Followers

Friday, March 20, 2015

Sri Sitaram Suprabhatam (श्रीसीतारामसुप्रभातम्)(Ram stotra.24)




Sri Sitaram Suprabhatam (श्रीसीतारामसुप्रभातम्)(Ram stotra.24)


.Sri Sitaram Suprabhatam (श्रीसीतारामसुप्रभातम्)
 http://youtu.be/gDAWvwNNwws




kausalyāsuprajā rāma pūrvā saṃdhyā pravartate ।
uttiṣṭha naraśārdūla karttavyaṃ daivamāhnikam ॥

“ O Rāma, the
noble son of Kausalyā! TheSandhyā of the morning commences. O the lion
amongst men! Arise, the Vedic daily tasks are to be performed.॥ ”

>उत्तिष्ठ जानकीनाथ सर्वलोकं सुखीकुरु ॥
> uttiṣṭhottiṣṭha bho rāma uttiṣṭha rāghava prabho ।
>uttiṣṭha jānakīnātha sarvalokaṃ sukhīkuru ॥
>
>“ O Rāma! Awake, awake. O the mighty descendent of Raghu! Awake. O the husband of Sītā! Awake. Make the whole world happy.॥ ”

>श्रीसाकेतपते पतत्त्रिपतिना नानार्चनैरर्चित ।
>नित्यं लक्ष्मणभव्य भव्यभरतश्रीशत्रुभित्सन्नते
>शंभूयात्तव सुप्रभातमनघं शार्दूलविक्रीडितम् ॥
> sītārāma janābhirāma maghavallālāmamañjuprabha
>śrīsāketapate patattripatinā nānārcanairarcita ।
>nityaṃ lakṣmaṇabhavya bhavyabharataśrīśatrubhitsanna
te
>śaṃbhūyāttava suprabhātamanaghaṃ śārdūlavikrīḍitam ॥
>
>“ ॥ 1 ॥ ”

>ध्येय ज्ञेय सतां यतीन्द्रयमिनां वात्सल्यवारान्निधे ।
>शार्ङ्गामोघशिलीमुखेषुधियुत श्रीजानकीवल्लभ
>प्रीत्यैस्तात् तव सुप्रभातमनघं हे रावणारे हरे ॥
> nīlāmbhojaruce calāmbaraśuce vandārukalpadruma
>dhyeya jñeya satāṃ yatīndrayamināṃ vātsalyavārānnidhe ।
>śārṅgāmoghaśilīmukheṣudhiyuta śrījānakīvallabha
>prītyaistāt tava suprabhātamanaghaṃ he rāvaṇāre hare ॥
>
>“ ॥ 2 ॥ ”

>माद्यन्मालयमालतीपरिमलो नद्यः शिवाः सिन्धवः ।
>भूम्याम्भोहुतभुक्समीरगगनं कालो दिगात्मामनो
>लोका वै ब्रुवते प्रसन्नमनसस्त्वत्सुप्रभातं हरे ॥
> mandaṃ mandamavan pavan supavanaḥ prāleyalepāpahṛn
>mādyanmālayamālatīparimalo nadyaḥ śivāḥ sindhavaḥ ।
>bhūmyāmbhohutabhuksamīragaganaṃ kālo digātmāmano
>lokā vai bruvate prasannamanasastvatsuprabhātaṃ hare ॥
>
>“ ॥ 3 ॥ ”

>वाल्मीकिः सनकादयः सुयतयः श्रीनारदाद्या मुहुः ।
>सन्ध्योपासनपुण्यपूतमनसो ज्ञानप्रभाभासुराः
>सानन्दं ब्रुवते महीसुरवरास्त्वत्सुप्रभातं प्रभो ॥
> vedāḥ susmṛtayaḥ same munivarāḥ saptarṣivaryā budhāḥ
>vālmīkiḥ sanakādayaḥ suyatayaḥ śrīnāradādyā muhuḥ ।
>sandhyopāsanapuṇyapūtamanaso jñānaprabhābhāsurāḥ
>sānandaṃ bruvate mahīsuravarāstvatsuprabhātaṃ prabho ॥
>
>“ ॥ 4 ॥ ”

>ब्रह्माम्भोरुहरश्मिकेतुरनघो ब्रह्मर्षिवृन्दारकः ।
>वेधःसूनुररुन्धतीपतिरसौ विज्ञो वसिष्ठो गुरुः
>ब्रूते राघव सुप्रभातममलं सीतापते तावकम् ॥
> viśvāmitramahāvalepajaladhiprodyattapo vāḍavo
>brahmāmbhoruharaśmiketuranagho brahmarṣivṛndārakaḥ ।
>vedhaḥsūnurarundhatīpatirasau vijño vasiṣṭho guruḥ
>brūte rāghava suprabhātamamalaṃ sītāpate tāvakam ॥
>
>“ ॥ 5 ॥ ”

>सिद्धाः श्रीकपिलादयः सुतपसो वाताम्बुपर्णाशनाः ।
>प्रह्लादप्रमुखाश्च सात्वतवरा भक्ताः हनूमन्मुखाः
>प्रीता गद्गदया गिराभिदधते त्वत्सुप्रभातं विभो ॥
> viśvāmitraghaṭodbhavādimunayo rājarṣayo nirmalāḥ
>siddhāḥ śrīkapilādayaḥ sutapaso vātāmbuparṇāśanāḥ ।
>prahlādapramukhāśca sātvatavarā bhaktāḥ hanūmanmukhāḥ
>prītā gadgadayā girābhidadhate tvatsuprabhātaṃ vibho ॥
>
>“ ॥ 6 ॥ ”

>भौमः सौम्यबृहस्पती भृगुसुतो वैवस्वतो दारुणः ।
>प्रह्लादस्वसृनन्दनोऽथ नवमः केतुश्च केतोर्नृणां
>भाषन्ते च नवग्रहा ग्रहपते सत्सुप्रभातं तव ॥
> saptāśvo nanu bhānumān sa bhagavānindurdvijānāṃ patiḥ
>bhaumaḥ saumyabṛhaspatī bhṛgusuto vaivasvato dāruṇaḥ ।
>prahlādasvasṛnandanoऽtha navamaḥ ketuśca ketornṛṇāṃ
>bhāṣante ca navagrahā grahapate satsuprabhātaṃ tava ॥
>
>“ ॥ 7 ॥ ”

>प्रेष्ठास्ते सचिवाः पिता दशरथः श्रीमत्ययोध्या पुरी ।
>सुग्रीवप्रमुखा विभीषणयुताः श्रीचित्रकूटो गिरिः
>सर्वे ते ब्रुवते सुवैष्णववराः श्रीसुप्रभातं प्रभो ॥
> kausalyā nanu kaikayī ca sarayū mātā sumitrā mudā
>preṣṭhāste sacivāḥ pitā daśarathaḥ śrīmatyayodhyā purī ।
>sugrīvapramukhā vibhīṣaṇayutāḥ śrīcitrakūṭo giriḥ
>sarve te bruvate suvaiṣṇavavarāḥ śrīsuprabhātaṃ prabho ॥
>
>“ ॥ 8 ॥ ”
श्रीरामभद्रभवभावनभानुभानो
>प्रोद्दण्डराक्षसमहावनरुट्कृशानो ।
>वीरासनाश्रयमहीतलमण्डिजानो
>सीतापते रघुपते तव सुप्रभातम् ॥
> śrīrāmabhadrabhavabhāvanabhānubhāno
>proddaṇḍarākṣasamahāvanaruṭkṛśāno ।
>vīrāsanāśrayamahītalamaṇḍijāno
>sītāpate raghupate tava suprabhātam ॥
>
>“ ॥ 9 ॥ ”
>श्रीरामचन्द्र चरणाश्रितपारिजात
>>प्रस्यन्दिकारुणि विलोचनवारिजात
>>राजाधिराज गुणवर्धितवातजात
>>श्रीश्रीपते रघुपते तव सुप्रभातम्
>> śrīrāmacandra caraṇāśritapārijāta
>>prasyandikāruṇi vilocanavārijāta
>>rājādhirāja guṇavardhitavātajāta
>>śrīśrīpate raghupate tava suprabhātam
>>
>>“ ॥ 10 ॥ ”
>श्रीराम रामशिव सुन्दरचक्रवर्तिन्
>>श्रीराम राम भवधर्मभवप्रवर्तिन्
>>श्रीराम रामनव नामनवानुवर्तिन्
>>श्रेयःपते रघुपते तव सुप्रभातम्
>> śrīrāma rāmaśiva sundaracakravartin
>>śrīrāma rāma bhavadharmabhavapravartin
>>śrīrāma rāmanava nāmanavānuvartin
>>śreyaḥpate raghupate tava suprabhātam
>>
>>“ ॥ 11 ॥ ”
>श्रीराम राघव रघूत्तम राघवेश
>>श्रीराम राघव रघूद्वह राघवेन्द्र
>>श्रीराम राघव रघूद्भव राघवेन्दो
>>श्रीभूपते रघुपते तव सुप्रभातम्
>> śrīrāma rāghava raghūttama rāghaveśa
>>śrīrāma rāghava raghūdvaha rāghavendra
>>śrīrāma rāghava raghūdbhava rāghavendo
>>śrībhūpate raghupate tava suprabhātam
>>
>>“ ॥ 12 ॥ ”
>श्रीराम रावणवनान्वयधूमकेतो
>>श्रीराम राघवगुणालयधर्मसेतो
>>श्रीराम राक्षसकुलामयमर्महेतो
>>श्रीसत्पते रघुपते तव सुप्रभातम्
>> śrīrāma rāvaṇavanānvayadhūmaketo
>>śrīrāma rāghavaguṇālayadharmaseto
>>śrīrāma rākṣasakulāmayamarmaheto
>>śrīsatpate raghupate tava suprabhātam
>>
>>“ ॥ 13 ॥ ”
>श्रीराम दाशरथ ईश्वर रामचन्द्र
>>श्रीराम कर्मपथतत्पर रामभद्र ।
>>श्रीराम धर्मरथमाध्वररम्यभद्र
>>श्रीमापते रघुपते तव सुप्रभातम् ॥
>> śrīrāma dāśaratha īśvara rāmacandra
>>śrīrāma karmapathatatpara rāmabhadra ।
>>śrīrāma dharmarathamādhvararamyabhadra
>>śrīmāpate raghupate tava suprabhātam ॥
>>
>>“ ॥ 14 ॥ ”
>श्रीराम माधव मनोभवदर्पहारिन्
>>श्रीराम माधव मनोभवसौख्यकारिन् ।
>>श्रीराम माधव मनोभवमोदधारिन्
>>श्रीशंपते रघुपते तव सुप्रभातम् ॥
>> śrīrāma mādhava manobhavadarpahārin
>>śrīrāma mādhava manobhavasaukhyakārin ।
>>śrīrāma mādhava manobhavamodadhārin
>>śrīśaṃpate raghupate tava suprabhātam ॥
>>
>>“ ॥ 15 ॥ ”
>श्रीराम तामरसलोचनशीलसिन्धो
>>श्रीराम काममदमोचन दीनबन्धो ।
>>श्रीराम रामरणरोचन दाक्षसान्धो
>>श्रीमत्पते रघुपते तव सुप्रभातम् ॥
>> śrīrāma tāmarasalocanaśīlasindho
>>śrīrāma kāmamadamocana dīnabandho ।
>>śrīrāma rāmaraṇarocana dākṣasāndho
>>śrīmatpate raghupate tava suprabhātam ॥
>>
>>“ ॥ 16 ॥ ”

>श्रीश्रीपतेर्दशरथार्भकभावपूर्तेः
>कोदण्डचण्डशरसर्जितशत्रुजूर्ते
>श्रीराम राघव हरे तव सुप्रभातम्
> kausalyayā prathamamīkṣitamañjumūrteḥ
>śrīśrīpaterdaśarathārbhakabhāvapūrteḥ
>kodaṇḍacaṇḍaśarasarjitaśatrujūrteḥ
>śrīrāma rāghava hare tava suprabhātam
>
>“ ॥ 17 ॥ ”
नीलोत्पलाम्बुदतनोस्तरुणार्ककोटि-
>द्युत्यम्बरस्य धरणीतनयावरस्य
>कोदण्डदण्डदमिताध्वरजित्वरस्य
>श्रीराम राघव हरे तव सुप्रभातम्
> nīlotpalāmbudatanostaruṇārkakoṭi-
>dyutyambarasya dharaṇītanayāvarasya
>kodaṇḍadaṇḍadamitādhvarajitvarasya
>śrīrāma rāghava hare tava suprabhātam
>
>“ ॥ 18 ॥ ”

>श्रीवत्सकौस्तुभविलक्षणलक्षणस्
>धन्वीश्वरस्य गुणशीलविचक्षणस्य
>श्रीराम राघव हरे तव सुप्रभातम्
> tātapriyasya makhakauśikarakṣaṇasya
>śrīvatsakaustubhavilakṣaṇalakṣaṇasya
>dhanvīśvarasya guṇaśīlavicakṣaṇasya
>śrīrāma rāghava hare tava suprabhātam
>
>“ ॥ 19 ॥ ”
मारीचनीचपतिपर्वतवज्रबाहोः
>सौकेतवीहन उदस्तवपुः सुबाहोः
>विप्रेन्द्रदेवमुनिकष्टकलेशराहोः
>श्रीराम राघव हरे तव सुप्रभातम्
> mārīcanīcapatiparvatavajrabāho
>sauketavīhana udastavapuḥ subāhoḥ
>viprendradevamunikaṣṭakaleśarāhoḥ
>śrīrāma rāghava hare tava suprabhātam
>
>“ ॥ 20 ॥ ”
शापाग्निदग्धमुनिदारशिलोद्धराङ्घ्रेः
>सीरध्वजाक्षिमधुलिड्वनरुड्वराङ्घ्रेः ।
>कामारिविष्णुविधिवन्द्यमनोहराङ्घ्रेः
>श्रीराम राघव हरे तव सुप्रभातम् ॥
> śāpāgnidagdhamunidāraśiloddharāṅghreḥ
>sīradhvajākṣimadhuliḍvanaruḍvarāṅghreḥ ।
>kāmāriviṣṇuvidhivandyamanoharāṅghreḥ
>śrīrāma rāghava hare tava suprabhātam ॥
>
>“ ॥ 21 ॥ ”
कामारिकार्मुककदर्थनचुञ्चुदोष्णः
>पेपीयमानमहिजावदनेन्दुयूष्णः ।
>पादाब्जसेवकपयोरुहपूतपूष्णः
>श्रीराम राघव हरे तव सुप्रभातम् ॥
> kāmārikārmukakadarthanacuñcudoṣṇaḥ
>pepīyamānamahijāvadanenduyūṣṇaḥ ।
>pādābjasevakapayoruhapūtapūṣṇa
>śrīrāma rāghava hare tava suprabhātam ॥
>
>“ ॥ 22 ॥ ”
देहप्रभाविजितमन्मथकोटिकान्तेः
>कान्तालकस्य दयितादयितार्यदान्तेः ।
>वन्यप्रियस्य मुनिमानससृष्टशान्तेः
>श्रीराम राघव हरे तव सुप्रभातम् ॥
> dehaprabhāvijitamanmathakoṭikānteḥ
>kāntālakasya dayitādayitāryadānteḥ ।
>vanyapriyasya munimānasasṛṣṭaśānteḥ
>śrīrāma rāghava hare tava suprabhātam ॥
>
>“ ॥ 23 ॥ ”
मायाहिरण्मयमृगाभ्यनुधावनस्य
>प्रत्तात्मलोकशबरीखगपावनस्य ।
>पौलस्त्यवंशबलवार्धिवनावनस्य
>श्रीराम राघव हरे तव सुप्रभातम् ॥
> māyāhiraṇmayamṛgābhyanudhāvanāsya
>prattātmalokaśabarīkhagapāvanasya ।
>paulastyavaṃśabalavārdhivanāvanasya
>śrīrāma rāghava hare tava suprabhātam ॥
>
>“ ॥ 24 ॥ ”

>सीतासमेत समदिव्यगुणैरुपेत ।
>श्रीराम कामरिपुपूतमनःसुकेत
>श्रीसार्वभौमभगवंस्तव सुप्रभातम् ॥
> sāketaketa kṛtasajjanahṛnniketa
>sītāsameta samadivyaguṇairupeta ।
>śrīrāma kāmaripupūtamanaḥsuketa
>śrīsārvabhaumabhagavaṃstava suprabhātam ॥
>
>“ ॥ 25 ॥ ”
सीताकराम्बुरुहलालितपादपद्म
>सीतामुखाम्बुरुहलोचनचञ्चरीक ।
>सीताहृदम्बुरुहरोचनरश्मिमालिन्
>श्रीजानकीशभगवंस्तव सुप्रभातम् ॥
> sītākarāmburuhalālitapādapadma
>sītāmukhāmburuhalocanacañcarīka ।
>sītāhṛdamburuharocanaraśmimālin
>śrījānakīśabhagavaṃstava suprabhātam ॥
>
>“ ॥ 26 ॥ ”
श्रीमैथिलीनयनचारुचकोरचन्द्र
>श्रीस्वान्तशङ्करमहोरकिशोरचन्द्र ।
>श्रीवैष्णवालिकुमुदेशकठोरचन्द्
>श्रीरामचन्द्रशभगवंस्तव सुप्रभातम् ॥
> śrīmaithilīnayanacārucakoracandra
>śrīsvāntaśaṅkaramahorakiśoracandra ।
>śrīvaiṣṇavālikumudeśakaṭhoracandra
>śrīrāmacandraśabhagavaṃstava suprabhātam ॥
>
>“ ॥ 27 ॥ ”
श्रीकोसलाहृदयमालयमामयूख
>प्रेमोल्लसज्जनकवत्सलवारिराशे ।
>शत्रुघ्नलक्ष्मणभवद्भरतार्चिताङ्घ्रे
>श्रीरामभद्रभगवंस्तव सुप्रभातम् ॥
> śrīkosalāhṛdayamālayamāmayūkha
>premollasajjanakavatsalavārirāśe ।
>śatrughnalakṣmaṇabhavadbharatārcitāṅghre
>śrīrāmabhadrabhagavaṃstava suprabhātam ॥
>
>“ ॥ 28 ॥ ”
श्रीमद्वसिष्ठतनयापुलिने कुमारै-
>राक्रीडतोऽत्र भवतो मनुजेन्द्रसूनोः ।
>कोदण्डचण्डशरतूणयुगाप्तभासः
>श्रीकोसलेन्द्रभगवंस्तव सुप्रभातम् ॥
> śrīmadvasiṣṭhatanayāpuline kumārai-
>rākrīḍatoऽtra bhavato manujendrasūnoḥ ।
>kodaṇḍacaṇḍaśaratūṇayugāptabhāsaḥ
>śrīkosalendrabhagavaṃstava suprabhātam ॥
>
>“ ॥ 29 ॥ ”

>मारीचनीचसुभुजार्दनचण्डकाण्ड ।
>कामारिकार्मुकविभन्जन जानकीश
>श्रीराघवेन्द्रभगवंस्तव सुप्रभातम् ॥
> naktaṃcarīkadana nanditagādhisūno
>mārīcanīcasubhujārdanacaṇḍakāṇḍa ।
>kāmārikārmukavibhanjana jānakīśa
>śrīrāghavendrabhagavaṃstava suprabhātam ॥
>
>“ ॥ 30 ॥ ”
गुर्वर्थमुज्झितसुरस्पृहराज्यलक्ष्मीः
>सीतानुजानुगतविन्ध्यवनप्रवासिन् ।
>पौरन्दरिप्रमदवारिधिवाडवाग्ने
>श्रीपार्थिवेन्द्र भगवंस्तव सुप्रभातम् ॥
> gurvarthamujjhitasuraspṛharājyalakṣmīḥ
>sītānujānugatavindhyavanapravāsin ।
>paurandaripramadavāridhivāḍavāgne
>śrīpārthivendra bhagavaṃstava suprabhātam ॥
>
>“ ॥ 31 ॥ ”
प्रोद्दण्डकाण्डहुतभुक्छलभीकृतारे
>मारीचमर्दन जनार्दन जानकीश ।
>पौलस्त्यवंशवनदारुणधूमकेतो
>श्रीमानवेन्द्र भगवंस्तव सुप्रभातम् ॥
> proddaṇḍakāṇḍahutabhukchalabhīkṛtāre
>mārīcamardana janārdana jānakīśa ।
>paulastyavaṃśavanadāruṇadhūmaketo
>śrīmānavendra bhagavaṃstava suprabhātam ॥
>
>“ ॥ 32 ॥ ”

>प्रोन्मीलन्मञ्जुकञ्जारुणनवनयनव्रीडितानेककाम ।
>कन्दश्यामाभिरामप्रथितदशरथब्रह्मविद्याविलासिन्
>भूयात्त्वत्सुप्रभातं भवभयशमनं श्रीहरे ताटकारे ॥
> kausalyāgarbhadugdhodadhivimalavidho sarvasaundaryasīman
>pronmīlanmañjukañjāruṇanavanayanavrīḍitānekakāma ।
>kandaśyāmābhirāmaprathitadaśarathabrahmavidyāvilāsin
>
bhūyāttvatsuprabhātaṃ bhavabhayaśamanaṃ śrīhare tāṭakāre ॥
>
>“ ॥ 33 ॥ ”
विश्वामित्राध्वरारिप्रबलखलकुलध्वान्तबालार्करूप
>ब्रह्मस्त्रीशापतापत्रितयकदनकृत्पादपाथोज राम ।
>भूतेशेष्वासखण्डिन्भृगुवरमदहृन्मैथिलानन्दकारिन्
>सीतापाणिग्रहेष्ट प्रभवतु भवतो मङ्गलं सुप्रभातम् ॥
> viśvāmitrādhvarāriprabalakhalakuladhvāntabālārkarūpa
>brahmastrīśāpatāpatritayakadanakṛtpādapāthoja rāma ।
>bhūteśeṣvāsakhaṇḍinbhṛguvaramadahṛnmaithilānandakārin
>sītāpāṇigraheṣṭa prabhavatu bhavato maṅgalaṃ suprabhātam ॥
>
>“ ॥ 34 ॥ ”

>त्यक्त्वायोध्यामरण्यं प्रमुदितहृदयन् मैथिलीलक्ष्मणाभ्याम् ।
>राजच्छ्रीचित्रकूट प्रदमितहरिभूर्दूषणघ्नः खरारे-
>र्भूयाद्भग्नत्रिमूर्ध्न स्तव भवजनुषां श्रेयसे सुप्रभातम् ॥
> vibhrāṇāmoghabāṇaṃ dhanuriṣudhiyugaṃ pītavalkaṃ vasāna
>tyaktvāyodhyāmaraṇyaṃ pramuditahṛdayan maithilīlakṣmaṇābhyām ।
>rājacchrīcitrakūṭa pradamitaharibhūrdūṣaṇaghnaḥ kharāre-
>rbhūyādbhagnatrimūrdhna stava bhavajanuṣāṃ śreyase suprabhātam ॥
>
>“ ॥ 35 ॥ ”

>सुग्रीवं मित्रमेकाशुगनिहतपतद्वालिनो बद्ध सिन्धोः ।
>लङ्कातङ्कैकहेतोः कपिकटकभृतो जाम्बवन्मुख्यवीरै-
>र्हत्वा युद्धे दशास्यं स्वनगरमवतः सुप्राभातं प्रभो ते ॥
> māyaiṇaghno jaṭāyuḥśavarisugatidastuṣṭavātervidhātu
>sugrīvaṃ mitramekāśuganihatapatadvālino baddha sindhoḥ ।
>laṅkātaṅkaikahetoḥ kapikaṭakabhṛto jāmbavanmukhyavīrai-
>rhatvā yuddhe daśāsyaṃ svanagaramavataḥ suprābhātaṃ prabho te ॥
>
>“ ॥ 36 ॥ ”
कलितकनकमौलेर्वामभागस्थसीता-
>ननवनजदृगालेः स्वर्णसिंहासनस्थः ।
>हनुमदनघभक्तेः सर्वलोकाधिपस्य
>प्रथयति जगतेदद्राम ते सुप्रभातम् ॥
> kalitakanakamaulervāmabhāgasthasītā-
>nanavanajadṛgāleḥ svarṇasiṃhāsanasthaḥ ।
>hanumadanaghabhakteḥ sarvalokādhipasya
>prathayati jagatedadrāma te suprabhātam ॥
>
>“ ॥ 37 ॥ ”

>दशरथनृपयागापूर्व दुष्टाब्धिकौर्व ।
>अवनिदुहितृभर्तुश्चित्रकूटविहर्तु-
>स्त्रिभुवनमभिधत्ते राम ते सुप्रभातम् ॥
> dinakarakulaketo śrautasetutraheto
>daśarathanṛpayāgāpūrva duṣṭābdhikaurva ।
>avaniduhitṛbhartuścitrakūṭavihartu-
>stribhuvanamabhidhatte rāma te suprabhātam ॥
>
>“ ॥ 38 ॥ ”

>सुरमुनिनरनागाः सिद्धगन्धर्वमुख्याः ।
>कृतविविधसपर्या राम राजाधिराज
>प्रगृणत इम ईड्यं सुप्रभातं प्रभाते ॥
> sakalabhuvanapālā lokapālā nṛpālāḥ
>suramuninaranāgāḥ siddhagandharvamukhyāḥ ।
>kṛtavividhasaparyā rāma rājādhirāja
>pragṛṇata ima īḍyaṃ suprabhātaṃ prabhāte ॥
>
>“ ॥ 39 ॥ ”

>दशदिशमभि सीतावत्सलाम्बोधिचन्द्रः ।
>हृदयहरिनिवासोऽप्युत्तरारण्यवासः
>प्रणिगदति हनूमान् राम ते सुप्रभातम् ॥
> aniśamamalabhaktyā gītasītābhirāmo
>daśadiśamabhi sītāvatsalāmbodhicandraḥ ।
>hṛdayaharinivāso’pyuttarāraṇyavāsaḥ
>praṇigadati hanūmān rāma te suprabhātam ॥
>
>“ ॥ 40 ॥ ”


गीतं मया गिरिधरेण हि रामभद्रा-

“ ॥ 41 ॥ ”

śrīśrīnivāsasavidhe tadanujñayā vai
sītāpaterharipadāmbujacintakena ।
gītaṃ mayā giridhareṇa hi rāmabhadrā-
cāryeṇa bhadramabhiśaṃsatu  suprabhātam ॥

No comments:

Post a Comment