नमः
ॐ मुनिपत्न्याहृताहाराय नमः
ॐ मुनिश्रेष्ठाय नमः
ॐ मुनिप्रियाय नमः
ॐ गोवर्धनाद्रिसन्धर्त्रे नमः
ॐ सङ्क्रन्दनतमोपहाय नमः
ॐ सदुद्यानविलासिने नमः
ॐ रासक्रीडापरायणाय नमः
ॐ वरुणाभ्यर्चिताय नमः
ॐ गोपीप्रार्थिताय नमः
ॐ पुरुषोत्तमाय नमः
ॐ अक्रूरस्तुतिसम्प्रीताय नमः
ॐ कुब्जायौवनदायकाय नमः
ॐ मुष्टिकोरःप्रहारिणे नमः
ॐ चाणूरोदरादारणाय नमः
ॐ मल्लयुद्धाग्रगण्याय नमः
ॐ पितृबन्धनमोचकाय नमः
ॐ मत्तमातङ्गपञ्चास्याय नमः
ॐ कंसग्रीवानिकृतनाय नमः
ॐ उग्रसेनप्रतिष्ठात्रे नमः
ॐ रत्नसिंहासनस्थिताय नमः
ॐ कालनेमिखलद्वेषिणे नमः
ॐ मुचुकुन्दवरप्रदाय नमः
ॐ साल्वसेवितदुर्धर्षराजस्मयनिवारणाय नमः
ॐ रुक्मिगर्वापहारिणे नमः
ॐ रुक्मिणीनयनोत्सवाय नमः
ॐ प्रद्युम्नजनकाय नमः
ॐ कामिने नमः
ॐ प्रद्युम्नाय नमः
ॐ द्वारकाधिपाय नमः
ॐ मण्याहर्त्रे नमः
ॐ महामायाय नमः
ॐ जाम्बवत्कृतसङ्गराय नमः
ॐ जाम्बूनदाम्बरधराय नमः
ॐ गम्याय नमः
ॐ जाम्बवतीविभवे नमः
ॐ कालिन्दीप्रथितारामकेलये नमः
ॐ गुञ्जावतंसकाय नमः
ॐ मन्दारसुमनोभास्वते नमः
ॐ शचीशाभीष्टदायकाय नमः
ॐ सत्राजिन्मानसोल्लासिने नमः
ॐ सत्याजानये नमः
ॐ शुभावहाय नमः
ॐ शतधन्वहराय नमः
ॐ सिद्धाय नमः
ॐ पाण्डवप्रियकोत्सवाय नमः
ॐ भद्राप्रियाय नमः
ॐ सुभद्रायाः भ्रात्रे नमः
ॐ नाग्नजितीविभवे नमः
ॐ किरीटकुण्डलधराय नमः
ॐ कल्पपल्लवलालिताय नमः
ॐ भैष्मीप्रणयभाषावते नमः
ॐ मित्रविन्दाधिपाय नमः
ॐ अभयाय नमः
ॐ स्वमूर्तिकेलिसम्प्रीताय नमः
ॐ लक्ष्मणोदारमानसाय नमः
ॐ प्राग्ज्योतिषाधिपध्वंसिने नमः
ॐ तत्सैन्यान्तकराय नमः
ॐ अमृताय नमः
ॐ भूमिस्तुताय नमः
ॐ भूरिभोगाय नमः
ॐ भूषणाम्बरसंयुताय नमः
ॐ बहुरामाकृताह्लादाय नमः
ॐ गन्धमाल्यानुलेपनाय नमः
ॐ नारदादृष्टचरिताय नमः
ॐ देवेशाय नमः
ॐ विश्वराजे नमः
ॐ गुरवे नमः
ॐ बाणबाहुविदाराय नमः
ॐ तापज्वरविनाशनाय नमः
ॐ उपोद्धर्षयित्रे नमः
ॐ अव्यक्ताय नमः
ॐ शिववाक्तुष्टमानसाय नमः
ॐ महेशज्वरसंस्तुताय नमः
ॐ शीतज्वरभयान्तकाय नमः
ॐ नृगराजोद्धारकाय नमः
ॐ पौण्ड्रकादिवधोद्यताय नमः
ॐ विविधारिच्छलोद्विग्न ब्राह्मणेषु दयापराय नमः
ॐ जरासन्धबलद्वेषिणे नमः
ॐ केशिदैत्यभयङ्कराय नमः
ॐ चक्रिणे नमः
ॐ चैद्यान्तकाय नमः
ॐ सभ्याय नमः
ॐ राजबन्धविमोचकाय नमः
ॐ राजसूयहविर्भोक्त्रे नमः
ॐ स्निग्धाङ्गाय नमः
ॐ शुभलक्षणाय नमः
ॐ धानाभक्षणसम्प्रीताय नमः
ॐ कुचेलाभीष्टदायकाय नमः
ॐ सत्त्वादिगुणगम्भीराय नमः
ॐ द्रौपदीमानरक्षकाय नमः
ॐ भीष्मध्येयाय नमः
ॐ भक्तवश्याय नमः
ॐ भीमपूज्याय नमः
ॐ दन्तवक्त्रशिरश्छेत्त्रे नमः
ॐ कृष्णाय नमः
ॐ कृष्णासखाय नमः
ॐ स्वराजे नमः
ॐ वैजयन्तीप्रमोदिने नमः
ॐ बर्हिबर्हविभूषणाय नमः
ॐ पार्थकौरवसन्धानकारिणे नमः
ॐ दुश्शासनान्तकाय नमः
ॐ बुद्धाय नमः
ॐ विशुद्धाय नमः
ॐ सर्वज्ञाय नमः
ॐ क्रतुहिंसाविनिन्दकाय नमः
ॐ त्रिपुरस्त्रीमानभङ्गाय नमः
ॐ सर्वशास्त्रविशारदाय नमः
ॐ निर्विकाराय नमः
ॐ निर्ममाय नमः
ॐ निराभासाय नमः
ॐ विरामयाय नमः
ॐ जगन्मोहकधर्मिणे नमः
ॐ दिग्वस्त्राय नमः
ॐ दिक्पतीश्वरायाय नमः
ॐ कल्किने नमः
ॐ म्लेच्छप्रहर्त्रे नमः
ॐ दुष्टनिग्रहकारकाय नमः
ॐ धर्मप्रतिष्ठाकारिणे नमः
ॐ चातुर्वर्ण्यविभागकृते नमः
ॐ युगान्तकाय नमः
ॐ युगाक्रान्ताय नमः
ॐ युगकृते नमः
ॐ युगभासकाय नमः
ॐ कामारये नमः
ॐ निष्कामाय नमः
ॐ कामितार्थदाय नमः
ॐ सवितुर्वरेण्याय भर्गसे नमः
ॐ शार्ङ्गिणे नमः
ॐ वैकुण्ठमन्दिराय नमः
ॐ हयग्रीवाय नमः
ॐ कैटभारये नमः
ॐ ग्राहघ्नाय नमः
ॐ गजरक्षकाय नमः
ॐ सर्वसंशयविच्छेत्त्रे नमः
ॐ सर्वभक्तसमुत्सुकाय नमः
ॐ कपर्दिने नमः
ॐ कामहारिणे नमः
ॐ कलायै नमः
ॐ काष्ठायै नमः
ॐ स्मृतये नमः
ॐ धृतये नमः
ॐ अनादये नमः
ॐ अप्रमेयौजसे नमः
ॐ प्रधानाय नमः
ॐ सन्निरूपकाय नमः
ॐ निर्लेपाय नमः
ॐ निस्स्पृहाय नमः
ॐ असङ्गाय नमः
ॐ निर्भयाय नमः
ॐ नीतिपारगाय नमः
ॐ निष्प्रेष्याय नमः
ॐ निष्क्रियाय नमः
ॐ शान्ताय नमः
ॐ निधये नमः
ॐ निष्प्रपञ्चाय नमः
ॐ नयाय नमः
ॐ कर्मिणे नमः
ॐ अकर्मिणे नमः
ॐ विकर्मिणे नमः
ॐ कर्मेप्सवे नमः
ॐ कर्मभावनाय नमः
ॐ कर्माङ्गाय नमः
ॐ कर्मविन्यासाय नमः
ॐ महाकर्मिणे नमः
ॐ महाव्रतिने नमः
ॐ कर्मभुजे नमः
ॐ कर्मफलदाय नमः
ॐ कर्मेशाय नमः
ॐ कर्मनिग्रहाय नमः
ॐ नराय नमः
ॐ नारायणाय नमः
ॐ दान्ताय  नमः
ॐ कपिलाय नमः
ॐ कामदाय नमः
ॐ शुचये नमः
ॐ तप्त्रे नमः
ॐ जप्त्रे नमः
ॐ अक्षमालावते नमः
ॐ गन्त्रे नमः
ॐ नेत्रे नमः
ॐ लयाय नमः

==
 ॥ śrīveṅkaṭeśvarasahasranāmāvalī ॥

oṃ śrī veṅkaṭeśāya namaḥ
oṃ virūpākṣāya namaḥ
oṃ viśveśāya namaḥ
oṃ viśvabhāvanāya namaḥ
oṃ viśvasṛje namaḥ
oṃ viśvasaṃhartre namaḥ
oṃ viśvaprāṇāya namaḥ
oṃ śeṣādrinilayāya namaḥ
oṃ aśeṣabhaktaduḥkhapraṇāśanāya namaḥ
oṃ śeṣastutyāya namaḥ
oṃ śeṣaśāyine namaḥ
oṃ viśeṣajñāya namaḥ
oṃ vibhave namaḥ
oṃ svabhuve namaḥ
oṃ viṣṇave namaḥ
oṃ jiṣṇave namaḥ
oṃ vardhiṣṇave namaḥ
oṃ utsahiṣṇave namaḥ
oṃ sahiṣṇukāya namaḥ
oṃ bhrājiṣṇave namaḥ
oṃ grasiṣṇave namaḥ
oṃ vartiṣṇave namaḥ
oṃ bhariṣṇukāya namaḥ
oṃ kālayantre namaḥ
oṃ kālāya namaḥ
oṃ kālagoptre namaḥ
oṃ kālāntakāya namaḥ
oṃ akhilāya namaḥ
oṃ kālagamyāya namaḥ
oṃ kālakaṇṭhavandyāya namaḥ
oṃ kālakāleśvarāya namaḥ
oṃ śaṃbhave namaḥ
oṃ svayaṃbhuve namaḥ
oṃ aṃbhojanābhaye namaḥ
oṃ staṃbhitavāridhaye namaḥ
oṃ aṃbhodhinandinījānaye namaḥ
oṃ śoṇāṃbhojapadaprabhāya namaḥ
oṃ kaṃbugrīvāya namaḥ
oṃ śaṃbarārirūpāya namaḥ
oṃ śaṃbarajekṣaṇāya namaḥ
oṃ biṃbādharāya namaḥ
oṃ biṃbarūpiṇe namaḥ
oṃ pratibiṃbakriyātigāya namaḥ
oṃ guṇavate namaḥ
oṃ guṇagamyāya namaḥ
oṃ guṇātītāya namaḥ
oṃ guṇapriyāya namaḥ
oṃ durguṇadhvaṃsakṛte namaḥ
oṃ sarvasuguṇāya namaḥ
oṃ guṇabhāsakāya namaḥ
oṃ pareśāya namaḥ
oṃ paramātmane namaḥ
oṃ paraṃjyotiṣe namaḥ
oṃ parāyaigataye namaḥ
oṃ parasmaipadāya namaḥ
oṃ viyadvāsase namaḥ
oṃ pāraṃparyaśubhapradāya namaḥ
oṃ brahmāṇḍagarbhāya namaḥ
oṃ brahmaṇyāya namaḥ
oṃ brahmasṛje namaḥ
oṃ brahmabodhitāya namaḥ
oṃ brahmastutyāya namaḥ
oṃ brahmavādine namaḥ
oṃ brahmacaryaparāyaṇāya namaḥ
oṃ satyavratārthasaṃtuṣṭāya namaḥ
oṃ satyarūpiṇe namaḥ
oṃ jhaṣāṅgavate namaḥ
oṃ somakaprāṇahāriṇe namaḥ
oṃ ānītāmnāyāya namaḥ
oṃ abdivanditāya namaḥ
oṃ devāsurastutyāya namaḥ
oṃ patanmaṃdaradhārakāya namaḥ
oṃ dhanvantaraye namaḥ
oṃ kacchapāṃgāya namaḥ
oṃ payonidhivimanthakāya namaḥ
oṃ amarāmṛta saṃdātre namaḥ
oṃ dhṛtasammohinīvapuṣe namaḥ
oṃ haramohakamāyāvine namaḥ
oṃ rakṣassaṃdohabhañjanāya namaḥ
oṃ hiraṇyākṣavidāriṇe namaḥ
oṃ yajñāya namaḥ
oṃ yajñavibhāvanāya namaḥ
oṃ yajñīyorvīsamuddhartre namaḥ
oṃ līlākroḍāya namaḥ
oṃ pratāpavate namaḥ
oṃ daṇḍakāsuravidhvaṃsine namaḥ
oṃ vakradaṃṣṭrāya namaḥ
oṃ kṣamādharāya namaḥ
oṃ gandharvaśāpaharaṇāya namaḥ
oṃ puṇyagandhāya namaḥ
oṃ vicakṣaṇāya namaḥ
oṃ karālavaktrāya namaḥ
oṃ somārkanetrāya namaḥ
oṃ ṣaḍguṇavaibhavāya namaḥ
oṃ śvetaghoṇine namaḥ
oṃ ghūrṇitabhruve namaḥ
oṃ ghurghuradhvanivibhramāya namaḥ
oṃ drāghīyase namaḥ
oṃ nīlakeśine namaḥ
oṃ jāgradambujalocanāya namaḥ
oṃ ghṛṇāvate namaḥ
oṃ ghṛṇisammohāya namaḥ
oṃ mahākālāgnidīdhitaye namaḥ
oṃ jvālākarālavadanāya namaḥ
oṃ maholkākulavīkṣaṇāya namaḥ
oṃ saṭānirbinnameghaughāya namaḥ
oṃ daṃṣṭrārugvyāptadiktaṭāya namaḥ
oṃ ucchvāsākṛṣṭabhūteśāya namaḥ
oṃ ni:śvāsatyaktaviśvasṛje namaḥ
oṃ antarbhramajjagadgarbhāya namaḥ
oṃ anantāya namaḥ
oṃ brahmakapālahṛte namaḥ
oṃ ugrāya namaḥ
oṃ vīrāya namaḥ
oṃ mahāviṣṇave namaḥ
oṃ jvalanāya namaḥ
oṃ sarvatomukhāya namaḥ
oṃ nṛsiṃhāya namaḥ
oṃ bhīṣaṇāya namaḥ
oṃ bhadrāya namaḥ
oṃ mṛtyumṛtyave namaḥ
oṃ sanātanāya namaḥ
oṃ sabhāstaṃbhodbhavāya namaḥ
oṃ bhīmāya namaḥ
oṃ śiromāline namaḥ
oṃ maheśvarāya namaḥ
oṃ dvādaśādityacūḍālāya namaḥ
oṃ kalpadhūmasaṭācchavaye namaḥ
oṃ hiraṇyakorasthalabhinnakhāya namaḥ
oṃ siṃhamukhāya namaḥ
oṃ anaghāya namaḥ
oṃ prahlādavaradāya namaḥ
oṃ dhīmate namaḥ
oṃ bhaktasaṅghapratiṣṭhitāya namaḥ
oṃ brahmarudrādisaṃsevyāya namaḥ
oṃ siddhasādhyaprapūjitāya namaḥ
oṃ lakṣmīnṛsiṃhāya namaḥ
oṃ deveśāya namaḥ
oṃ jvālājihvāntramālikāya namaḥ
oṃ khaḍgine namaḥ
oṃ maheṣvāsine namaḥ
oṃ kheṭine namaḥ
oṃ kapāline namaḥ
oṃ musaline namaḥ
oṃ haline namaḥ
oṃ pāśine namaḥ
oṃ śūline namaḥ
oṃ mahābāhave namaḥ
oṃ jvaraghnāya namaḥ
oṃ rogaluṇṭakāya namaḥ
oṃ mauñjīyuje namaḥ
oṃ chatrakāya namaḥ
oṃ daṇḍine namaḥ
oṃ kṛṣṇājinadharāya namaḥ
oṃ vaṭave namaḥ
oṃ adhītavedāya namaḥ
oṃ vedāntoddhārakāya namaḥ
oṃ brahmanaiṣṭhikāya namaḥ
oṃ ahīnaśayanaprītāya namaḥ
oṃ āditeyāya namaḥ
oṃ anaghāya namaḥ
oṃ haraye namaḥ
oṃ saṃvitpriyāya namaḥ
oṃ sāmavedyāya namaḥ
oṃ baliveśmapratiṣṭhitāya namaḥ
oṃ balikṣālitapādābjāya namaḥ
oṃ vindhyāvalivimānitāya namaḥ
oṃ tripādabhūmisvīkartre namaḥ
oṃ viśvarūpapradarśakāya namaḥ
oṃ dhṛtatrivikramāya namaḥ
oṃ svāṃghrīnakhabhinnāṇḍākarparāya namaḥ
oṃ pajjātavāhinīdhārāpavitritajagattrayāya namaḥ
oṃ vidhisammānitāya namaḥ
oṃ puṇyāya namaḥ
oṃ daityayoddhre namaḥ
oṃ jayorjitāya namaḥ
oṃ surarājyapradāya namaḥ
oṃ śukramadahṛte namaḥ
oṃ sugatīśvarāya namaḥ
oṃ jāmadagnyāya namaḥ
oṃ kuṭhāriṇe namaḥ
oṃ kārtavīryavidāraṇāya namaḥ
oṃ reṇukāyāśśirohāriṇe namaḥ
oṃ duṣṭakṣatriyamardanāya namaḥ
oṃ varcasvine namaḥ
oṃ dānaśīlāya namaḥ
oṃ dhanuṣmate namaḥ
oṃ brahmavittamāya namaḥ
oṃ atyudagrāya namaḥ
oṃ samagrāya namaḥ
oṃ nyagrodhāya namaḥ
oṃ duṣṭanigrahāya namaḥ
oṃ ravivaṃśasamudbhūtāya namaḥ
oṃ rāghavāya namaḥ
oṃ bharatāgrajāya namaḥ
oṃ kausalyātanayāya namaḥ
oṃ rāmāya namaḥ
oṃ viśvāmitrapriyaṃkarāya namaḥ
oṃ tāṭakāraye namaḥ
oṃ subāhughnāya namaḥ
oṃ balātibalamaṃtravate namaḥ
oṃ ahalyāśāpavicchedine namaḥ
oṃ praviṣṭajanakālayāya namaḥ
oṃ svayaṃvarasabhāsaṃsthāya namaḥ
oṃ īśacāpaprabhañjanāya namaḥ
oṃ jānakīpariṇetre namaḥ
oṃ janakādhīśasaṃstutāya namaḥ
oṃ jamadagnitanūjātayoddhre namaḥ
oṃ ayodhyādhipāgraṇye namaḥ
oṃ pitṛvākyapratīpālāya namaḥ
oṃ tyaktarājyāya namaḥ
oṃ salakṣmaṇāyasasītācitrakūṭasthāya namaḥ
oṃ bharatāhitarājyakāya namaḥ
oṃ kākadarpapraharte namaḥ
oṃ daṇḍakāraṇyavāsakāya namaḥ
oṃ pañcavaṭyāṃ vihāriṇe namaḥ
oṃ svadharmaparipoṣakāya namaḥ
oṃ virādhaghne namaḥ
oṃ agastyamukhyamuni sammānitāya namaḥ
oṃ puṃse  namaḥ
oṃ iṃdracāpadharāya namaḥ
oṃ khaḍgadharāya namaḥ
oṃ akṣayasāyakāya namaḥ
oṃ kharāṃtakāya namaḥ
oṃ dhūṣaṇāraye namaḥ
oṃ triśiraskaripave namaḥ
oṃ vṛṣāya namaḥ
oṃ śūrpaṇakhānāsācchettre namaḥ
oṃ valkaladhārakāya namaḥ
oṃ jaṭāvate namaḥ
oṃ parṇaśālāsthāya namaḥ
oṃ mārīcabalamardakāya namaḥ
oṃ pakṣirāṭkṛtasaṃvādāya namaḥ
oṃ ravitejase namaḥ
oṃ mahābalāya namaḥ
oṃ śabaryānītaphalabhuje namaḥ
oṃ hanūmatparitoṣitāya namaḥ
oṃ sugrīvābhayadāya namaḥ
oṃ daityakāyakṣepaṇabhāsurāya namaḥ
oṃ saptasālasamucchettre namaḥ
oṃ vālihṛte namaḥ
oṃ kapisaṃvṛtāya namaḥ
oṃ vāyusūnukṛtāsevāya namaḥ
oṃ tyaktapampāya namaḥ
oṃ kuśāsanāya namaḥ
oṃ udanvattīragāya namaḥ
oṃ śūrāya namaḥ
oṃ vibhīṣaṇavarapradāya namaḥ
oṃ setukṛte namaḥ
oṃ daityaghne namaḥ
oṃ prāptalaṅkāya namaḥ
oṃ alaṅkāravate namaḥ
oṃ atikāyaśiraśchettre namaḥ
oṃ kuṃbhakarṇavibhedanāya namaḥ
oṃ daśakaṇṭhaśirodhvaṃsine namaḥ
oṃ jāṃbavatpramukhāvṛtāya namaḥ
oṃ jānakīśāya namaḥ
oṃ surādhyakṣāya namaḥ
oṃ sāketeśāya namaḥ
oṃ purātanāya namaḥ
oṃ puṇyaślokāya namaḥ
oṃ svāmitīrthanivāsakāya namaḥ
oṃ lakṣmīsaraḥkelilolāya namaḥ
oṃ lakṣmīśāya namaḥ
oṃ lokarakṣakāya namaḥ
oṃ devakīgarbhasaṃbhūtāya namaḥ
oṃ yaśodekṣaṇalālitāya namaḥ
oṃ vasudevakṛtastotrāya namaḥ
oṃ nandagopamanoharāya namaḥ
oṃ caturbhujāya namaḥ
oṃ komalāṅgāya namaḥ
oṃ gadāvate namaḥ
oṃ nīlakuntalāya namaḥ
oṃ pūtanāprāṇasaṃhartre namaḥ
oṃ tṛṇāvartavināśanāya namaḥ
oṃ gargāropitanāmāṅkāya namaḥ
oṃ vāsudevāya namaḥ
oṃ adhokṣajāya namaḥ
oṃ gopikāstanyapāyine namaḥ
oṃ balabhadrānujāya namaḥ
oṃ acyutāya namaḥ
oṃ vaiyāghranakhabhūṣāya namaḥ
oṃ vatsajite namaḥ
oṃ vatsavardhanāya namaḥ
oṃ kṣīrasārāśanaratāya namaḥ
oṃ dadhibhāṇḍapramardhanāya namaḥ
oṃ navanītāpahartre namaḥ
oṃ nīlanīradabhāsurāya namaḥ
oṃ abhīradṛṣṭadaurjanyāya namaḥ
oṃ mātṛdarśitaviśvāsāya namaḥ
oṃ ulūkhalanibandhanāya namaḥ
oṃ nalakūbaraśāpāntāya namaḥ
oṃ godhūlicchuritāṅgakāya namaḥ
oṃ gosaṃgharakṣakāya namaḥ
oṃ śrīśāya namaḥ
oṃ bṛndāraṇyanivāsakāya namaḥ
oṃ vatsāntakāya namaḥ
oṃ bakadveṣiṇe  namaḥ
oṃ daityāṃbudamahānilāya namaḥ
oṃ mahājagaracaṇḍāgnaye namaḥ
oṃ śakaṭaprāṇakaṇṭakāya namaḥ
oṃ candrasevyāya namaḥ
oṃ puṇyagātrāya namaḥ
oṃ caṇḍadīdhitaye namaḥ
oṃ tālapakvaphalāśine namaḥ
oṃ kālīyaphaṇidarpaghne namaḥ
oṃ nāgapatnīstutiprītāya namaḥ
oṃ pralaṃbāsurakhaṇḍanāya namaḥ
oṃ dāvāgnibalasaṃhāriṇe namaḥ
oṃ phalāhāriṇe namaḥ
oṃ gadāgrajāya namaḥ
oṃ gopāṅganācelacorāya namaḥ
oṃ pātholīlāviśāradāya namaḥ
oṃ gopīhastāṃbujārcitāya namaḥ
oṃ vaṃśagānapravīṇāya namaḥ
oṃ munipatnyāhṛtāhārāya namaḥ
oṃ muniśreṣṭhāya namaḥ
oṃ munipriyāya namaḥ
oṃ govardhanādrisaṃdhartre namaḥ
oṃ saṃkrandanatamopahāya namaḥ
oṃ sadudyānavilāsine namaḥ
oṃ rāsakrīḍāparāyaṇāya namaḥ
oṃ varuṇābhyarcitāya namaḥ
oṃ gopīprārthitāya namaḥ
oṃ puruṣottamāya namaḥ
oṃ akrūrastutisamprītāya namaḥ
oṃ kubjāyauvanadāyakāya namaḥ
oṃ muṣṭikoraḥprahāriṇe namaḥ
oṃ cāṇūrodarādāraṇāya namaḥ
oṃ mallayuddhāgragaṇyāya namaḥ
oṃ pitṛbaṃdhanamocakāya namaḥ
oṃ mattamātaṅgapañcāsyāya namaḥ
oṃ kaṃsagrīvānikṛtanāya namaḥ
oṃ ugrasenapratiṣṭhātre namaḥ
oṃ ratnasiṃhāsanasthitāya namaḥ
oṃ kālanemikhaladveṣiṇe namaḥ
oṃ mucukundavarapradāya namaḥ
oṃ sālvasevitadurdharṣarājasmayanivāraṇāya namaḥ
oṃ rukmigarvāpahāriṇe namaḥ
oṃ rukmiṇīnayanotsavāya namaḥ
oṃ pradyumnajanakāya namaḥ
oṃ kāmine namaḥ
oṃ pradyumnāya namaḥ
oṃ dvārakādhipāya namaḥ
oṃ maṇyāhartre namaḥ
oṃ mahāmāyāya namaḥ
oṃ jāṃbavatkṛtasaṅgarāya namaḥ
oṃ jāṃbūnadāṃbaradharāya namaḥ
oṃ gamyāya namaḥ
oṃ jāṃbavatīvibhave namaḥ
oṃ kāliṃdīprathitārāmakelaye namaḥ
oṃ guñjāvataṃsakāya namaḥ
oṃ maṃdārasumanobhāsvate namaḥ
oṃ śacīśābhīṣṭadāyakāya namaḥ
oṃ satrājinmānasollāsine namaḥ
oṃ satyājānaye namaḥ
oṃ śubhāvahāya namaḥ
oṃ śatadhanvaharāya namaḥ
oṃ siddhāya namaḥ
oṃ pāṇḍavapriyakotsavāya namaḥ
oṃ bhadrāpriyāya namaḥ
oṃ subhadrāyāḥ bhrātre namaḥ
oṃ nāgnajitīvibhave namaḥ
oṃ kirīṭakuṇḍaladharāya namaḥ
oṃ kalpapallavalālitāya namaḥ
oṃ bhaiṣmīpraṇayabhāṣāvate namaḥ
oṃ mitravindādhipāya namaḥ
oṃ abhayāya namaḥ
oṃ svamūrtikelisamprītāya namaḥ
oṃ lakṣmaṇodāramānasāya namaḥ
oṃ prāgjyotiṣādhipadhvaṃsine namaḥ
oṃ tatsainyāntakarāya namaḥ
oṃ amṛtāya namaḥ
oṃ bhūmistutāya namaḥ
oṃ bhūribhogāya namaḥ
oṃ bhūṣaṇāṃbarasaṃyutāya namaḥ
oṃ bahurāmākṛtāhlādāya namaḥ
oṃ gandhamālyānulepanāya namaḥ
oṃ nāradādṛṣṭacaritāya namaḥ
oṃ deveśāya namaḥ
oṃ viśvarāje namaḥ
oṃ gurave namaḥ
oṃ bāṇabāhuvidārāya namaḥ
oṃ tāpajvaravināśanāya namaḥ
oṃ upoddharṣayitre namaḥ
oṃ avyaktāya namaḥ
oṃ śivavāktuṣṭamānasāya namaḥ
oṃ maheśajvarasaṃstutāya namaḥ
oṃ śītajvarabhayāntakāya namaḥ
oṃ nṛgarājoddhārakāya namaḥ
oṃ pauṇḍrakādivadhodyatāya namaḥ
oṃ vividhāricchalodvigna brāhmaṇeṣu dayāparāya namaḥ
oṃ jarāsaṃdhabaladveṣiṇe namaḥ
oṃ keśidaityabhayaṅkarāya namaḥ
oṃ cakriṇe namaḥ
oṃ caidyāntakāya namaḥ
oṃ sabhyāya namaḥ
oṃ rājabandhavimocakāya namaḥ
oṃ rājasūyahavirbhoktre namaḥ
oṃ snigdhāṅgāya namaḥ
oṃ śubhalakṣaṇāya namaḥ
oṃ dhānābhakṣaṇasamprītāya namaḥ
oṃ kucelābhīṣṭadāyakāya namaḥ
oṃ sattvādiguṇagaṃbhīrāya namaḥ
oṃ draupadīmānarakṣakāya namaḥ
oṃ bhīṣmadhyeyāya namaḥ
oṃ bhaktavaśyāya namaḥ
oṃ bhīmapūjyāya namaḥ
oṃ dantavaktraśiraśchettre namaḥ
oṃ kṛṣṇāya namaḥ
oṃ kṛṣṇāsakhāya namaḥ
oṃ svarāje namaḥ
oṃ vaijayantīpramodine namaḥ
oṃ barhibarhavibhūṣaṇāya namaḥ
oṃ pārthakauravasandhānakāriṇe namaḥ
oṃ duśśāsanāntakāya namaḥ
oṃ buddhāya namaḥ
oṃ viśuddhāya namaḥ
oṃ sarvajñāya namaḥ
oṃ kratuhiṃsāvinindakāya namaḥ
oṃ tripurastrīmānabhaṅgāya namaḥ
oṃ sarvaśāstraviśāradāya namaḥ
oṃ nirvikārāya namaḥ
oṃ nirmamāya namaḥ
oṃ nirābhāsāya namaḥ
oṃ virāmayāya namaḥ
oṃ jaganmohakadharmiṇe namaḥ
oṃ digvastrāya namaḥ
oṃ dikpatīśvarāyāya namaḥ
oṃ kalkine namaḥ
oṃ mlecchaprahartre namaḥ
oṃ duṣṭanigrahakārakāya namaḥ
oṃ dharmapratiṣṭhākāriṇe namaḥ
oṃ cāturvarṇyavibhāgakṛte namaḥ
oṃ yugāntakāya namaḥ
oṃ yugākrāntāya namaḥ
oṃ yugakṛte namaḥ
oṃ yugabhāsakāya namaḥ
oṃ kāmāraye namaḥ
oṃ niṣkāmāya namaḥ
oṃ kāmitārthadāya namaḥ
oṃ saviturvareṇyāya bhargase namaḥ
oṃ śārṅgiṇe namaḥ
oṃ vaikuṇṭhamandirāya namaḥ
oṃ hayagrīvāya namaḥ
oṃ kaiṭabhāraye namaḥ
oṃ grāhaghnāya namaḥ
oṃ gajarakṣakāya namaḥ
oṃ sarvasaṃśayavicchettre namaḥ
oṃ sarvabhaktasamutsukāya namaḥ
oṃ kapardine namaḥ
oṃ kāmahāriṇe namaḥ
oṃ kalāyai namaḥ
oṃ kāṣṭhāyai namaḥ
oṃ smṛtaye namaḥ
oṃ dhṛtaye namaḥ
oṃ anādaye namaḥ
oṃ aprameyaujase namaḥ
oṃ pradhānāya namaḥ
oṃ sannirūpakāya namaḥ
oṃ nirlepāya namaḥ
oṃ nisspṛhāya namaḥ
oṃ asaṃgāya namaḥ
oṃ nirbhayāya namaḥ
oṃ nītipāragāya namaḥ
oṃ niṣpreṣyāya namaḥ
oṃ niṣkriyāya namaḥ
oṃ śāṃtāya namaḥ
oṃ nidhaye namaḥ
oṃ niṣprapañcāya namaḥ
oṃ nayāya namaḥ
oṃ karmiṇe namaḥ
oṃ akarmiṇe namaḥ
oṃ vikarmiṇe namaḥ
oṃ karmepsave namaḥ
oṃ karmabhāvanāya namaḥ
oṃ karmāṅgāya namaḥ
oṃ karmavinyāsāya namaḥ
oṃ mahākarmiṇe namaḥ
oṃ mahāvratine namaḥ
oṃ karmabhuje namaḥ
oṃ karmaphaladāya namaḥ
oṃ karmeśāya namaḥ
oṃ karmanigrahāya namaḥ
oṃ narāya namaḥ
oṃ nārāyaṇāya namaḥ
oṃ dāntāya  namaḥ
oṃ kapilāya namaḥ
oṃ kāmadāya namaḥ
oṃ śucaye namaḥ
oṃ taptre namaḥ
oṃ japtre namaḥ
oṃ akṣamālāvate namaḥ
oṃ gantre namaḥ
oṃ netre namaḥ
oṃ layāya namaḥ
oṃ gataye namaḥ
oṃ śiṣṭāya namaḥ
oṃ draṣṭre namaḥ
oṃ ripudveṣṭre namaḥ
oṃ roṣṭre namaḥ
oṃ veṣṭre namaḥ
oṃ mahānaṭāya namaḥ
oṃ roddhre namaḥ
oṃ boddhre namaḥ
oṃ mahāyoddhre namaḥ
oṃ śraddhāvate namaḥ
oṃ satyadhiye namaḥ
oṃ śubhāya namaḥ
oṃ mantriṇe namaḥ
oṃ mantrāya namaḥ
oṃ mantragamyāya namaḥ
oṃ mantrakṛte namaḥ
oṃ paramantrahṛte namaḥ
oṃ mantrabhṛte namaḥ
oṃ mantraphaladāya namaḥ
oṃ mantreśāya namaḥ
oṃ mantravigrahāya namaḥ
oṃ mantrāṅgāya namaḥ
oṃ mantravinyāsāya namaḥ
oṃ mahāmantrāya namaḥ
oṃ mahākramāya namaḥ
oṃ sthiradhiye namaḥ
oṃ sthiravijñānāya namaḥ
oṃ sthiraprajñāya namaḥ
oṃ sthirāsanāya namaḥ
oṃ sthirayogāya namaḥ
oṃ sthirādhārāya namaḥ
oṃ sthiramārgāya namaḥ
oṃ sthirāgamāya namaḥ
oṃ viśśreyasāya namaḥ
oṃ nirīhāya namaḥ
oṃ  agnaye namaḥ
oṃ niravadyāya namaḥ
oṃ nirañjanāya namaḥ
oṃ nirvairāya namaḥ
oṃ nirahaṅkārāya namaḥ
oṃ nirdaṃbhāya namaḥ
oṃ nirasūyakāya namaḥ
oṃ anantāya namaḥ
oṃ anantabāhūrave namaḥ
oṃ anantāṅghraye namaḥ
oṃ anantadṛśe namaḥ
oṃ anantavaktrāya namaḥ
oṃ anantāṅgāya namaḥ
oṃ anantarūpāya namaḥ
oṃ anantakṛte namaḥ
oṃ ūrdhvaretase namaḥ
oṃ ūrdhvaliṅgāya namaḥ
oṃ ūrdhvamūrdhne namaḥ
oṃ ūrdhvaśākhakāya namaḥ
oṃ ūrdhvāya namaḥ
oṃ ūrdhvādhvarakṣiṇe namaḥ
oṃ ūrdhvajvālāya namaḥ
oṃ nirākulāya namaḥ
oṃ bījāya namaḥ
oṃ bījapradāya namaḥ
oṃ nityāya namaḥ
oṃ nidānāya namaḥ
oṃ niṣkṛtaye namaḥ
oṃ kṛtine namaḥ
oṃ mahate namaḥ
oṃ aṇīyase namaḥ
oṃ garimṇe namaḥ
oṃ suṣamāya namaḥ
oṃ citramālikāya namaḥ
oṃ nabhaspṛśe namaḥ
oṃ nabhaso jyotiṣe namaḥ
oṃ nabhasvate namaḥ
oṃ nirnabhase namaḥ
oṃ nabhase namaḥ
oṃ abhave namaḥ
oṃ vibhave namaḥ
oṃ prabhave namaḥ
oṃ śambhave namaḥ
oṃ mahīyase namaḥ
oṃ bhūrbhuvākṛtaye namaḥ
oṃ mahānandāya namaḥ
oṃ mahāśūrāya namaḥ
oṃ mahorāśaye namaḥ
oṃ mahotsavāya namaḥ
oṃ mahākrodhāya namaḥ
oṃ mahājvālāya namaḥ
oṃ mahāśāntāya namaḥ
oṃ mahāguṇāya namaḥ
oṃ satyavratāya namaḥ
oṃ satyaparāya namaḥ
oṃ satyasandhāya namaḥ
oṃ satāṅgataye namaḥ
oṃ satyeśāya namaḥ
oṃ satyasaṅkalpāya namaḥ
oṃ satyacāritralakṣaṇāya namaḥ
oṃ antaścarāya namaḥ
oṃ antarātmane namaḥ
oṃ paramātmane namaḥ
oṃ cidātmakāya namaḥ
oṃ rocanāya namaḥ
oṃ rocamānāya namaḥ
oṃ sākṣiṇe namaḥ
oṃ śauraye namaḥ
oṃ janārdanāya namaḥ
oṃ mukundāya namaḥ
oṃ nandaniṣpandāya namaḥ
oṃ svarṇabindave namaḥ
oṃ purudarāya namaḥ
oṃ arindamāya namaḥ
oṃ sumandāya namaḥ
oṃ kundamandārahāsavate namaḥ
oṃ syandanārūḍhacaṇḍāṅgāya namaḥ
oṃ ānandine namaḥ
oṃ nandanandāya namaḥ
oṃ anasūyānandanāya namaḥ
oṃ atrinetrānandāya namaḥ
oṃ sunandavate namaḥ
oṃ śaṅkhavate namaḥ
oṃ paṅkajakarāya namaḥ
oṃ kuṅkumāṅkāya namaḥ
oṃ jayāṃkuśāya namaḥ
oṃ ambhojamakarandāḍhyāya namaḥ
oṃ niṣpaṅkāya namaḥ
oṃ agarupaṃkilāya namaḥ
oṃ indrāya namaḥ
oṃ candrāya namaḥ
oṃ candrarathāya namaḥ
oṃ aticandrāya namaḥ
oṃ candrabhāsakāya namaḥ
oṃ upendrāya namaḥ
oṃ indrarājāya namaḥ
oṃ vāgīndrāya namaḥ
oṃ candralocanāya namaḥ
oṃ pratīce namaḥ
oṃ parāce namaḥ
oṃ paraṃdhāmne namaḥ
oṃ paramārthāya namaḥ
oṃ parātparāya namaḥ
oṃ apāravāce namaḥ
oṃ pāragāmine namaḥ
oṃ parāvārāya namaḥ
oṃ parāvarāya namaḥ
oṃ sahasvate namaḥ
oṃ arthadātre namaḥ
oṃ sahanāya namaḥ
oṃ sāhasine namaḥ
oṃ jayine namaḥ
oṃ tejasvine namaḥ
oṃ vāyuviśikhine namaḥ
oṃ tapasvine namaḥ
oṃ tāpasottamāya namaḥ
oṃ aiśvaryodbhūtikṛte namaḥ
oṃ bhūtaye namaḥ
oṃ aiśvaryāṅgakalāpavate namaḥ
oṃ aṃbhodhiśāyine namaḥ
oṃ bhagavate namaḥ
oṃ sarvajñāya namaḥ
oṃ sāmapāragāya namaḥ
oṃ mahāyogine namaḥ
oṃ mahādhīrāya namaḥ
oṃ mahābhogine namaḥ
oṃ mahāprabhave namaḥ
oṃ mahāvīrāya namaḥ
oṃ mahātuṣṭaye namaḥ
oṃ mahāpuṣṭaye namaḥ
oṃ mahāguṇāya namaḥ
oṃ mahādevāya namaḥ
oṃ mahābāhave namaḥ
oṃ mahādharmāya namaḥ
oṃ maheśvarāya namaḥ
oṃ samīpagāya namaḥ
oṃ dūragāmine namaḥ
oṃ svargamārganirargalāya namaḥ
oṃ nagāya namaḥ
oṃ nagadharāya namaḥ
oṃ nāgāya namaḥ
oṃ nāgeśāya namaḥ
oṃ nāgapālakāya namaḥ
oṃ hiraṇmayāya namaḥ
oṃ svarṇaretase namaḥ
oṃ hiraṇyārciṣe namaḥ
oṃ hiraṇyadāya namaḥ
oṃ guṇagaṇyāya namaḥ
oṃ śaraṇyāya namaḥ
oṃ puṇyakīrtaye namaḥ
oṃ purāṇagāya namaḥ
oṃ janyabhṛte namaḥ
oṃ janyasannaddhāya namaḥ
oṃ divyapañcāyudhāya namaḥ
oṃ viśine namaḥ
oṃ daurjanyabhaṅgāya namaḥ
oṃ parjanyāya namaḥ
oṃ saujanyanilayāya namaḥ
oṃ alayāya namaḥ
oṃ jalandharāntakāya namaḥ
oṃ mahāmanase namaḥ
oṃ bhasmadaityanāśine namaḥ
oṃ śreṣṭhāya namaḥ
oṃ śraviṣṭhāya namaḥ
oṃ drāghiṣṭhāya namaḥ
oṃ gariṣṭhāya namaḥ
oṃ garuḍadhvajāya namaḥ
oṃ jyeṣṭhāya namaḥ
oṃ draḍhiṣṭhāya namaḥ
oṃ varṣiṣṭhāya namaḥ
oṃ drāghiyase namaḥ
oṃ praṇavāya namaḥ
oṃ phaṇine namaḥ
oṃ sampradāyakarāya namaḥ
oṃ svāmine namaḥ
oṃ sureśāya namaḥ
oṃ mādhavāya namaḥ
oṃ madhave namaḥ
oṃ nirṇimeṣāya namaḥ
oṃ vidhaye namaḥ
oṃ vedhase namaḥ
oṃ balavate namaḥ
oṃ jīvanāya namaḥ
oṃ baline namaḥ
oṃ smartre namaḥ
oṃ śrotre namaḥ
oṃ nikartre namaḥ
oṃ dhyātre namaḥ
oṃ netre namaḥ
oṃ samāya namaḥ
oṃ asamāya namaḥ
oṃ hotre namaḥ
oṃ potre namaḥ
oṃ mahāvaktre namaḥ
oṃ rantre namaḥ
oṃ mantre namaḥ
oṃ khalāntakāya namaḥ
oṃ dātre namaḥ
oṃ grāhayitre namaḥ
oṃ mātre namaḥ
oṃ niyantre namaḥ
oṃ anantavaibhavāya namaḥ
oṃ goptre namaḥ
oṃ gopayitre namaḥ
oṃ hantre namaḥ
oṃ dharmajāgaritre namaḥ
oṃ dhavāya namaḥ
oṃ kartre namaḥ
oṃ kṣetrakarāya namaḥ
oṃ kṣetrapradāya namaḥ
oṃ kṣetrajñāya namaḥ
oṃ ātmavide namaḥ
oṃ kṣetriṇe namaḥ
oṃ kṣetraharāya namaḥ
oṃ kṣetrapriyāya namaḥ
oṃ kṣemakarāya namaḥ
oṃ marute namaḥ
oṃ bhaktipradāya namaḥ
oṃ muktidāyine namaḥ
oṃ śaktidāya namaḥ
oṃ yuktidāyakāyanamaḥ
oṃ śaktiyuje namaḥ
oṃ mauktikasragviṇe namaḥ
oṃ sūktaye namaḥ
oṃ āmnāyasūktigāya namaḥ
oṃ dhanañjayāya namaḥ
oṃ dhanādhyakṣāya namaḥ
oṃ dhanikāya namaḥ
oṃ dhanadādhipāya namaḥ
oṃ mahādhanāya namaḥ
oṃ mahāmānine namaḥ
oṃ duryodhanavimānitāya namaḥ
oṃ ratnakarāya namaḥ
oṃ ratna rociṣe namaḥ
oṃ ratnagarbhāśrayāya namaḥ
oṃ śucaye namaḥ
oṃ ratnasānunidhaye namaḥ
oṃ mauliratnabhāse namaḥ
oṃ ratnakaṅkaṇāya namaḥ
oṃ antarlakṣyāya namaḥ
oṃ antarabhyāsine namaḥ
oṃ antardhyeyāya namaḥ
oṃ jitāsanāya namaḥ
oṃ antaraṅgāya namaḥ
oṃ dayāvate namaḥ
oṃ antarmāyāya namaḥ
oṃ mahārṇavāya namaḥ
oṃ sarasāya namaḥ
oṃ siddharasikāya namaḥ
oṃ siddhaye namaḥ
oṃ siddhyāya namaḥ
oṃ sadāgataye namaḥ
oṃ āyuḥpradāya namaḥ
oṃ mahāyuṣmate namaḥ
oṃ arciṣmate namaḥ
oṃ oṣadhīpataye namaḥ
oṃ aṣṭaśriyai namaḥ
oṃ aṣṭabhāgāya namaḥ
oṃ aṣṭakakubvyāptayaśase namaḥ
oṃ vratine namaḥ
oṃ aṣṭāpadāya namaḥ
oṃ suvarṇābhāya namaḥ
oṃ aṣṭamūrtaye namaḥ
oṃ trimūrtimate namaḥ
oṃ asvapnāya namaḥ
oṃ svapnagāya namaḥ
oṃ svapnāya namaḥ
oṃ susvapnaphaladāyakāya namaḥ
oṃ dussvapnadhvaṃsakāya namaḥ
oṃ dhvastadurnimittāya namaḥ
oṃ śivaṅkarāya namaḥ
oṃ suvarṇavarṇāya namaḥ
oṃ sambhāvyāya namaḥ
oṃ varṇitāya namaḥ
oṃ varṇasammukhāya namaḥ
oṃ suvarṇamukharītīraśiva dhyātapadāmbujāya namaḥ
oṃ dākṣāyaṇīvacastuṣṭāya namaḥ
oṃ durvāsodṛṣṭigocarāya namaḥ
oṃ aṃbarīṣavrataprītāya namaḥ
oṃ mahākṛttivibhañjanāya namaḥ
oṃ mahābhicārakadhvaṃsine namaḥ
oṃ kālasarpabhayāntakāya namaḥ
oṃ sudarśanāya namaḥ
oṃ kālameghaśyāmāya namaḥ
oṃ śrīmantrabhāvitāya namaḥ
oṃ hemāmbujasarasnāyine namaḥ
oṃ śrīmanobhāvitākṛtaye namaḥ
oṃ śrīpradattāmbujasragviṇe namaḥ
oṃ śrī kelaye namaḥ
oṃ śrīnidhaye namaḥ
oṃ bhavāya namaḥ
oṃ śrīpradāya namaḥ
oṃ vāmanāya namaḥ
oṃ lakṣmīnāyakāya namaḥ
oṃ caturbhujāya namaḥ
oṃ saṃtṛptāya namaḥ
oṃ tarpitāya namaḥ
oṃ tīrthasnātṛsaukhyapradarśakāya namaḥ
oṃ agastyastutisaṃhṛṣṭāya namaḥ
oṃ darśitāvyaktabhāvanāya namaḥ
oṃ kapilārciṣe namaḥ
oṃ kapilavate namaḥ
oṃ susnātāghāvipāṭanāya namaḥ
oṃ vṛṣākapaye namaḥ
oṃ kapisvāmimanontasthitavigrahāya namaḥ
oṃ vahnipriyāya namaḥ
oṃ arthasambhavāya namaḥ
oṃ janalokavidhāyakāya namaḥ
oṃ vahniprabhāya namaḥ
oṃ vahnitejase namaḥ
oṃ śubhābhīṣṭapradāya namaḥ
oṃ yamine namaḥ
oṃ vāruṇakṣetranilayāya namaḥ
oṃ varuṇāya namaḥ
oṃ sāraṇārcitāya namaḥ
oṃ vāyusthānakṛtāvāsāya namaḥ
oṃ vāyugāya namaḥ
oṃ vāyusaṃbhṛtāya namaḥ
oṃ yamāntakāya namaḥ
oṃ abhijananāya namaḥ
oṃ yamalokanivāraṇāya namaḥ
oṃ yamināmagragaṇyāya namaḥ
oṃ saṃyamine namaḥ
oṃ yamabhāvitāya namaḥ
oṃ indrodyānasamīpasthāya namaḥ
oṃ indradṛgviṣayāya namaḥ
oṃ prabhave namaḥ
oṃ yakṣarāṭsarasīvāsāya namaḥ
oṃ akṣayyanidhikośakṛte namaḥ
oṃ svāmitīrthakṛtāvāsāya namaḥ
oṃ svāmidhyeyāya namaḥ
oṃ varāhādyaṣṭatīrthābhisevitāṃghrisaroruhāya namaḥ
oṃ pāṇḍutīrthābhiṣiktāṅgāya namaḥ
oṃ yudhiṣṭhiravarapradāya namaḥ
oṃ bhīmāntaḥkaraṇārūḍhāya namaḥ
oṃ śvetavāhanasakhyavate namaḥ
oṃ nakulābhayadāya namaḥ
oṃ mādrīsahadevābhivanditāya namaḥ
oṃ kṛṣṇāśapathasandhātre namaḥ
oṃ kuntīstutiratāya namaḥ
oṃ damine namaḥ
oṃ nārādādimunistutyāya namaḥ
oṃ nityakarmaparāyaṇāya namaḥ
oṃ darśitāvyaktarūpāya namaḥ
oṃ vīṇānādapramoditāya namaḥ
oṃ ṣaṭkoṭitīrthacaryāvate namaḥ
oṃ devatīrthakṛtāśramāya namaḥ
oṃ bilvāmalajalasnāyine namaḥ
oṃ sarasvatyaṃbusevitāya namaḥ
oṃ tumburūdakasaṃsparśajacittatamopahāya namaḥ
oṃ matsyavāmanakūrmāditīrtharājāya namaḥ
oṃ purāṇabhṛte namaḥ
oṃ śakradhyeyapadāmbhojaya namaḥ
oṃ śaṅkhapūjitapādukāya namaḥ
oṃ rāmatīrthavihāriṇe namaḥ
oṃ balabhadrabratiṣṭhitāya namaḥ
oṃ jāmadagnyasarastīrthajalasecanatarpitāya namaḥ
oṃ pāpahārikīlālasusnātāghavināśanāya namaḥ
oṃ nabhogaṅgābhiṣiktāya namaḥ
oṃ nāgatīrthābhiṣekavate namaḥ
oṃ kumāradhārātīrthasthāya namaḥ
oṃ vaṭuveṣāya namaḥ
oṃ sumekhalāya namaḥ
oṃ vṛddhasyasukumāratva pradāya namaḥ
oṃ saundaryavate namaḥ
oṃ sukhine namaḥ
oṃ priyaṃvadāya namaḥ
oṃ mahākukṣaye namaḥ
oṃ ikṣvākukulanandanāya namaḥ
oṃ nīlagokṣīradhārābhuve namaḥ
oṃ varāhācalanāyakāya namaḥ
oṃ bharadvājapratiṣṭhāvate namaḥ
oṃ bṛhaspativibhāvitāya namaḥ
oṃ añjanākṛtapūjāvate namaḥ
oṃ āñjaneyakarārcitāya namaḥ
oṃ añjanādranivāsāya namaḥ
oṃ muñjikeśāya namaḥ
oṃ puraṃdarāya namaḥ
oṃ kinnaradvandvasaṃbandhibandhamokṣapradāyakāya namaḥ
oṃ vaikhānasamakhāraṃbhāya namaḥ
oṃ vṛṣajñeyāya namaḥ
oṃ vṛṣācalāya namaḥ
oṃ vṛṣakāyaprabhettre namaḥ
oṃ krīḍānācārasaṃbhramāya namaḥ
oṃ sauvarcaleyavinyastarājyāya namaḥ
oṃ nārāyaṇapriyāya namaḥ
oṃ durmedhobhañjakāya namaḥ
oṃ prājñāya namaḥ
oṃ brahmotsavamahotsukāya namaḥ
oṃ subhadravate namaḥ
oṃ bhadrāsuraśiraśchetre namaḥ
oṃ bhadrakṣetriṇe namaḥ
oṃ mṛgayākṣīṇasannāhāya namaḥ
oṃ śaṅkharājanyatuṣṭidāya namaḥ
oṃ sthāṇusthāya namaḥ
oṃ vainateyāṅgabhāvitāya namaḥ
oṃ aśarīravate namaḥ
oṃ bhogīndrabhogasaṃsthānāya namaḥ
oṃ brahmādigaṇasevitāya namaḥ
oṃ sahasrārkacchaṭābhāsvadvimānāntassthitāya namaḥ
oṃ guṇine namaḥ
oṃ viṣvaksenakṛtastotrāya namaḥ
oṃ sanandanaparīvṛtāya namaḥ
oṃ jāhnavyādinadīsevyāya namaḥ
oṃ sureśādyabhivanditāya namaḥ
oṃ surāṅganānṛtyaparāya namaḥ
oṃ gandharvodgāyanapriyāya namaḥ
oṃ rākendusaṃkāśanakhāya namaḥ
oṃ komalāṃghrisaroruhāya namaḥ
oṃ kacchapaprapadāya namaḥ
oṃ kundagulphakāya namaḥ
oṃ svacchakūrparāya namaḥ
oṃ śubhaṅkarāya namaḥ
oṃ medurasvarṇavastrāḍhyakaṭideśasthamekhalāya namaḥ
oṃ prollasacchurikābhāsvatkaṭideśāya namaḥ
oṃ anantapadmajasthānanābhaye namaḥ
oṃ mauktikamālikāya namaḥ
oṃ mandāracāmpeyamāline namaḥ
oṃ ratnābharaṇasaṃbhṛtāya namaḥ
oṃ lambayajñopavītine namaḥ
oṃ candraśrīkhaṇḍalepavate namaḥ
oṃ varadāya namaḥ
oṃ abhayadāya namaḥ
oṃ cakriṇe namaḥ
oṃ śaṅkhine namaḥ
oṃ kaustubhadīptimate namaḥ
oṃ śrīvatsāṅkitavakṣaskāya namaḥ
oṃ lakṣmīsaṃśritahṛttaṭāya namaḥ
oṃ nīlotpalanibhākārāya namaḥ
oṃ śoṇāmbhojasamānanāya namaḥ
oṃ koṭimanmathalāvaṇyāya namaḥ
oṃ candrikāsmitapūritāya namaḥ
oṃ sudhāsvacchordhvapuṇḍrāya namaḥ
oṃ kastūrītilakāñcitāya namaḥ
oṃ puṇḍarīkekṣaṇāya namaḥ
oṃ svacchāya namaḥ
oṃ mauliśobhāvirājitāya namaḥ
oṃ padmasthāya namaḥ
oṃ padmanābhāya namaḥ
oṃ somamaṇḍalagāya namaḥ
oṃ budhāya namaḥ
oṃ vahnimaṇḍalagāya namaḥ
oṃ sūryāya namaḥ
oṃ sūryamaṇḍalasaṃsthitāya namaḥ
oṃ śrīpataye namaḥ
oṃ bhūmijānaye namaḥ
oṃ vimalādyabhisaṃvṛtāya namaḥ
oṃ jagatkuṭumbajanitre namaḥ
oṃ rakṣakāya namaḥ
oṃ kāmitapradāya namaḥ
oṃ avasthātrayayantre namaḥ
oṃ viśvatejassvarūpavate namaḥ
oṃ jñaptaye namaḥ
oṃ jñeyāya namaḥ
oṃ jñānagamyāya namaḥ
oṃ jñānātītāya namaḥ
oṃ surātigāya namaḥ
oṃ brahmāṇḍāntarbahirvyāptāya namaḥ
oṃ veṅkaṭādrigadādharāya namaḥ
śrī veṅkaṭeśvara sahasranāmāvaliḥ samāptaṃ
 
=
MAY LISTEN
 https://youtu.be/huEK8pq2K3c




No comments:

Post a Comment