Followers

Tuesday, March 3, 2015

Shambhu Stuti (Namami Shambhum, Purusham Puraanam...) - (Stotra.50)







Shambhu Stuti (Namami Shambhum, Purusham Puraanam...)



Shambhu Stuti (Namami Shambhum, Purusham Puraanam...) - (Stotra.50)


http://youtu.be/ptmCIF7ZpiM



==
Prayer said to be the one composed by Lord Rama Himself, at Rameshwaram, where He invoked the divine blessings of Lord Shiva, before He started on his quest to vanquish Ravana.

Namami Shambho!

LYRICS:
नमामि शम्भो नमामि शम्भो
नमामि शम्भो नमामि शम्भो

नमामि शम्भुं पुरुषं पुराणं नमामि सर्वज्ञमपारभावम् ।
नमामि रुद्रं प्रभुमक्षयं तं नमामि शर्वं शिरसा नमामि ॥१॥

नमामि देवं परमव्ययंतं उमापतिं लोकगुरुं नमामि ।
नमामि दारिद्रविदारणं तं नमामि रोगापहरं नमामि ॥२॥

नमामि कल्याणमचिन्त्यरूपं नमामि विश्वोद्ध्वबीजरूपम् ।
नमामि विश्वस्थितिकारणं तं नमामि संहारकरं नमामि ॥३॥

नमामि गौरीप्रियमव्ययं तं नमामि नित्यं क्षरमक्षरं तम् ।
नमामि चिद्रूपममेयभावं त्रिलोचनं तं शिरसा नमामि ॥४॥

नमामि कारुण्यकरं भवस्या भयंकरं वापि सदा नमामि ।
नमामि दातारमभीप्सितानां नमामि सोमेशमुमेशमादौ ॥५॥

नमामि वेदत्रयलोचनं तं नमामि मूर्तित्रयवर्जितं तम् ।
नमामि पुण्यं सदसद्व्यतीतं नमामि तं पापहरं नमामि ॥६॥

नमामि विश्वस्य हिते रतं तं नमामि रूपाणि बहूनि धत्ते ।
यो विश्वगोप्ता सदसत्प्रणेता नमामि तं विश्वपतिं नमामि ॥७॥

यज्ञेश्वरं सम्प्रति हव्यकव्यं तथागतिं लोकसदाशिवो यः ।
आराधितो यश्च ददाति सर्वं नमामि दानप्रियमिष्टदेवम् ॥८॥

नमामि सोमेश्वरंस्वतन्त्रं उमापतिं तं विजयं नमामि ।
नमामि विघ्नेश्वरनन्दिनाथं पुत्रप्रियं तं शिरसा नमामि ॥९॥

नमामि देवं भवदुःखशोकविनाशनं चन्द्रधरं नमामि ।
नमामि गंगाधरमीशमीड्यम् उमाधवं देववरं नमामि ॥१०॥

नमाम्यजादीशपुरन्दरादिसुरासुरैरर्चितपादपद

­्मम ।
नमामि देवीमुखवादनाना मिक्षार्थमक्षित्रितयं य ऐच्छत ॥११॥

पंचामृतैर्गन्धसुधूपदीपैर्विचित्रपुष्पैर्­विविधैश्च मन्त्रैः ।
अन्नप्रकारैः सकलोपचारैः सम्पूजितं सोममहं नमामि ॥१२॥
=
 https://youtu.be/fAy3IjOyvuQ


namaami shambho namaami shambho
namaami shambho namaami shambho

namaami shambhum, purusham puraanam
namaami sarvagyamapaarabhaavam |
namaami rudram prabhumakshayam tam
namaami sharvam shirasaa namaami ||1||

namaami devam paramavyayantam
umaapatim lokagurum namaami |
namaami daaridravidaararanam tam
namaami rogaapaharam naamami ||2||

namaami kalyaanamachintya roopam
namaami vishwoddhvabeeja roopam |
namaami vishwa stithikaaranam tam
namaami sanhaarakaram namaami ||3||

namaami gauri priyamavyayam tam
namaami nityam ksharamakshram tam |
namaami chidroopamameya bhaavam
trilochanam tam shirasaa namaami ||4||

namaami kaarunyakaram bhavasyaa
bhayankaram vaapi sadaa namaami |
namaami daataaramabheepsitaanaam
namaami someshamu meshamaadau ||5||

namaami vedatrayalochanam tam
namaami moortitraya varjitam tam |
namaami punyam sadasadvyateetam
namaami tam paapaharam namaami ||6||

namaami vishwasya hite ratamtam
namaami roopaani bahooni dhatte |
yo vishwagoptaa sadasatpraneta
namaami tam vishwapatim namaami ||7||

yagyeshvaram samprati havyakavyam
tathaagatim lokasadaashivo yaha |
aaraadhito yashcha dadaati sarvam
namaami daanapriyamishtadevam ||8||

namaami someshvaram svatantram
umaapatim tam vijayam namaami |
namaami vighneshvara nandinaatham
putrapriyam tam shirasaa namaami ||9||

namaami devam bhavadukha shoka
vinaashanam chandradharam namaami |
namaami gangaadharameesha meedyam
umaadhavam devavaram namami ||10||

namaamyajaadeesha purandaraadi
suraasurairarchit paada padmam |
namaami devi mukhavaada naanaa
mikshaarthama kshitritayam ya aichchhat ||11||

panchaamrutair gandha sudhoopa deepair
vichitra pushpair vividhaishcha mantraih |
annaprakaaraih sakalopachaaraih
sampoojitam somamaham namaami ||12||


I

No comments:

Post a Comment