Followers

Monday, December 28, 2015

surya stottram (surya stotra.8)

x
||सूर्यस्तोत्रं ||
 अथ सूर्यस्तोत्रप्रारम्भः |
 अस्य श्रीभगवत्सूर्यस्तोत्रमहामन्त्रस्य अगस्त्य ऋषिः |
 अनुष्टुप्छन्दः |
श्रीसूर्यनारायणो देवता |
 सूं बीजम् | रिं शक्तिः | यं कीलकम् |
 सूर्यप्रसादसिद्ध्यर्थे जपे विनियोगः |

 आदित्याय अङ्गुष्ठाभ्यां नमः |
अर्काय तर्जनीभ्यां नमः |
 दिवाकराय मध्यमाभ्यां नमः |
 प्रभाकराय अनामिकाभ्यां नमः |
 सहस्रकिरणाय कनिष्ठिकाभ्यां नमः |
 मार्ताण्डाय करतलकरपृष्ठाभ्यां नमः |
आदित्याय हृदयाय नमः |
अर्काय शिरसे स्वाहा |
दिवाकराय शिखायै वषट् |
प्रभाकराय कवचाय हुम् |
 सहस्रकिरणाय नेत्रत्रयाय वौषट् |
 मार्ताण्डाय अस्त्राय फट् |
 भूर्भुवः सुवरोमिति दिग्बन्धः ||
ध्यानम् |
ध्यायेत् सूर्यमनन्तशक्तिकिरणं तेजोमयं भास्वरं भक्तानामभयप्रदं दिनकरं ज्योतिर्मयं शङ्करम् |

आदित्यं जगदीशमच्युतमजं त्रैलोक्यचूडामणिं भक्ताभीष्टवरप्रदं दिनमणिं मार्ताण्डमाद्यं शुभम् || १ ||

ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः | पञ्चब्रह्ममयाकाराः येन जाता नमामि तम् ||२ ||
 कालात्मा सर्वभूतात्मा वेदात्मा विश्वतोमुखः | जन्ममृत्युजराव्याधिसंसारभयनाशनः ||३||
 ब्रह्मस्वरूप उदये मध्याह्ने तु सदाशिवः | अस्तकाले स्वयं विष्णुस्त्रयीमूर्तिर्दिवाकरः ||४|
| एकचक्रो रथो यस्य दिव्यः कनकभूषितः | सोऽयं भवतु नः प्रीतः पद्महस्तो दिवाकरः ||५||
पद्महस्तः परञ्ज्योतिः परेशाय नमो नमः | अण्डयोने कर्मसाक्षिन्नादित्याय नमो नमः ||६||
 कमलासन देवेश कर्मसाक्षिन्नमो नमः | धर्ममूर्ते दयामूर्ते तत्त्वमूर्ते नमो नमः ||७||
सकलेशाय सूर्याय सर्वज्ञाय नमो नमः | क्षयापस्मारगुल्मादिव्याधिहन्त्रे नमो नमः ||८||
सर्वज्वरहरं चैव सर्वरोगनिवारणम् | स्तोत्रमेतच्छिवप्रोक्तं सर्वसिद्धिकरं परम् ||९||
सर्वसम्पत्करं चैव सर्वाभीष्टप्रदायकम् || १०||
 इति सूर्यस्तोत्रं सम्पूर्णम् |

No comments:

Post a Comment