Followers

Monday, January 26, 2015





Sri Saraswati Sahasranama Stotram (Full)(Stotra.7)


http://youtu.be/s33xvWjF36E
=================

 
॥ श्रीमहासरस्वतीसहस्रनामस्तोत्रम् ॥

॥ श्री महासरस्वती सहस्रनाम स्तोत्रम् ॥

     ध्यानम्
श्रीमच्चन्दनचर्चितोज्ज्वलवपुः शुक्लाम्बरा मल्लिका-
मालालालित कुन्तला प्रविलसन्मुक्तावलीशोभना ।
सर्वज्ञाननिधानपुस्तकधरा रुद्राक्षमालाङ्किता
वाग्देवी वदनाम्बुजे वसतु मे त्रैलोक्यमाता शुभा ॥

     श्रीनारद उवाच -
भगवन्परमेशान सर्वलोकैकनायक ।
कथं सरस्वती साक्षात्प्रसन्ना परमेष्ठिनः ॥ २॥

कथं देव्या महावाण्याः सतत्प्राप सुदुर्लभम् ।
एतन्मे वद तत्वेन महायोगीश्वरप्रभो ॥ ३॥

     श्रीसनत्कुमार उवाच -
साधु पृष्टं त्वया ब्रह्मन् गुह्याद्गुह्य मनुत्तमम् ।
भयानुगोपितं यत्नादिदानीं सत्प्रकाश्यते ॥ ४॥

पुरा पितामहं दृष्ट्वा जगत्स्थावरजङ्गमम् ।
निर्विकारं निराभासं स्तम्भीभूतमचेतसम् ॥ ५॥

सृष्ट्वा त्रैलोक्यमखिलं वागभावात्तथाविधम् ।
आधिक्याभावतः स्वस्य परमेष्ठी जगद्गुरुः ॥ ६॥

दिव्यवर्षायुतं तेन तपो दुष्कर मुत्तमम् ।
ततः कदाचित्सञ्जाता वाणी सर्वार्थशोभिता ॥ ७॥

अहमस्मि महाविद्या सर्ववाचामधीश्वरी ।
मम नाम्नां सहस्रं तु उपदेक्ष्याम्यनुत्तमम् ॥ ८॥

अनेन संस्तुता नित्यं पत्नी तव भवाम्यहम् ।
त्वया सृष्टं जगत्सर्वं वाणीयुक्तं भविष्यति ॥ ९॥

इदं रहस्यं परमं मम नामसहस्रकम् ।
सर्वपापौघशमनं महासारस्वतप्रदम् ॥ १०॥

महाकवित्वदं लोके वागीशत्वप्रदायकम् ।
त्वं वा परः पुमान्यस्तुस्तवेनानेन तोषयेत् ॥ ११॥

तस्याहं किङ्करी साक्षाद्भविष्यामि न संशयः ।
इत्युक्त्वान्तर्दधे वाणी तदारभ्य पितामहः ॥ १२॥

स्तुत्वा स्तोत्रेण दिव्येन तत्पतित्वमवाप्तवान् ।
वाणीयुक्तं जगत्सर्वं तदारभ्याभवन्मुने ॥ १३॥

तत्तेहं सम्प्रवक्ष्यामि शृणु यत्नेन नारद ।
सावधानमना भूत्वा क्षणं शुद्धो मुनीश्वरः ॥ १४॥

वाग्वाणी वरदा वन्द्या वरारोहा वरप्रदा ।
वृत्तिर्वागीश्वरी वार्ता वरा वागीशवल्लभा ॥ १॥

विश्वेश्वरी विश्ववन्द्या विश्वेशप्रियकारिणी ।
वाग्वादिनी च वाग्देवी वृद्धिदा वृद्धिकारिणी ॥ २॥

वृद्धिर्वृद्धा विषघ्नी च वृष्टिर्वृष्टिप्रदायिनी ।
विश्वाराध्या विश्वमाता विश्वधात्री विनायका ॥ ३॥

विश्वशक्तिर्विश्वसारा विश्वा विश्वविभावरी ।
वेदान्तवेदिनी वेद्या वित्ता वेदत्रयात्मिका ॥ ४॥

वेदज्ञा वेदजननी विश्वा विश्वविभावरी ।
वरेण्या वाङ्मयी वृद्धा विशिष्टप्रियकारिणी ॥ ५॥

विश्वतोवदना व्याप्ता व्यापिनी व्यापकात्मिका ।
व्याळघ्नी व्याळभूषाङ्गी विरजा वेदनायिका ॥ ६॥

वेदवेदान्तसंवेद्या वेदान्तज्ञानरूपिणी ।
विभावरी च विक्रान्ता विश्वामित्रा विधिप्रिया ॥ ७॥

वरिष्ठा विप्रकृष्टा च विप्रवर्यप्रपूजिता ।
वेदरूपा वेदमयी वेदमूर्तिश्च वल्लभा ॥ ८॥

गौरी गुणवती गोप्या गन्धर्वनगरप्रिया ।
गुणमाता गुहान्तस्था गुरुरूपा गुरुप्रिया ॥ ९॥

गिरिविद्या गानतुष्टा गायकप्रियकारिणी ।
गायत्री गिरिशाराध्या गीर्गिरीशप्रियङ्करी ॥ १०॥

गिरिज्ञा ज्ञानविद्या च गिरिरूपा गिरीश्वरी ।
गीर्माता गणसंस्तुत्या गणनीयगुणान्विता ॥ ११॥

गूढरूपा गुहा गोप्या गोरूपा गौर्गुणात्मिका ।
गुर्वी गुर्वम्बिका गुह्या गेयजा गृहनाशिनी ॥ १२॥

गृहिणी गृहदोषघ्नी गवघ्नी गुरुवत्सला ।
गृहात्मिका गृहाराध्या गृहबाधाविनाशिनी ॥ १३॥

गङ्गा गिरिसुता गम्या गजयाना गुहस्तुता ।
गरुडासनसंसेव्या गोमती गुणशालिनी ॥ १४॥

शारदा शाश्वती शैवी शाङ्करी शङ्करात्मिका ।
श्रीः शर्वाणी शतघ्नी च शरच्चन्द्रनिभानना ॥ १५॥

शर्मिष्ठा शमनघ्नी च शतसाहस्ररूपिणी ।
शिवा शम्भुप्रिया श्रद्धा श्रुतिरूपा श्रुतिप्रिया ॥ १६॥

शुचिष्मती शर्मकरी शुद्धिदा शुद्धिरूपिणी ।
शिवा शिवङ्करी शुद्धा शिवाराध्या शिवात्मिका ॥ १७॥

श्रीमती श्रीमयी श्राव्या श्रुतिः श्रवणगोचरा ।
शान्तिः शान्तिकरी शान्ता शान्ताचारप्रियङ्करी ॥ १८॥

शीललभ्या शीलवती श्रीमाता शुभकारिणी ।
शुभवाणी शुद्धविद्या शुद्धचित्तप्रपूजिता ॥ १९॥

श्रीकरी श्रुतपापघ्नी शुभाक्षी शुचिवल्लभा ।
शिवेतरघ्नी शबरी श्रवणीयगुणान्विता ॥ २०॥

शारी शिरीषपुष्पाभा शमनिष्ठा शमात्मिका ।
शमान्विता शमाराध्या शितिकण्ठप्रपूजिता ॥ २१॥

शुद्धिः शुद्धिकरी श्रेष्ठा श्रुतानन्ता शुभावहा ।
सरस्वती च सर्वज्ञा सर्वसिद्धिप्रदायिनी ॥ २२॥

सरस्वती च सावित्री सन्ध्या सर्वेप्सितप्रदा ।
सर्वार्तिघ्नी सर्वमयी सर्वविद्याप्रदायिनी ॥ २३॥

सर्वेश्वरी सर्वपुण्या सर्गस्थित्यन्तकारिणी ।
सर्वाराध्या सर्वमाता सर्वदेवनिषेविता ॥ २४॥

सर्वैश्वर्यप्रदा सत्या सती सत्वगुणाश्रया ।
स्वरक्रमपदाकारा सर्वदोषनिषूदिनी ॥ २५॥

सहस्राक्षी सहस्रास्या सहस्रपदसंयुता ।
सहस्रहस्ता साहस्रगुणालङ्कृतविग्रहा ॥ २६॥

सहस्रशीर्षा सद्रूपा स्वधा स्वाहा सुधामयी ।
षड्ग्रन्थिभेदिनी सेव्या सर्वलोकैकपूजिता ॥ २७॥

स्तुत्या स्तुतिमयी साध्या सवितृप्रियकारिणी ।
संशयच्छेदिनी साङ्ख्यवेद्या सङ्ख्या सदीश्वरी ॥ २८॥

सिद्धिदा सिद्धसम्पूज्या सर्वसिद्धिप्रदायिनी ।
सर्वज्ञा सर्वशक्तिश्च सर्वसम्पत्प्रदायिनी ॥ २९॥

सर्वाशुभघ्नी सुखदा सुखा संवित्स्वरूपिणी ।
सर्वसम्भीषणी सर्वजगत्सम्मोहिनी तथा ॥ ३०॥

सर्वप्रियङ्करी सर्वशुभदा सर्वमङ्गळा ।
सर्वमन्त्रमयी सर्वतीर्थपुण्यफलप्रदा ॥ ३१॥

सर्वपुण्यमयी सर्वव्याधिघ्नी सर्वकामदा ।
सर्वविघ्नहरी सर्ववन्दिता सर्वमङ्गळा ॥ ३२॥

सर्वमन्त्रकरी सर्वलक्ष्मीः सर्वगुणान्विता ।
सर्वानन्दमयी सर्वज्ञानदा सत्यनायिका ॥ ३३॥

सर्वज्ञानमयी सर्वराज्यदा सर्वमुक्तिदा ।
सुप्रभा सर्वदा सर्वा सर्वलोकवशङ्करी ॥ ३४॥

सुभगा सुन्दरी सिद्धा सिद्धाम्बा सिद्धमातृका ।
सिद्धमाता सिद्धविद्या सिद्धेशी सिद्धरूपिणी ॥ ३५॥

सुरूपिणी सुखमयी सेवकप्रियकारिणी ।
स्वामिनी सर्वदा सेव्या स्थूलसूक्ष्मापराम्बिका ॥ ३६॥

साररूपा सरोरूपा सत्यभूता समाश्रया ।
सितासिता सरोजाक्षी सरोजासनवल्लभा ॥ ३७॥

सरोरुहाभा सर्वाङ्गी सुरेन्द्रादिप्रपूजिता ।
महादेवी महेशानी महासारस्वतप्रदा ॥ ३८॥

महासरस्वती मुक्ता मुक्तिदा मलनाशिनी ।
महेश्वरी महानन्दा महामन्त्रमयी मही ॥ ३९॥

महालक्ष्मीर्महाविद्या माता मन्दरवासिनी ।
मन्त्रगम्या मन्त्रमाता महामन्त्रफलप्रदा ॥ ४०॥

महामुक्तिर्महानित्या महासिद्धिप्रदायिनी ।
महासिद्धा महामाता महदाकारसंयुता ॥ ४१॥

महा महेश्वरी मूर्तिर्मोक्षदा मणिभूषणा ।
मेनका मानिनी मान्या मृत्युघ्नी मेरुरूपिणी ॥ ४२॥

मदिराक्षी मदावासा मखरूपा मखेश्वरी ।
महामोहा महामाया मातॄणां मूर्ध्निसंस्थिता ॥ ४३॥

महापुण्या मुदावासा महासम्पत्प्रदायिनी ।
मणिपूरैकनिलया मधुरूपा महोत्कटा ॥ ४४॥

महासूक्ष्मा महाशान्ता महाशान्तिप्रदायिनी ।
मुनिस्तुता मोहहन्त्री माधवी माधवप्रिया ॥ ४५॥

मा महादेवसंस्तुत्या महिषीगणपूजिता ।
मृष्टान्नदा च माहेन्द्री महेन्द्रपददायिनी ॥ ४६॥

मतिर्मतिप्रदा मेधा मर्त्यलोकनिवासिनी ।
मुख्या महानिवासा च महाभाग्यजनाश्रिता ॥ ४७॥

महिळा महिमा मृत्युहारी मेधाप्रदायिनी ।
मेध्या महावेगवती महामोक्षफलप्रदा ॥ ४८॥

महाप्रभाभा महती महादेवप्रियङ्करी ।
महापोषा महर्द्धिश्च मुक्ताहारविभूषणा ॥ ४९॥

माणिक्यभूषणा मन्त्रा मुख्यचन्द्रार्धशेखरा ।
मनोरूपा मनःशुद्धिः मनःशुद्धिप्रदायिनी ॥ ५०॥

महाकारुण्यसम्पूर्णा मनोनमनवन्दिता ।
महापातकजालघ्नी मुक्तिदा मुक्तभूषणा ॥ ५१॥

मनोन्मनी महास्थूला महाक्रतुफलप्रदा ।
महापुण्यफलप्राप्या मायात्रिपुरनाशिनी ॥ ५२॥

महानसा महामेधा महामोदा महेश्वरी ।
मालाधरी महोपाया महातीर्थफलप्रदा ॥ ५३॥

महामङ्गळसम्पूर्णा महादारिद्र्यनाशिनी ।
महामखा महामेघा महाकाळी महाप्रिया ॥ ५४॥

महाभूषा महादेहा महाराज्ञी मुदालया ।
भूरिदा भाग्यदा भोग्या भोग्यदा भोगदायिनी ॥ ५५॥

भवानी भूतिदा भूतिः भूमिर्भूमिसुनायिका ।
भूतधात्री भयहरी भक्तसारस्वतप्रदा ॥ ५६॥

भुक्तिर्भुक्तिप्रदा भेकी भक्तिर्भक्तिप्रदायिनी ।
भक्तसायुज्यदा भक्तस्वर्गदा भक्तराज्यदा ॥ ५७॥

भागीरथी भवाराध्या भाग्यासज्जनपूजिता ।
भवस्तुत्या भानुमती भवसागरतारणी ॥ ५८॥

भूतिर्भूषा च भूतेशी फाललोचनपूजिता ।
भूता भव्या भविष्या च भवविद्या भवात्मिका ॥ ५९॥

बाधापहारिणी बन्धुरूपा भुवनपूजिता ।
भवघ्नी भक्तिलभ्या च भक्तरक्षणतत्परा ॥ ६०॥

भक्तार्तिशमनी भाग्या भोगदानकृतोद्यमा ।
भुजङ्गभूषणा भीमा भीमाक्षी भीमरूपिणी ॥ ६१॥

भाविनी भ्रातृरूपा च भारती भवनायिका ।
भाषा भाषावती भीष्मा भैरवी भैरवप्रिया ॥ ६२॥

भूतिर्भासितसर्वाङ्गी भूतिदा भूतिनायिका ।
भास्वती भगमाला च भिक्षादानकृतोद्यमा ॥ ६३॥

भिक्षुरूपा भक्तिकरी भक्तलक्ष्मीप्रदायिनी ।
भ्रान्तिघ्ना भ्रान्तिरूपा च भूतिदा भूतिकारिणी ॥ ६४॥

भिक्षणीया भिक्षुमाता भाग्यवद्दृष्टिगोचरा ।
भोगवती भोगरूपा भोगमोक्षफलप्रदा ॥ ६५॥

भोगश्रान्ता भाग्यवती भक्ताघौघविनाशिनी ।
ब्राह्मी ब्रह्मस्वरूपा च बृहती ब्रह्मवल्लभा ॥ ६६॥

ब्रह्मदा ब्रह्ममाता च ब्रह्माणी ब्रह्मदायिनी ।
ब्रह्मेशी ब्रह्मसंस्तुत्या ब्रह्मवेद्या बुधप्रिया ॥ ६७॥

बालेन्दुशेखरा बाला बलिपूजाकरप्रिया ।
बलदा बिन्दुरूपा च बालसूर्यसमप्रभा ॥ ६८॥

ब्रह्मरूपा ब्रह्ममयी ब्रध्नमण्डलमध्यगा ।
ब्रह्माणी बुद्धिदा बुद्धिर्बुद्धिरूपा बुधेश्वरी ॥ ६९॥

बन्धक्षयकरी बाधनाशनी बन्धुरूपिणी ।
बिन्द्वालया बिन्दुभूषा बिन्दुनादसमन्विता ॥ ७०॥

बीजरूपा बीजमाता ब्रह्मण्या ब्रह्मकारिणी ।
बहुरूपा बलवती ब्रह्मजा ब्रह्मचारिणी ॥ ७१॥

ब्रह्मस्तुत्या ब्रह्मविद्या ब्रह्माण्डाधिपवल्लभा ।
ब्रह्मेशविष्णुरूपा च ब्रह्मविष्ण्वीशसंस्थिता ॥ ७२॥

बुद्धिरूपा बुधेशानी बन्धी बन्धविमोचनी ।
अक्षमालाक्षराकाराक्षराक्षरफलप्रदा ॥ ७३॥

अनन्तानन्दसुखदानन्तचन्द्रनिभानना ।
अनन्तमहिमाघोरानन्तगम्भीरसम्मिता ॥ ७४॥

अदृष्टादृष्टदानन्तादृष्टभाग्यफलप्रदा ।
अरुन्धत्यव्ययीनाथानेकसद्गुणसंयुता ॥ ७५॥

अनेकभूषणादृश्यानेकलेखनिषेविता ।
अनन्तानन्तसुखदाघोराघोरस्वरूपिणी ॥ ७६॥

अशेषदेवतारूपामृतरूपामृतेश्वरी ।
अनवद्यानेकहस्तानेकमाणिक्यभूषणा ॥ ७७॥

अनेकविघ्नसंहर्त्री ह्यनेकाभरणान्विता ।
अविद्याज्ञानसंहर्त्री ह्यविद्याजालनाशिनी ॥ ७८॥

अभिरूपानवद्याङ्गी ह्यप्रतर्क्यगतिप्रदा ।
अकळङ्कारूपिणी च ह्यनुग्रहपरायणा ॥ ७९॥

अम्बरस्थाम्बरमयाम्बरमालाम्बुजेक्षणा ।
अम्बिकाब्जकराब्जस्थांशुमत्यंशुशतान्विता ॥ ८०॥

अम्बुजानवराखण्डाम्बुजासनमहाप्रिया ।
अजरामरसंसेव्याजरसेवितपद्युगा ॥ ८१॥

अतुलार्थप्रदार्थैक्यात्युदारात्वभयान्विता ।
अनाथवत्सलानन्तप्रियानन्तेप्सितप्रदा ॥ ८२॥

अम्बुजाक्ष्यम्बुरूपाम्बुजातोद्भवमहाप्रिया ।
अखण्डात्वमरस्तुत्यामरनायकपूजिता ॥ ८३॥

अजेयात्वजसङ्काशाज्ञाननाशिन्यभीष्टदा ।
अक्ताघनेना चास्त्रेशी ह्यलक्ष्मीनाशिनी तथा ॥ ८४॥

अनन्तसारानन्तश्रीरनन्तविधिपूजिता ।
अभीष्टामर्त्यसम्पूज्या ह्यस्तोदयविवर्जिता ॥ ८५॥

आस्तिकस्वान्तनिलयास्त्ररूपास्त्रवती तथा ।
अस्खलत्यस्खलद्रूपास्खलद्विद्याप्रदायिनी ॥ ८६॥

अस्खलत्सिद्धिदानन्दाम्बुजातामरनायिका ।
अमेयाशेषपापघ्न्यक्षयसारस्वतप्रदा ॥ ८७॥

जया जयन्ती जयदा जन्मकर्मविवर्जिता ।
जगत्प्रिया जगन्माता जगदीश्वरवल्लभा ॥ ८८॥

जातिर्जया जितामित्रा जप्या जपनकारिणी ।
जीवनी जीवनिलया जीवाख्या जीवधारिणी ॥ ८९॥

जाह्नवी ज्या जपवती जातिरूपा जयप्रदा ।
जनार्दनप्रियकरी जोषनीया जगत्स्थिता ॥ ९०॥

जगज्ज्येष्ठा जगन्माया जीवनत्राणकारिणी ।
जीवातुलतिका जीवजन्मी जन्मनिबर्हणी ॥ ९१॥

जाड्यविध्वंसनकरी जगद्योनिर्जयात्मिका ।
जगदानन्दजननी जम्बूश्च जलजेक्षणा ॥ ९२॥

जयन्ती जङ्गपूगघ्नी जनितज्ञानविग्रहा ।
जटा जटावती जप्या जपकर्तृप्रियङ्करी ॥ ९३॥

जपकृत्पापसंहर्त्री जपकृत्फलदायिनी ।
जपापुष्पसमप्रख्या जपाकुसुमधारिणी ॥ ९४॥

जननी जन्मरहिता ज्योतिर्वृत्यभिदायिनी ।
जटाजूटनचन्द्रार्धा जगत्सृष्टिकरी तथा ॥ ९५॥

जगत्त्राणकरी जाड्यध्वंसकर्त्री जयेश्वरी ।
जगद्बीजा जयावासा जन्मभूर्जन्मनाशिनी ॥ ९६॥

जन्मान्त्यरहिता जैत्री जगद्योनिर्जपात्मिका ।
जयलक्षणसम्पूर्णा जयदानकृतोद्यमा ॥ ९७॥

जम्भराद्यादिसंस्तुत्या जम्भारिफलदायिनी ।
जगत्त्रयहिता ज्येष्ठा जगत्त्रयवशङ्करी ॥ ९८॥

जगत्त्रयाम्बा जगती ज्वाला ज्वालितलोचना ।
ज्वालिनी ज्वलनाभासा ज्वलन्ती ज्वलनात्मिका ॥ ९९॥

जितारातिसुरस्तुत्या जितक्रोधा जितेन्द्रिया ।
जरामरणशून्या च जनित्री जन्मनाशिनी ॥ १००॥

जलजाभा जलमयी जलजासनवल्लभा ।
जलजस्था जपाराध्या जनमङ्गळकारिणी ॥ १०१॥

कामिनी कामरूपा च काम्या कामप्रदायिनी ।
कमौळी कामदा कर्त्री क्रतुकर्मफलप्रदा ॥ १०२॥

कृतघ्नघ्नी क्रियारूपा कार्यकारणरूपिणी ।
कञ्जाक्षी करुणारूपा केवलामरसेविता ॥ १०३॥

कल्याणकारिणी कान्ता कान्तिदा कान्तिरूपिणी ।
कमला कमलावासा कमलोत्पलमालिनी ॥ १०४॥

कुमुद्वती च कल्याणी कान्तिः कामेशवल्लभा ।
कामेश्वरी कमलिनी कामदा कामबन्धिनी ॥ १०५॥

कामधेनुः काञ्चनाक्षी काञ्चनाभा कळानिधिः ।
क्रिया कीर्तिकरी कीर्तिः क्रतुश्रेष्ठा कृतेश्वरी ॥ १०६॥

क्रतुसर्वक्रियास्तुत्या क्रतुकृत्प्रियकारिणी ।
क्लेशनाशकरी कर्त्री कर्मदा कर्मबन्धिनी ॥ १०७॥

कर्मबन्धहरी कृष्टा क्लमघ्नी कञ्जलोचना ।
कन्दर्पजननी कान्ता करुणा करुणावती ॥ १०८॥

क्लीङ्कारिणी कृपाकारा कृपासिन्धुः कृपावती ।
करुणार्द्रा कीर्तिकरी कल्मषघ्नी क्रियाकरी ॥ १०९॥

क्रियाशक्तिः कामरूपा कमलोत्पलगन्धिनी ।
कळा कळावती कूर्मी कूटस्था कञ्जसंस्थिता ॥ ११०॥

काळिका कल्मषघ्नी च कमनीयजटान्विता ।
करपद्मा कराभीष्टप्रदा क्रतुफलप्रदा ॥ १११॥

कौशिकी कोशदा काव्या कर्त्री कोशेश्वरी कृशा ।
कूर्मयाना कल्पलता कालकूटविनाशिनी ॥ ११२॥

कल्पोद्यानवती कल्पवनस्था कल्पकारिणी ।
कदम्बकुसुमाभासा कदम्बकुसुमप्रिया ॥ ११३॥

कदम्बोद्यानमध्यस्था कीर्तिदा कीर्तिभूषणा ।
कुलमाता कुलावासा कुलाचारप्रियङ्करी ॥ ११४॥

कुलानाथा कामकळा कळानाथा कळेश्वरी ।
कुन्दमन्दारपुष्पाभा कपर्दस्थितचन्द्रिका ॥ ११५॥

कवित्वदा काव्यमाता कविमाता कळाप्रदा ।
तरुणी तरुणीताता ताराधिपसमानना ॥ ११६॥

तृप्तिस्तृप्तिप्रदा तर्क्या तपनी तापिनी तथा ।
तर्पणी तीर्थरूपा च त्रिदशा त्रिदशेश्वरी ॥ ११७॥

त्रिदिवेशी त्रिजननी त्रिमाता त्र्यम्बकेश्वरी ।
त्रिपुरा त्रिपुरेशानी त्र्यम्बका त्रिपुराम्बिका ॥ ११८॥

त्रिपुरश्रीस्त्रयीरूपा त्रयीवेद्या त्रयीश्वरी ।
त्रय्यन्तवेदिनी ताम्रा तापत्रितयहारिणी ॥ ११९॥

तमालसदृशी त्राता तरुणादित्यसन्निभा ।
त्रैलोक्यव्यापिनी तृप्ता तृप्तिकृत्तत्वरूपिणी ॥ १२०॥

तुर्या त्रैलोक्यसंस्तुत्या त्रिगुणा त्रिगुणेश्वरी ।
त्रिपुरघ्नी त्रिमाता च त्र्यम्बका त्रिगुणान्विता ॥ १२१॥

तृष्णाच्छेदकरी तृप्ता तीक्ष्णा तीक्ष्णस्वरूपिणी ।
तुला तुलादिरहिता तत्तद्ब्रह्मस्वरूपिणी ॥ १२२॥

त्राणकर्त्री त्रिपापघ्नी त्रिपदा त्रिदशान्विता ।
तथ्या त्रिशक्तिस्त्रिपदा तुर्या त्रैलोक्यसुन्दरी ॥ १२३॥

तेजस्करी त्रिमूर्त्याद्या तेजोरूपा त्रिधामता ।
त्रिचक्रकर्त्री त्रिभगा तुर्यातीतफलप्रदा ॥ १२४॥

तेजस्विनी तापहारी तापोपप्लवनाशिनी ।
तेजोगर्भा तपःसारा त्रिपुरारिप्रियङ्करी ॥ १२५॥

तन्वी तापससन्तुष्टा तपनाङ्गजभीतिनुत् ।
त्रिलोचना त्रिमार्गा च तृतीया त्रिदशस्तुता ॥ १२६॥

त्रिसुन्दरी त्रिपथगा तुरीयपददायिनी ।
शुभा शुभावती शान्ता शान्तिदा शुभदायिनी ॥ १२७॥

शीतळा शूलिनी शीता श्रीमती च शुभान्विता ।
योगसिद्धिप्रदा योग्या यज्ञेनपरिपूरिता ॥ १२८॥

यज्या यज्ञमयी यक्षी यक्षिणी यक्षिवल्लभा ।
यज्ञप्रिया यज्ञपूज्या यज्ञतुष्टा यमस्तुता ॥ १२९॥

यामिनीयप्रभा याम्या यजनीया यशस्करी ।
यज्ञकर्त्री यज्ञरूपा यशोदा यज्ञसंस्तुता ॥ १३०॥

यज्ञेशी यज्ञफलदा योगयोनिर्यजुस्तुता ।
यमिसेव्या यमाराध्या यमिपूज्या यमीश्वरी ॥ १३१॥

योगिनी योगरूपा च योगकर्तृप्रियङ्करी ।
योगयुक्ता योगमयी योगयोगीश्वराम्बिका ॥ १३२॥

योगज्ञानमयी योनिर्यमाद्यष्टाङ्गयोगता ।
यन्त्रिताघौघसंहारा यमलोकनिवारिणी ॥ १३३॥

यष्टिव्यष्टीशसंस्तुत्या यमाद्यष्टाङ्गयोगयुक् ।
योगीश्वरी योगमाता योगसिद्धा च योगदा ॥ १३४॥

योगारूढा योगमयी योगरूपा यवीयसी ।
यन्त्ररूपा च यन्त्रस्था यन्त्रपूज्या च यन्त्रिता ॥ १३५॥

युगकर्त्री युगमयी युगधर्मविवर्जिता ।
यमुना यमिनी याम्या यमुनाजलमध्यगा ॥ १३६॥

यातायातप्रशमनी यातनानान्निकृन्तनी ।
योगावासा योगिवन्द्या यत्तच्छब्दस्वरूपिणी ॥ १३७॥

योगक्षेममयी यन्त्रा यावदक्षरमातृका ।
यावत्पदमयी यावच्छब्दरूपा यथेश्वरी ॥ १३८॥

यत्तदीया यक्षवन्द्या यद्विद्या यतिसंस्तुता ।
यावद्विद्यामयी यावद्विद्याबृन्दसुवन्दिता ॥ १३९॥

योगिहृत्पद्मनिलया योगिवर्यप्रियङ्करी ।
योगिवन्द्या योगिमाता योगीशफलदायिनी ॥ १४०॥

यक्षवन्द्या यक्षपूज्या यक्षराजसुपूजिता ।
यज्ञरूपा यज्ञतुष्टा यायजूकस्वरूपिणी ॥ १४१॥

यन्त्राराध्या यन्त्रमध्या यन्त्रकर्तृप्रियङ्करी ।
यन्त्रारूढा यन्त्रपूज्या योगिध्यानपरायणा ॥ १४२॥

यजनीया यमस्तुत्या योगयुक्ता यशस्करी ।
योगबद्धा यतिस्तुत्या योगज्ञा योगनायकी ॥ १४३॥

योगिज्ञानप्रदा यक्षी यमबाधाविनाशिनी ।
योगिकाम्यप्रदात्री च योगिमोक्षप्रदायिनी ॥ १४४॥

इति नाम्नां सरस्वत्याः सहस्रं समुदीरितम् ।
मन्त्रात्मकं महागोप्यं महासारस्वतप्रदम् ॥ १॥

यः पठेच्छृणुयाद्भक्त्या त्रिकालं साधकः पुमान् ।
सर्वविद्यानिधिः साक्षात् स एव भवति ध्रुवम् ॥ २॥

लभते सम्पदः सर्वाः पुत्रपौत्रादिसंयुताः ।
मूकोपि सर्वविद्यासु चतुर्मुख इवापरः ॥ ३॥

भूत्वा प्राप्नोति सान्निध्यं अन्ते धातुर्मुनीश्वर ।
सर्वमन्त्रमयं सर्वविद्यामानफलप्रदम् ॥ ४॥

महाकवित्वदं पुंसां महासिद्धिप्रदायकम् ।
कस्मैचिन्न प्रदातव्यं प्राणैः कण्ठगतैरपि ॥ ५॥

महारहस्यं सततं वाणीनामसहस्रकम् ।
सुसिद्धमस्मदादीनां स्तोत्रं ते समुदीरितम् ॥ ६॥

॥ इति श्रीस्कान्दपुराणान्तर्गत
सनत्कुमार संहितायां नारद सनत्कुमार संवादे
सरस्वतीसहस्रनामस्तोत्रम् सम्पूर्णम् ॥
====
ALSO READ
 
 
॥ श्रीमहासरस्वतीसहस्रनामावली ॥

ॐ वाग्वाणै नमः ।
ॐ वरदायै नमः ।
ॐ वन्द्यायै नमः ।
ॐ वरारोहायै नमः ।
ॐ वरप्रदायै नमः ।
ॐ वृत्तिर्वागीश्वरै नमः ।
ॐ वार्तायै नमः ।
ॐ वरायै नमः ।
ॐ वागीशवल्लभायै नमः । १
ॐ विश्वेश्वरै नमः ।
ॐ विश्ववन्द्यायै नमः ।
ॐ विश्वेशप्रियकारिणै नमः ।
ॐ वाग्वादिनै नमः ।
ॐ वाग्देवै नमः ।
ॐ वृद्धिदायै नमः ।
ॐ वृद्धिकारिणै नमः । २
ॐ वृद्धिर्वृद्धायै नमः ।
ॐ विषघ्नै नमः ।
ॐ वृष्टिर्वृष्टिप्रदायिनै नमः ।
ॐ विश्वाराध्यायै नमः ।
ॐ विश्वमातायै नमः ।
ॐ विश्वधात्रै नमः ।
ॐ विनायकायै नमः । ३
ॐ विश्वशक्तिर्विश्वसारायै नमः ।
ॐ विश्वायै नमः ।
ॐ विश्वविभावरै नमः ।
ॐ वेदान्तवेदिनै नमः ।
ॐ वेद्यायै नमः ।
ॐ वित्तायै नमः ।
ॐ वेदत्रयात्मिकायै नमः । ४
ॐ वेदज्ञायै नमः ।
ॐ वेदजननै नमः ।
ॐ विश्वायै नमः ।
ॐ विश्वविभावरै नमः ।
ॐ वरेण्यायै नमः ।
ॐ वाङ्मयै नमः ।
ॐ वृद्धायै नमः ।
ॐ विशिष्टप्रियकारिणै नमः । ५
ॐ विश्वतोवदनायै नमः ।
ॐ व्याप्तायै नमः ।
ॐ व्यापिनै नमः ।
ॐ व्यापकात्मिकायै नमः ।
ॐ व्याळघ्नै नमः ।
ॐ व्याळभूषाङ्गै नमः ।
ॐ विरजायै नमः ।
ॐ वेदनायिकायै नमः । ६
ॐ वेदवेदान्तसंवेद्यायै नमः ।
ॐ वेदान्तज्ञानरूपिणै नमः ।
ॐ विभावरै नमः ।
ॐ विक्रान्तायै नमः ।
ॐ विश्वामित्रायै नमः ।
ॐ विधिप्रियायै नमः । ७
ॐ वरिष्ठायै नमः ।
ॐ विप्रकृष्टायै नमः ।
ॐ विप्रवर्यप्रपूजितायै नमः ।
ॐ वेदरूपायै नमः ।
ॐ वेदमयै नमः ।
ॐ वेदमूर्तिणे? नमः ।
ॐ वल्लभायै नमः । ८
ॐ गौरै नमः ।
ॐ गुणवतै नमः ।
ॐ गोप्यायै नमः ।
ॐ गन्धर्वनगरप्रियायै नमः ।
ॐ गुणमातायै नमः ।
ॐ गुहान्तस्थायै नमः ।
ॐ गुरुरूपायै नमः ।
ॐ गुरुप्रियायै नमः । ९
ॐ गिरिविद्यायै नमः ।
ॐ गानतुष्टायै नमः ।
ॐ गायकप्रियकारिणै नमः ।
ॐ गायत्रै नमः ।
ॐ गिरिशाराध्यायै नमः ।
ॐ गीर्गिरीशप्रियङ्करै नमः । १०
ॐ गिरिज्ञायै नमः ।
ॐ ज्ञानविद्यायै नमः ।
ॐ गिरिरूपायै नमः ।
ॐ गिरीश्वरै नमः ।
ॐ गीर्मातायै नमः ।
ॐ गणसंस्तुत्यायै नमः ।
ॐ गणनीयगुणान्वितायै नमः । ११
ॐ गूढरूपायै नमः ।
ॐ गुहायै नमः ।
ॐ गोप्यायै नमः ।
ॐ गोरूपायै नमः ।
ॐ गौर्गुणात्मिकायै नमः ।
ॐ गुर्वै नमः ।
ॐ गुर्वम्बिकायै नमः ।
ॐ गुह्यायै नमः ।
ॐ गेयजायै नमः ।
ॐ गृहनाशिनै नमः । १२
ॐ गृहिणै नमः ।
ॐ गृहदोषघ्नै नमः ।
ॐ गवघ्नै नमः ।
ॐ गुरुवत्सलायै नमः ।
ॐ गृहात्मिकायै नमः ।
ॐ गृहाराध्यायै नमः ।
ॐ गृहबाधाविनाशिनै नमः । १३
ॐ गङ्गायै नमः ।
ॐ गिरिसुतायै नमः ।
ॐ गम्यायै नमः ।
ॐ गजयानायै नमः ।
ॐ गुहस्तुतायै नमः ।
ॐ गरुडासनसंसेव्यायै नमः ।
ॐ गोमतै नमः ।
ॐ गुणशालिनै नमः । १४
ॐ शारदायै नमः ।
ॐ शाश्वतै नमः ।
ॐ शैवै नमः ।
ॐ शाङ्करै नमः ।
ॐ शङ्करात्मिकायै नमः ।
ॐ श्रीणे? नमः ।
ॐ शर्वाणै नमः ।
ॐ शतघ्नै नमः ।
ॐ शरच्चन्द्रनिभाननायै नमः । १५
ॐ शर्मिष्ठायै नमः ।
ॐ शमनघ्नै नमः ।
ॐ शतसाहस्ररूपिणै नमः ।
ॐ शिवायै नमः ।
ॐ शम्भुप्रियायै नमः ।
ॐ श्रद्धायै नमः ।
ॐ श्रुतिरूपायै नमः ।
ॐ श्रुतिप्रियायै नमः । १६
ॐ शुचिष्मतै नमः ।
ॐ शर्मकरै नमः ।
ॐ शुद्धिदायै नमः ।
ॐ शुद्धिरूपिणै नमः ।
ॐ शिवायै नमः ।
ॐ शिवङ्करै नमः ।
ॐ शुद्धायै नमः ।
ॐ शिवाराध्यायै नमः ।
ॐ शिवात्मिकायै नमः । १७
ॐ श्रीमतै नमः ।
ॐ श्रीमयै नमः ।
ॐ श्राव्यायै नमः ।
ॐ श्रुतवे? नमः ।
ॐ श्रवणगोचरायै नमः ।
ॐ शान्तिणे? नमः ।
ॐ शान्तिकरै नमः ।
ॐ शान्तायै नमः ।
ॐ शान्ताचारप्रियङ्करै नमः । १८
ॐ शीललभ्यायै नमः ।
ॐ शीलवतै नमः ।
ॐ श्रीमातायै नमः ।
ॐ शुभकारिणै नमः ।
ॐ शुभवाणै नमः ।
ॐ शुद्धविद्यायै नमः ।
ॐ शुद्धचित्तप्रपूजितायै नमः । १९
ॐ श्रीकरै नमः ।
ॐ श्रुतपापघ्नै नमः ।
ॐ शुभाक्षै नमः ।
ॐ शुचिवल्लभायै नमः ।
ॐ शिवेतरघ्नै नमः ।
ॐ शबरै नमः ।
ॐ श्रवणीयगुणान्वितायै नमः । २०
ॐ शारै नमः ।
ॐ शिरीषपुष्पाभायै नमः ।
ॐ शमनिष्ठायै नमः ।
ॐ शमात्मिकायै नमः ।
ॐ शमान्वितायै नमः ।
ॐ शमाराध्यायै नमः ।
ॐ शितिकण्ठप्रपूजितायै नमः । २१
ॐ शुद्धिणे? नमः ।
ॐ शुद्धिकरै नमः ।
ॐ श्रेष्ठायै नमः ।
ॐ श्रुतानन्तायै नमः ।
ॐ शुभावहायै नमः ।
ॐ सरस्वतै नमः ।
ॐ सर्वज्ञायै नमः ।
ॐ सर्वसिद्धिप्रदायिनै नमः । २२
ॐ सरस्वतै नमः ।
ॐ सावित्रै नमः ।
ॐ सन्ध्यायै नमः ।
ॐ सर्वेप्सितप्रदायै नमः ।
ॐ सर्वार्तिघ्नै नमः ।
ॐ सर्वमयै नमः ।
ॐ सर्वविद्याप्रदायिनै नमः । २३
ॐ सर्वेश्वरै नमः ।
ॐ सर्वपुण्यायै नमः ।
ॐ सर्गस्थित्यन्तकारिणै नमः ।
ॐ सर्वाराध्यायै नमः ।
ॐ सर्वमातायै नमः ।
ॐ सर्वदेवनिषेवितायै नमः । २४
ॐ सर्वैश्वर्यप्रदायै नमः ।
ॐ सत्यायै नमः ।
ॐ सतै नमः ।
ॐ सत्वगुणाश्रयायै नमः ।
ॐ स्वरक्रमपदाकारायै नमः ।
ॐ सर्वदोषनिषूदिनै नमः । २५
ॐ सहस्राक्षै नमः ।
ॐ सहस्रास्यायै नमः ।
ॐ सहस्रपदसंयुतायै नमः ।
ॐ सहस्रहस्तायै नमः ।
ॐ साहस्रगुणालङ्कृतविग्रहायै नमः । २६
ॐ सहस्रशीर्षायै नमः ।
ॐ सद्रूपायै नमः ।
ॐ स्वधायै नमः ।
ॐ स्वाहायै नमः ।
ॐ सुधामयै नमः ।
ॐ षड्ग्रन्थिभेदिनै नमः ।
ॐ सेव्यायै नमः ।
ॐ सर्वलोकैकपूजितायै नमः । २७
ॐ स्तुत्यायै नमः ।
ॐ स्तुतिमयै नमः ।
ॐ साध्यायै नमः ।
ॐ सवितृप्रियकारिणै नमः ।
ॐ संशयच्छेदिनै नमः ।
ॐ साङ्ख्यवेद्यायै नमः ।
ॐ सङ्ख्यायै नमः ।
ॐ सदीश्वरै नमः । २८
ॐ सिद्धिदायै नमः ।
ॐ सिद्धसम्पूज्यायै नमः ।
ॐ सर्वसिद्धिप्रदायिनै नमः ।
ॐ सर्वज्ञायै नमः ।
ॐ सर्वशक्तिणे? नमः ।
ॐ सर्वसम्पत्प्रदायिनै नमः । २९
ॐ सर्वाशुभघ्नै नमः ।
ॐ सुखदायै नमः ।
ॐ सुखायै नमः ।
ॐ संवित्स्वरूपिणै नमः ।
ॐ सर्वसम्भीषणै नमः ।
ॐ सर्वजगत्सम्मोहिनै नमः ।
ॐ तथायै नमः । ३०
ॐ सर्वप्रियङ्करै नमः ।
ॐ सर्वशुभदायै नमः ।
ॐ सर्वमङ्गळायै नमः ।
ॐ सर्वमन्त्रमयै नमः ।
ॐ सर्वतीर्थपुण्यफलप्रदायै नमः । ३१
ॐ सर्वपुण्यमयै नमः ।
ॐ सर्वव्याधिघ्नै नमः ।
ॐ सर्वकामदायै नमः ।
ॐ सर्वविघ्नहरै नमः ।
ॐ सर्ववन्दितायै नमः ।
ॐ सर्वमङ्गळायै नमः । ३२
ॐ सर्वमन्त्रकरै नमः ।
ॐ सर्वलक्ष्मीणे? नमः ।
ॐ सर्वगुणान्वितायै नमः ।
ॐ सर्वानन्दमयै नमः ।
ॐ सर्वज्ञानदायै नमः ।
ॐ सत्यनायिकायै नमः । ३३
ॐ सर्वज्ञानमयै नमः ।
ॐ सर्वराज्यदायै नमः ।
ॐ सर्वमुक्तिदायै नमः ।
ॐ सुप्रभायै नमः ।
ॐ सर्वदायै नमः ।
ॐ सर्वायै नमः ।
ॐ सर्वलोकवशङ्करै नमः । ३४
ॐ सुभगायै नमः ।
ॐ सुन्दरै नमः ।
ॐ सिद्धायै नमः ।
ॐ सिद्धाम्बायै नमः ।
ॐ सिद्धमातृकायै नमः ।
ॐ सिद्धमातायै नमः ।
ॐ सिद्धविद्यायै नमः ।
ॐ सिद्धेशै नमः ।
ॐ सिद्धरूपिणै नमः । ३५
ॐ सुरूपिणै नमः ।
ॐ सुखमयै नमः ।
ॐ सेवकप्रियकारिणै नमः ।
ॐ स्वामिनै नमः ।
ॐ सर्वदायै नमः ।
ॐ सेव्यायै नमः ।
ॐ स्थूलसूक्ष्मापराम्बिकायै नमः । ३६
ॐ साररूपायै नमः ।
ॐ सरोरूपायै नमः ।
ॐ सत्यभूतायै नमः ।
ॐ समाश्रयायै नमः ।
ॐ सितासितायै नमः ।
ॐ सरोजाक्षै नमः ।
ॐ सरोजासनवल्लभायै नमः । ३७
ॐ सरोरुहाभायै नमः ।
ॐ सर्वाङ्गै नमः ।
ॐ सुरेन्द्रादिप्रपूजितायै नमः ।
ॐ महादेवै नमः ।
ॐ महेशानै नमः ।
ॐ महासारस्वतप्रदायै नमः । ३८
ॐ महासरस्वतै नमः ।
ॐ मुक्तायै नमः ।
ॐ मुक्तिदायै नमः ।
ॐ मलनाशिनै नमः ।
ॐ महेश्वरै नमः ।
ॐ महानन्दायै नमः ।
ॐ महामन्त्रमयै नमः ।
ॐ महै नमः । ३९
ॐ महालक्ष्मीर्महाविद्यायै नमः ।
ॐ मातायै नमः ।
ॐ मन्दरवासिनै नमः ।
ॐ मन्त्रगम्यायै नमः ।
ॐ मन्त्रमातायै नमः ।
ॐ महामन्त्रफलप्रदायै नमः । ४०
ॐ महामुक्तिर्महानित्यायै नमः ।
ॐ महासिद्धिप्रदायिनै नमः ।
ॐ महासिद्धायै नमः ।
ॐ महामातायै नमः ।
ॐ महदाकारसंयुतायै नमः । ४१
ॐ महायै नमः ।
ॐ महेश्वरै नमः ।
ॐ मूर्तिर्मोक्षदायै नमः ।
ॐ मणिभूषणायै नमः ।
ॐ मेनकायै नमः ।
ॐ मानिनै नमः ।
ॐ मान्यायै नमः ।
ॐ मृत्युघ्नै नमः ।
ॐ मेरुरूपिणै नमः । ४२
ॐ मदिराक्षै नमः ।
ॐ मदावासायै नमः ।
ॐ मखरूपायै नमः ।
ॐ मखेश्वरै नमः ।
ॐ महामोहायै नमः ।
ॐ महामायायै नमः ।
ॐ मातॄणां? नमः ।
ॐ मूर्ध्निसंस्थितायै नमः । ४३
ॐ महापुण्यायै नमः ।
ॐ मुदावासायै नमः ।
ॐ महासम्पत्प्रदायिनै नमः ।
ॐ मणिपूरैकनिलयायै नमः ।
ॐ मधुरूपायै नमः ।
ॐ महोत्कटायै नमः । ४४
ॐ महासूक्ष्मायै नमः ।
ॐ महाशान्तायै नमः ।
ॐ महाशान्तिप्रदायिनै नमः ।
ॐ मुनिस्तुतायै नमः ।
ॐ मोहहन्त्रै नमः ।
ॐ माधवै नमः ।
ॐ माधवप्रियायै नमः । ४५
ॐ मायै नमः ।
ॐ महादेवसंस्तुत्यायै नमः ।
ॐ महिषीगणपूजितायै नमः ।
ॐ मृष्टान्नदायै नमः ।
ॐ माहेन्द्रै नमः ।
ॐ महेन्द्रपददायिनै नमः । ४६
ॐ मतिर्मतिप्रदायै नमः ।
ॐ मेधायै नमः ।
ॐ मर्त्यलोकनिवासिनै नमः ।
ॐ मुख्यायै नमः ।
ॐ महानिवासायै नमः ।
ॐ महाभाग्यजनाश्रितायै नमः । ४७
ॐ महिळायै नमः ।
ॐ महिमायै नमः ।
ॐ मृत्युहारै नमः ।
ॐ मेधाप्रदायिनै नमः ।
ॐ मेध्यायै नमः ।
ॐ महावेगवतै नमः ।
ॐ महामोक्षफलप्रदायै नमः । ४८
ॐ महाप्रभाभायै नमः ।
ॐ महतै नमः ।
ॐ महादेवप्रियङ्करै नमः ।
ॐ महापोषायै नमः ।
ॐ महर्द्धिणे? नमः ।
ॐ मुक्ताहारविभूषणायै नमः । ४९
ॐ माणिक्यभूषणायै नमः ।
ॐ मन्त्रायै नमः ।
ॐ मुख्यचन्द्रार्धशेखरायै नमः ।
ॐ मनोरूपायै नमः ।
ॐ मनःशुद्धवे? नमः ।
ॐ मनःशुद्धिप्रदायिनै नमः । ५०
ॐ महाकारुण्यसम्पूर्णायै नमः ।
ॐ मनोनमनवन्दितायै नमः ।
ॐ महापातकजालघ्नै नमः ।
ॐ मुक्तिदायै नमः ।
ॐ मुक्तभूषणायै नमः । ५१
ॐ मनोन्मनै नमः ।
ॐ महास्थूलायै नमः ।
ॐ महाक्रतुफलप्रदायै नमः ।
ॐ महापुण्यफलप्राप्यायै नमः ।
ॐ मायात्रिपुरनाशिनै नमः । ५२
ॐ महानसायै नमः ।
ॐ महामेधायै नमः ।
ॐ महामोदायै नमः ।
ॐ महेश्वरै नमः ।
ॐ मालाधरै नमः ।
ॐ महोपायायै नमः ।
ॐ महातीर्थफलप्रदायै नमः । ५३
ॐ महामङ्गळसम्पूर्णायै नमः ।
ॐ महादारिद्र्यनाशिनै नमः ।
ॐ महामखायै नमः ।
ॐ महामेघायै नमः ।
ॐ महाकाळै नमः ।
ॐ महाप्रियायै नमः । ५४
ॐ महाभूषायै नमः ।
ॐ महादेहायै नमः ।
ॐ महाराज्ञै नमः ।
ॐ मुदालयायै नमः ।
ॐ भूरिदायै नमः ।
ॐ भाग्यदायै नमः ।
ॐ भोग्यायै नमः ।
ॐ भोग्यदायै नमः ।
ॐ भोगदायिनै नमः । ५५
ॐ भवानै नमः ।
ॐ भूतिदायै नमः ।
ॐ भूतवे? नमः ।
ॐ भूमिर्भूमिसुनायिकायै नमः ।
ॐ भूतधात्रै नमः ।
ॐ भयहरै नमः ।
ॐ भक्तसारस्वतप्रदायै नमः । ५६
ॐ भुक्तिर्भुक्तिप्रदायै नमः ।
ॐ भेकै नमः ।
ॐ भक्तिर्भक्तिप्रदायिनै नमः ।
ॐ भक्तसायुज्यदायै नमः ।
ॐ भक्तस्वर्गदायै नमः ।
ॐ भक्तराज्यदायै नमः । ५७
ॐ भागीरथै नमः ।
ॐ भवाराध्यायै नमः ।
ॐ भाग्यासज्जनपूजितायै नमः ।
ॐ भवस्तुत्यायै नमः ।
ॐ भानुमतै नमः ।
ॐ भवसागरतारणै नमः । ५८
ॐ भूतिर्भूषायै नमः ।
ॐ भूतेशै नमः ।
ॐ फाललोचनपूजितायै नमः ।
ॐ भूतायै नमः ।
ॐ भव्यायै नमः ।
ॐ भविष्यायै नमः ।
ॐ भवविद्यायै नमः ।
ॐ भवात्मिकायै नमः । ५९
ॐ बाधापहारिणै नमः ।
ॐ बन्धुरूपायै नमः ।
ॐ भुवनपूजितायै नमः ।
ॐ भवघ्नै नमः ।
ॐ भक्तिलभ्यायै नमः ।
ॐ भक्तरक्षणतत्परायै नमः । ६०
ॐ भक्तार्तिशमनै नमः ।
ॐ भाग्यायै नमः ।
ॐ भोगदानकृतोद्यमायै नमः ।
ॐ भुजङ्गभूषणायै नमः ।
ॐ भीमायै नमः ।
ॐ भीमाक्षै नमः ।
ॐ भीमरूपिणै नमः । ६१
ॐ भाविनै नमः ।
ॐ भ्रातृरूपायै नमः ।
ॐ भारतै नमः ।
ॐ भवनायिकायै नमः ।
ॐ भाषायै नमः ।
ॐ भाषावतै नमः ।
ॐ भीष्मायै नमः ।
ॐ भैरवै नमः ।
ॐ भैरवप्रियायै नमः । ६२
ॐ भूतिर्भासितसर्वाङ्गै नमः ।
ॐ भूतिदायै नमः ।
ॐ भूतिनायिकायै नमः ।
ॐ भास्वतै नमः ।
ॐ भगमालायै नमः ।
ॐ भिक्षादानकृतोद्यमायै नमः । ६३
ॐ भिक्षुरूपायै नमः ।
ॐ भक्तिकरै नमः ।
ॐ भक्तलक्ष्मीप्रदायिनै नमः ।
ॐ भ्रान्तिघ्नायै नमः ।
ॐ भ्रान्तिरूपायै नमः ।
ॐ भूतिदायै नमः ।
ॐ भूतिकारिणै नमः । ६४
ॐ भिक्षणीयायै नमः ।
ॐ भिक्षुमातायै नमः ।
ॐ भाग्यवद्दृष्टिगोचरायै नमः ।
ॐ भोगवतै नमः ।
ॐ भोगरूपायै नमः ।
ॐ भोगमोक्षफलप्रदायै नमः । ६५
ॐ भोगश्रान्तायै नमः ।
ॐ भाग्यवतै नमः ।
ॐ भक्ताघौघविनाशिनै नमः ।
ॐ ब्राह्मै नमः ।
ॐ ब्रह्मस्वरूपायै नमः ।
ॐ बृहतै नमः ।
ॐ ब्रह्मवल्लभायै नमः । ६६
ॐ ब्रह्मदायै नमः ।
ॐ ब्रह्ममातायै नमः ।
ॐ ब्रह्माणै नमः ।
ॐ ब्रह्मदायिनै नमः ।
ॐ ब्रह्मेशै नमः ।
ॐ ब्रह्मसंस्तुत्यायै नमः ।
ॐ ब्रह्मवेद्यायै नमः ।
ॐ बुधप्रियायै नमः । ६७
ॐ बालेन्दुशेखरायै नमः ।
ॐ बालायै नमः ।
ॐ बलिपूजाकरप्रियायै नमः ।
ॐ बलदायै नमः ।
ॐ बिन्दुरूपायै नमः ।
ॐ बालसूर्यसमप्रभायै नमः । ६८
ॐ ब्रह्मरूपायै नमः ।
ॐ ब्रह्ममयै नमः ।
ॐ ब्रध्नमण्डलमध्यगायै नमः ।
ॐ ब्रह्माणै नमः ।
ॐ बुद्धिदायै नमः ।
ॐ बुद्धिर्बुद्धिरूपायै नमः ।
ॐ बुधेश्वरै नमः । ६९
ॐ बन्धक्षयकरै नमः ।
ॐ बाधनाशनै नमः ।
ॐ बन्धुरूपिणै नमः ।
ॐ बिन्द्वालयायै नमः ।
ॐ बिन्दुभूषायै नमः ।
ॐ बिन्दुनादसमन्वितायै नमः । ७०
ॐ बीजरूपायै नमः ।
ॐ बीजमातायै नमः ।
ॐ ब्रह्मण्यायै नमः ।
ॐ ब्रह्मकारिणै नमः ।
ॐ बहुरूपायै नमः ।
ॐ बलवतै नमः ।
ॐ ब्रह्मजायै नमः ।
ॐ ब्रह्मचारिणै नमः । ७१
ॐ ब्रह्मस्तुत्यायै नमः ।
ॐ ब्रह्मविद्यायै नमः ।
ॐ ब्रह्माण्डाधिपवल्लभायै नमः ।
ॐ ब्रह्मेशविष्णुरूपायै नमः ।
ॐ ब्रह्मविष्ण्वीशसंस्थितायै नमः । ७२
ॐ बुद्धिरूपायै नमः ।
ॐ बुधेशानै नमः ।
ॐ बन्धै नमः ।
ॐ बन्धविमोचनै नमः ।
ॐ अक्षमालाक्षराकाराक्षराक्षरफलप्रदायै नमः । ७३
ॐ अनन्तानन्दसुखदानन्तचन्द्रनिभाननायै नमः ।
ॐ अनन्तमहिमाघोरानन्तगम्भीरसम्मितायै नमः । ७४
ॐ अदृष्टादृष्टदानन्तादृष्टभाग्यफलप्रदायै नमः ।
ॐ अरुन्धत्यव्ययीनाथानेकसद्गुणसंयुतायै नमः । ७५
ॐ अनेकभूषणादृश्यानेकलेखनिषेवितायै नमः ।
ॐ अनन्तानन्तसुखदाघोराघोरस्वरूपिणै नमः । ७६
ॐ अशेषदेवतारूपामृतरूपामृतेश्वरै नमः ।
ॐ अनवद्यानेकहस्तानेकमाणिक्यभूषणायै नमः । ७७
ॐ अनेकविघ्नसंहर्त्रै नमः ।
ॐ ह्यनेकाभरणान्वितायै नमः ।
ॐ अविद्याज्ञानसंहर्त्रै नमः ।
ॐ ह्यविद्याजालनाशिनै नमः । ७८
ॐ अभिरूपानवद्याङ्गै नमः ।
ॐ ह्यप्रतर्क्यगतिप्रदायै नमः ।
ॐ अकळङ्कारूपिणै नमः ।
ॐ ह्यनुग्रहपरायणायै नमः । ७९
ॐ अम्बरस्थाम्बरमयाम्बरमालाम्बुजेक्षणायै नमः ।
ॐ अम्बिकाब्जकराब्जस्थांशुमत्यंशुशतान्वितायै नमः । ८०
ॐ अम्बुजानवराखण्डाम्बुजासनमहाप्रियायै नमः ।
ॐ अजरामरसंसेव्याजरसेवितपद्युगायै नमः । ८१
ॐ अतुलार्थप्रदार्थैक्यात्युदारात्वभयान्वितायै नमः ।
ॐ अनाथवत्सलानन्तप्रियानन्तेप्सितप्रदायै नमः । ८२
ॐ अम्बुजाक्ष्यम्बुरूपाम्बुजातोद्भवमहाप्रियायै नमः ।
ॐ अखण्डात्वमरस्तुत्यामरनायकपूजितायै नमः । ८३
ॐ अजेयात्वजसङ्काशाज्ञाननाशिन्यभीष्टदायै नमः ।
ॐ अक्ताघनेनायै नमः ।
ॐ चास्त्रेशै नमः ।
ॐ ह्यलक्ष्मीनाशिनै नमः ।
ॐ तथायै नमः । ८४
ॐ अनन्तसारानन्तश्रीरनन्तविधिपूजितायै नमः ।
ॐ अभीष्टामर्त्यसम्पूज्यायै नमः ।
ॐ ह्यस्तोदयविवर्जितायै नमः । ८५
ॐ आस्तिकस्वान्तनिलयास्त्ररूपास्त्रवतै नमः ।
ॐ तथायै नमः ।
ॐ अस्खलत्यस्खलद्रूपास्खलद्विद्याप्रदायिनै नमः । ८६
ॐ अस्खलत्सिद्धिदानन्दाम्बुजातामरनायिकायै नमः ।
ॐ अमेयाशेषपापघ्न्यक्षयसारस्वतप्रदायै नमः । ८७
ॐ जयायै नमः ।
ॐ जयन्तै नमः ।
ॐ जयदायै नमः ।
ॐ जन्मकर्मविवर्जितायै नमः ।
ॐ जगत्प्रियायै नमः ।
ॐ जगन्मातायै नमः ।
ॐ जगदीश्वरवल्लभायै नमः । ८८
ॐ जातिर्जयायै नमः ।
ॐ जितामित्रायै नमः ।
ॐ जप्यायै नमः ।
ॐ जपनकारिणै नमः ।
ॐ जीवनै नमः ।
ॐ जीवनिलयायै नमः ।
ॐ जीवाख्यायै नमः ।
ॐ जीवधारिणै नमः । ८९
ॐ जाह्नवै नमः ।
ॐ ज्यायै नमः ।
ॐ जपवतै नमः ।
ॐ जातिरूपायै नमः ।
ॐ जयप्रदायै नमः ।
ॐ जनार्दनप्रियकरै नमः ।
ॐ जोषनीयायै नमः ।
ॐ जगत्स्थितायै नमः । ९०
ॐ जगज्ज्येष्ठायै नमः ।
ॐ जगन्मायायै नमः ।
ॐ जीवनत्राणकारिणै नमः ।
ॐ जीवातुलतिकायै नमः ।
ॐ जीवजन्मै नमः ।
ॐ जन्मनिबर्हणै नमः । ९१
ॐ जाड्यविध्वंसनकरै नमः ।
ॐ जगद्योनिर्जयात्मिकायै नमः ।
ॐ जगदानन्दजननै नमः ।
ॐ जम्बूणे? नमः ।
ॐ जलजेक्षणायै नमः । ९२
ॐ जयन्तै नमः ।
ॐ जङ्गपूगघ्नै नमः ।
ॐ जनितज्ञानविग्रहायै नमः ।
ॐ जटायै नमः ।
ॐ जटावतै नमः ।
ॐ जप्यायै नमः ।
ॐ जपकर्तृप्रियङ्करै नमः । ९३
ॐ जपकृत्पापसंहर्त्रै नमः ।
ॐ जपकृत्फलदायिनै नमः ।
ॐ जपापुष्पसमप्रख्यायै नमः ।
ॐ जपाकुसुमधारिणै नमः । ९४
ॐ जननै नमः ।
ॐ जन्मरहितायै नमः ।
ॐ ज्योतिर्वृत्यभिदायिनै नमः ।
ॐ जटाजूटनचन्द्रार्धायै नमः ।
ॐ जगत्सृष्टिकरै नमः ।
ॐ तथायै नमः । ९५
ॐ जगत्त्राणकरै नमः ।
ॐ जाड्यध्वंसकर्त्रै नमः ।
ॐ जयेश्वरै नमः ।
ॐ जगद्बीजायै नमः ।
ॐ जयावासायै नमः ।
ॐ जन्मभूर्जन्मनाशिनै नमः । ९६
ॐ जन्मान्त्यरहितायै नमः ।
ॐ जैत्रै नमः ।
ॐ जगद्योनिर्जपात्मिकायै नमः ।
ॐ जयलक्षणसम्पूर्णायै नमः ।
ॐ जयदानकृतोद्यमायै नमः । ९७
ॐ जम्भराद्यादिसंस्तुत्यायै नमः ।
ॐ जम्भारिफलदायिनै नमः ।
ॐ जगत्त्रयहितायै नमः ।
ॐ ज्येष्ठायै नमः ।
ॐ जगत्त्रयवशङ्करै नमः । ९८
ॐ जगत्त्रयाम्बायै नमः ।
ॐ जगतै नमः ।
ॐ ज्वालायै नमः ।
ॐ ज्वालितलोचनायै नमः ।
ॐ ज्वालिनै नमः ।
ॐ ज्वलनाभासायै नमः ।
ॐ ज्वलन्तै नमः ।
ॐ ज्वलनात्मिकायै नमः । ९९
ॐ जितारातिसुरस्तुत्यायै नमः ।
ॐ जितक्रोधायै नमः ।
ॐ जितेन्द्रियायै नमः ।
ॐ जरामरणशून्यायै नमः ।
ॐ जनित्रै नमः ।
ॐ जन्मनाशिनै नमः । १००
ॐ जलजाभायै नमः ।
ॐ जलमयै नमः ।
ॐ जलजासनवल्लभायै नमः ।
ॐ जलजस्थायै नमः ।
ॐ जपाराध्यायै नमः ।
ॐ जनमङ्गळकारिणै नमः । १०१
ॐ कामिनै नमः ।
ॐ कामरूपायै नमः ।
ॐ काम्यायै नमः ।
ॐ कामप्रदायिनै नमः ।
ॐ कमौळै नमः ।
ॐ कामदायै नमः ।
ॐ कर्त्रै नमः ।
ॐ क्रतुकर्मफलप्रदायै नमः । १०२
ॐ कृतघ्नघ्नै नमः ।
ॐ क्रियारूपायै नमः ।
ॐ कार्यकारणरूपिणै नमः ।
ॐ कञ्जाक्षै नमः ।
ॐ करुणारूपायै नमः ।
ॐ केवलामरसेवितायै नमः । १०३
ॐ कल्याणकारिणै नमः ।
ॐ कान्तायै नमः ।
ॐ कान्तिदायै नमः ।
ॐ कान्तिरूपिणै नमः ।
ॐ कमलायै नमः ।
ॐ कमलावासायै नमः ।
ॐ कमलोत्पलमालिनै नमः । १०४
ॐ कुमुद्वतै नमः ।
ॐ कल्याणै नमः ।
ॐ कान्तवे? नमः ।
ॐ कामेशवल्लभायै नमः ।
ॐ कामेश्वरै नमः ।
ॐ कमलिनै नमः ।
ॐ कामदायै नमः ।
ॐ कामबन्धिनै नमः । १०५
ॐ कामधेनवे? नमः ।
ॐ काञ्चनाक्षै नमः ।
ॐ काञ्चनाभायै नमः ।
ॐ कळानिधिने? नमः ।
ॐ क्रियायै नमः ।
ॐ कीर्तिकरै नमः ।
ॐ कीर्तिणे? नमः ।
ॐ क्रतुश्रेष्ठायै नमः ।
ॐ कृतेश्वरै नमः । १०६
ॐ क्रतुसर्वक्रियास्तुत्यायै नमः ।
ॐ क्रतुकृत्प्रियकारिणै नमः ।
ॐ क्लेशनाशकरै नमः ।
ॐ कर्त्रै नमः ।
ॐ कर्मदायै नमः ।
ॐ कर्मबन्धिनै नमः । १०७
ॐ कर्मबन्धहरै नमः ।
ॐ कृष्टायै नमः ।
ॐ क्लमघ्नै नमः ।
ॐ कञ्जलोचनायै नमः ।
ॐ कन्दर्पजननै नमः ।
ॐ कान्तायै नमः ।
ॐ करुणायै नमः ।
ॐ करुणावतै नमः । १०८
ॐ क्लीङ्कारिणै नमः ।
ॐ कृपाकारायै नमः ।
ॐ कृपासिन्धवे? नमः ।
ॐ कृपावतै नमः ।
ॐ करुणार्द्रायै नमः ।
ॐ कीर्तिकरै नमः ।
ॐ कल्मषघ्नै नमः ।
ॐ क्रियाकरै नमः । १०९
ॐ क्रियाशक्तिणे? नमः ।
ॐ कामरूपायै नमः ।
ॐ कमलोत्पलगन्धिनै नमः ।
ॐ कळायै नमः ।
ॐ कळावतै नमः ।
ॐ कूर्मै नमः ।
ॐ कूटस्थायै नमः ।
ॐ कञ्जसंस्थितायै नमः । ११०
ॐ काळिकायै नमः ।
ॐ कल्मषघ्नै नमः ।
ॐ कमनीयजटान्वितायै नमः ।
ॐ करपद्मायै नमः ।
ॐ कराभीष्टप्रदायै नमः ।
ॐ क्रतुफलप्रदायै नमः । १११
ॐ कौशिकै नमः ।
ॐ कोशदायै नमः ।
ॐ काव्यायै नमः ।
ॐ कर्त्रै नमः ।
ॐ कोशेश्वरै नमः ।
ॐ कृशायै नमः ।
ॐ कूर्मयानायै नमः ।
ॐ कल्पलतायै नमः ।
ॐ कालकूटविनाशिनै नमः । ११२
ॐ कल्पोद्यानवतै नमः ।
ॐ कल्पवनस्थायै नमः ।
ॐ कल्पकारिणै नमः ।
ॐ कदम्बकुसुमाभासायै नमः ।
ॐ कदम्बकुसुमप्रियायै नमः । ११३
ॐ कदम्बोद्यानमध्यस्थायै नमः ।
ॐ कीर्तिदायै नमः ।
ॐ कीर्तिभूषणायै नमः ।
ॐ कुलमातायै नमः ।
ॐ कुलावासायै नमः ।
ॐ कुलाचारप्रियङ्करै नमः । ११४
ॐ कुलानाथायै नमः ।
ॐ कामकळायै नमः ।
ॐ कळानाथायै नमः ।
ॐ कळेश्वरै नमः ।
ॐ कुन्दमन्दारपुष्पाभायै नमः ।
ॐ कपर्दस्थितचन्द्रिकायै नमः । ११५
ॐ कवित्वदायै नमः ।
ॐ काव्यमातायै नमः ।
ॐ कविमातायै नमः ।
ॐ कळाप्रदायै नमः ।
ॐ तरुणै नमः ।
ॐ तरुणीतातायै नमः ।
ॐ ताराधिपसमाननायै नमः । ११६
ॐ तृप्तिस्तृप्तिप्रदायै नमः ।
ॐ तर्क्यायै नमः ।
ॐ तपनै नमः ।
ॐ तापिनै नमः ।
ॐ तथायै नमः ।
ॐ तर्पणै नमः ।
ॐ तीर्थरूपायै नमः ।
ॐ त्रिदशायै नमः ।
ॐ त्रिदशेश्वरै नमः । ११७
ॐ त्रिदिवेशै नमः ।
ॐ त्रिजननै नमः ।
ॐ त्रिमातायै नमः ।
ॐ त्र्यम्बकेश्वरै नमः ।
ॐ त्रिपुरायै नमः ।
ॐ त्रिपुरेशानै नमः ।
ॐ त्र्यम्बकायै नमः ।
ॐ त्रिपुराम्बिकायै नमः । ११८
ॐ त्रिपुरश्रीस्त्रयीरूपायै नमः ।
ॐ त्रयीवेद्यायै नमः ।
ॐ त्रयीश्वरै नमः ।
ॐ त्रय्यन्तवेदिनै नमः ।
ॐ ताम्रायै नमः ।
ॐ तापत्रितयहारिणै नमः । ११९
ॐ तमालसदृशै नमः ।
ॐ त्रातायै नमः ।
ॐ तरुणादित्यसन्निभायै नमः ।
ॐ त्रैलोक्यव्यापिनै नमः ।
ॐ तृप्तायै नमः ।
ॐ तृप्तिकृत्तत्वरूपिणै नमः । १२०
ॐ तुर्यायै नमः ।
ॐ त्रैलोक्यसंस्तुत्यायै नमः ।
ॐ त्रिगुणायै नमः ।
ॐ त्रिगुणेश्वरै नमः ।
ॐ त्रिपुरघ्नै नमः ।
ॐ त्रिमातायै नमः ।
ॐ त्र्यम्बकायै नमः ।
ॐ त्रिगुणान्वितायै नमः । १२१
ॐ तृष्णाच्छेदकरै नमः ।
ॐ तृप्तायै नमः ।
ॐ तीक्ष्णायै नमः ।
ॐ तीक्ष्णस्वरूपिणै नमः ।
ॐ तुलायै नमः ।
ॐ तुलादिरहितायै नमः ।
ॐ तत्तद्ब्रह्मस्वरूपिणै नमः । १२२
ॐ त्राणकर्त्रै नमः ।
ॐ त्रिपापघ्नै नमः ।
ॐ त्रिपदायै नमः ।
ॐ त्रिदशान्वितायै नमः ।
ॐ तथ्यायै नमः ।
ॐ त्रिशक्तिस्त्रिपदायै नमः ।
ॐ तुर्यायै नमः ।
ॐ त्रैलोक्यसुन्दरै नमः । १२३
ॐ तेजस्करै नमः ।
ॐ त्रिमूर्त्याद्यायै नमः ।
ॐ तेजोरूपायै नमः ।
ॐ त्रिधामतायै नमः ।
ॐ त्रिचक्रकर्त्रै नमः ।
ॐ त्रिभगायै नमः ।
ॐ तुर्यातीतफलप्रदायै नमः । १२४
ॐ तेजस्विनै नमः ।
ॐ तापहारै नमः ।
ॐ तापोपप्लवनाशिनै नमः ।
ॐ तेजोगर्भायै नमः ।
ॐ तपःसारायै नमः ।
ॐ त्रिपुरारिप्रियङ्करै नमः । १२५
ॐ तन्वै नमः ।
ॐ तापससन्तुष्टायै नमः ।
ॐ तपनाङ्गजभीतिनुते? नमः ।
ॐ त्रिलोचनायै नमः ।
ॐ त्रिमार्गायै नमः ।
ॐ तृतीयायै नमः ।
ॐ त्रिदशस्तुतायै नमः । १२६
ॐ त्रिसुन्दरै नमः ।
ॐ त्रिपथगायै नमः ।
ॐ तुरीयपददायिनै नमः ।
ॐ शुभायै नमः ।
ॐ शुभावतै नमः ।
ॐ शान्तायै नमः ।
ॐ शान्तिदायै नमः ।
ॐ शुभदायिनै नमः । १२७
ॐ शीतळायै नमः ।
ॐ शूलिनै नमः ।
ॐ शीतायै नमः ।
ॐ श्रीमतै नमः ।
ॐ शुभान्वितायै नमः ।
ॐ योगसिद्धिप्रदायै नमः ।
ॐ योग्यायै नमः ।
ॐ यज्ञेनपरिपूरितायै नमः । १२८
ॐ यज्यायै नमः ।
ॐ यज्ञमयै नमः ।
ॐ यक्षै नमः ।
ॐ यक्षिणै नमः ।
ॐ यक्षिवल्लभायै नमः ।
ॐ यज्ञप्रियायै नमः ।
ॐ यज्ञपूज्यायै नमः ।
ॐ यज्ञतुष्टायै नमः ।
ॐ यमस्तुतायै नमः । १२९
ॐ यामिनीयप्रभायै नमः ।
ॐ याम्यायै नमः ।
ॐ यजनीयायै नमः ।
ॐ यशस्करै नमः ।
ॐ यज्ञकर्त्रै नमः ।
ॐ यज्ञरूपायै नमः ।
ॐ यशोदायै नमः ।
ॐ यज्ञसंस्तुतायै नमः । १३०
ॐ यज्ञेशै नमः ।
ॐ यज्ञफलदायै नमः ।
ॐ योगयोनिर्यजुस्तुतायै नमः ।
ॐ यमिसेव्यायै नमः ।
ॐ यमाराध्यायै नमः ।
ॐ यमिपूज्यायै नमः ।
ॐ यमीश्वरै नमः । १३१
ॐ योगिनै नमः ।
ॐ योगरूपायै नमः ।
ॐ योगकर्तृप्रियङ्करै नमः ।
ॐ योगयुक्तायै नमः ।
ॐ योगमयै नमः ।
ॐ योगयोगीश्वराम्बिकायै नमः । १३२
ॐ योगज्ञानमयै नमः ।
ॐ योनिर्यमाद्यष्टाङ्गयोगतायै नमः ।
ॐ यन्त्रिताघौघसंहारायै नमः ।
ॐ यमलोकनिवारिणै नमः । १३३
ॐ यष्टिव्यष्टीशसंस्तुत्यायै नमः ।
ॐ यमाद्यष्टाङ्गयोगयुजे? नमः ।
ॐ योगीश्वरै नमः ।
ॐ योगमातायै नमः ।
ॐ योगसिद्धायै नमः ।
ॐ योगदायै नमः । १३४
ॐ योगारूढायै नमः ।
ॐ योगमयै नमः ।
ॐ योगरूपायै नमः ।
ॐ यवीयसै नमः ।
ॐ यन्त्ररूपायै नमः ।
ॐ यन्त्रस्थायै नमः ।
ॐ यन्त्रपूज्यायै नमः ।
ॐ यन्त्रितायै नमः । १३५
ॐ युगकर्त्रै नमः ।
ॐ युगमयै नमः ।
ॐ युगधर्मविवर्जितायै नमः ।
ॐ यमुनायै नमः ।
ॐ यमिनै नमः ।
ॐ याम्यायै नमः ।
ॐ यमुनाजलमध्यगायै नमः । १३६
ॐ यातायातप्रशमनै नमः ।
ॐ यातनानान्निकृन्तनै नमः ।
ॐ योगावासायै नमः ।
ॐ योगिवन्द्यायै नमः ।
ॐ यत्तच्छब्दस्वरूपिणै नमः । १३७
ॐ योगक्षेममयै नमः ।
ॐ यन्त्रायै नमः ।
ॐ यावदक्षरमातृकायै नमः ।
ॐ यावत्पदमयै नमः ।
ॐ यावच्छब्दरूपायै नमः ।
ॐ यथेश्वरै नमः । १३८
ॐ यत्तदीयायै नमः ।
ॐ यक्षवन्द्यायै नमः ।
ॐ यद्विद्यायै नमः ।
ॐ यतिसंस्तुतायै नमः ।
ॐ यावद्विद्यामयै नमः ।
ॐ यावद्विद्याबृन्दसुवन्दितायै नमः । १३९
ॐ योगिहृत्पद्मनिलयायै नमः ।
ॐ योगिवर्यप्रियङ्करै नमः ।
ॐ योगिवन्द्यायै नमः ।
ॐ योगिमातायै नमः ।
ॐ योगीशफलदायिनै नमः । १४०
ॐ यक्षवन्द्यायै नमः ।
ॐ यक्षपूज्यायै नमः ।
ॐ यक्षराजसुपूजितायै नमः ।
ॐ यज्ञरूपायै नमः ।
ॐ यज्ञतुष्टायै नमः ।
ॐ यायजूकस्वरूपिणै नमः । १४१
ॐ यन्त्राराध्यायै नमः ।
ॐ यन्त्रमध्यायै नमः ।
ॐ यन्त्रकर्तृप्रियङ्करै नमः ।
ॐ यन्त्रारूढायै नमः ।
ॐ यन्त्रपूज्यायै नमः ।
ॐ योगिध्यानपरायणायै नमः । १४२
ॐ यजनीयायै नमः ।
ॐ यमस्तुत्यायै नमः ।
ॐ योगयुक्तायै नमः ।
ॐ यशस्करै नमः ।
ॐ योगबद्धायै नमः ।
ॐ यतिस्तुत्यायै नमः ।
ॐ योगज्ञायै नमः ।
ॐ योगनायकै नमः । १४३
ॐ योगिज्ञानप्रदायै नमः ।
ॐ यक्षै नमः ।
ॐ यमबाधाविनाशिनै नमः ।
ॐ योगिकाम्यप्रदात्रै नमः ।
ॐ योगिमोक्षप्रदायिनै नमः । १४४
॥ इति श्रीस्कान्दपुराणान्तर्गत सनत्कुमार
संहितायां नारद सनत्कुमार संवादे
सरस्वतीसहस्रनामस्तोत्रस्य
नामावली रूपान्तरं सम्पूर्णम् ॥

No comments:

Post a Comment