Followers

Saturday, October 3, 2015

Shri Siddha Lakshmi Stotram (Lakshmi stotra.24)



Siddha Lakshmi Stotram(Lakshmi stotra.24)

https://youtu.be/e_sMuIXTnSU



॥ सिद्धिलक्ष्मीस्तोत्रम् ॥

श्री गणेशाय नमः ।
ॐ अस्य श्रीसिद्धिलक्ष्मीस्तोत्रस्य हिरण्यगर्भ ऋषिः,
अनुष्टुप् छन्दः, सिद्धिलक्ष्मीर्देवता, मम समस्त
दुःखक्लेशपीडादारिद्र्यविनाशार्थं
सर्वलक्ष्मीप्रसन्नकरणार्थं
महाकालीमहालक्ष्मीमहासरस्वतीदेवताप्रीत्यर्थं च
सिद्धिलक्ष्मीस्तोत्रजपे विनियोगः ।
ॐ सिद्धिलक्ष्मी अङ्गुष्ठाभ्यां नमः ।
ॐ ह्रीं विष्णुहृदये तर्जनीभ्यां नमः ।
ॐ क्लीं अमृतानन्दे मध्यमाभ्यां नमः ।
ॐ श्रीं दैत्यमालिनी अनामिकाभ्यां नमः ।
ॐ तं तेजःप्रकाशिनी कनिष्ठिकाभ्यां नमः ।
ॐ ह्रीं क्लीं श्रीं ब्राह्मी वैष्णवी माहेश्वरी
करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिन्यासः ।
ॐ सिद्धिलक्ष्मी हृदयाय नमः ।
ॐ ह्रीं वैष्णवी शिरसे स्वाहा ।
ॐ क्लीं अमृतानन्दे शिखायै वौषट् ।
ॐ श्रीं दैत्यमालिनी कवचाय हुम् ।
ॐ तं तेजःप्रकाशिनी नेत्रद्वयाय वौषट् ।
ॐ ह्रीं क्लीं श्रीं ब्राह्मीं वैष्णवीं फट् ॥ अथ ध्यानम् ॥

ब्राह्मीं च वैष्णवीं भद्रां षड्भुजां च चतुर्मुखाम् ।
त्रिनेत्रां च त्रिशूलां च पद्मचक्रगदाधराम् ॥ १॥

पीताम्बरधरां देवीं नानालङ्कारभूषिताम् ।
तेजःपुञ्जधरां श्रेष्ठां ध्यायेद्‍बालकुमारिकाम् ॥ २॥

ॐकारलक्ष्मीरूपेण विष्णोर्हृदयमव्ययम् ।
विष्णुमानन्दमध्यस्थं ह्रीङ्कारबीजरूपिणी ॥ ३॥

ॐ क्लीं अमृतानन्दभद्रे सद्य आनन्ददायिनी ।
ॐ श्रीं दैत्यभक्षरदां शक्‍तिमालिनी शत्रुमर्दिनी ॥ ४॥

तेजःप्रकाशिनी देवी वरदा शुभकारिणी ।
ब्राह्मी च वैष्णवी भद्रा कालिका रक्‍तशाम्भवी ॥ ५॥

आकारब्रह्मरूपेण ॐकारं विष्णुमव्ययम् ।
सिद्धिलक्ष्मि परालक्ष्मि लक्ष्यलक्ष्मि नमोऽस्तुते ॥ ६॥

सूर्यकोटिप्रतीकाशं चन्द्रकोटिसमप्रभम् ।
तन्मध्ये निकरे सूक्ष्मं ब्रह्मरूपव्यवस्थितम् ॥ ७॥

ॐकारपरमानन्दं क्रियते सुखसम्पदा ।
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ॥ ८॥

प्रथमे त्र्यम्बका गौरी द्वितीये वैष्णवी तथा ।
तृतीये कमला प्रोक्‍ता चतुर्थे सुरसुन्दरी ॥ ९॥

पञ्चमे विष्णुपत्नी च षष्ठे च वैएष्णवी तथा ।
सप्तमे च वरारोहा अष्टमे वरदायिनी ॥ १०॥

नवमे खड्गत्रिशूला दशमे देवदेवता ।
एकादशे सिद्धिलक्ष्मीर्द्वादशे ललितात्मिका ॥ ११॥

एतत्स्तोत्रं पठन्तस्त्वां स्तुवन्ति भुवि मानवाः ।
सर्वोपद्रवमुक्‍तास्ते नात्र कार्या विचारणा ॥ १२॥

एकमासं द्विमासं वा त्रिमासं च चतुर्थकम् ।
पञ्चमासं च षण्मासं त्रिकालं यः पठेन्नरः ॥ १३॥

ब्राह्मणाः क्लेशतो दुःखदरिद्रा भयपीडिअताः ।
जन्मान्तरसहस्त्रेषु मुच्यन्ते सर्वक्लेशतः ॥ १४॥

अलक्ष्मीर्लभते लक्ष्मीमपुत्रः पुत्रमुत्तमम् ।
धन्यं यशस्यमायुष्यं वह्निचौरभयेषु च ॥ १५॥

शाकिनीभूतवेतालसर्वव्याधिनिपातके ।
राजद्वारे महाघोरे सङ्ग्रामे रिपुसङ्कटे ॥ १६॥

सभास्थाने श्मशाने च कारागेहारिबन्धने ।
अशेषभयसम्प्राप्तौ सिद्धिलक्ष्मीं जपेन्नरः ॥ १७॥

ईश्वरेण कृतं स्तोत्रं प्राणिनां हितकारणम! ।
स्तुवन्ति ब्राह्मणा नित्यं दारिद्र्यं न च वर्धते ॥ १८॥

या श्रीः पद्मवने कदम्बशिखरे राजगृहे कुञ्जरे
श्वेते चाश्वयुते वृषे च युगले यज्ञे च यूपस्थिते ।
शङ्खे देवकुले नरेन्द्रभवनी गङ्गातटे गोकुले
सा श्रीस्तिष्ठतु सर्वदा मम गृहे भूयात्सदा निश्चला ॥ १९॥

॥ इति श्रीब्रह्माण्डपुराणे ईश्वरविष्णुसंवादे दारिद्र्यनाशनं
सिद्धिलक्ष्मीस्तोत्रं सम्पूर्णम् ॥
==
Shri Siddha Lakshmi Stotram
Adha Dhyanam

Brahmeem Vaishnaveem Bhadram Shad Bujam Cha Chaur Mukheem
Trinethram Gadga Trisoola Padma Chakra Gadha Daram

Peethambaram Dheveem Nana-lankara Bhooshitham
Teja-punja-dareem Shreshtam Dhyayeth Bala Kumarikam

Aum-karam Lakshmi Roopam Thu Vishnum Hrudaya-mavyaayam
Vishnu-mananda Vyaktham Hreemkaram Bheeja Roopineem

Kleem Amrutha Nandineem Bhadram Sada Athya-nanda Dhayineem
Shreem Daithya Samaneem Shakthim Malineem Shathru Mardhineem

Theja Prakasineem Dheveem Varadam Shubha-karineem
Brahmeem Cha Vaishnaveem Rowdhreem Kalika-roopa Shobhineem

Aakhare Lakshmi-roopam Thu Uukhare Shubha-karineem
Makara Purusho Vyaktho Dhevee Pranava-muchyathe

Surya Koti Pratheekasam Chandra Koti Sama Prabham
Than-madhye Nikaram Sookshmam Brahma-roopam Vyavasthitham

Aumkaaram Paramanandha Sadaiva Sukha Sundarem
Siddha-lakshmi Moksha-lakshmi Aadhi-lakshmi Namosthuthe

Sarva Mangala Maangalye Shive Sarvartha Sadhike
Sharanye Trayambike Gowri Naraayani Namosthuthe

Prathamam Trayambike Gowri Dwitheeyam Vaishnavee Thadha
Tritheeyam Yamala Proktha Chaturtham Sundari Thadha

Panchamam Vishnu Shakthischa Sashtam Kathyaayanee Thadha
Vaarahi Sapthamam Chaiva Hyashtamam Hari vallabha

Navamam Gadginee Proktha Dasamam Chaiva Dheveeka
Ekadasam Siddha-lakshmeem Dwadasam Hamsa Vahineem

Yethath Stotra Varam Dhevya Ye Padanthi Sada Nara
Sarva Aapadbho Vimuchyanthe Nathra Karya Vicharana

Ekamasam Dwimasam Cha Trimasam Masa Chathushtayam
Panchamasam Cha Shanmasam Trikaalam Ya Sada Padeth

Brahmana Klesitho Dukhee Daridrya Maya Peeditha
Janmanthara Sahasrowdhai Muchyatha Sarva Kilbishai

Daridhro Labhathe Lakshmeem Aaputhra Puthravan Bhaveth

Eashwarena Krutham Stotram Praninam Hitha Karakam
Sthuvanthu Brahmana Nithyam Daridryam Na Cha Badathe
Sarva-papa-hara Lakshmi Sarva Siddhi Pradhayinee

Ithi Shri Brahma Purane Shri Siddha Lakshmi Stotram


The Meaning Of The Shri Siddha Lakshmi Stotram (in order of the Stotram) is as below :

Meditate on the young lass who is Brahmi*, Vaishnavi*,
Who provides safety, who has six hands and four faces,
Who has three eyes, who holds sword, trident, lotus, wheel, and mace,
Who is the goddess dressed in yellow, Dressed in various decorations,
And who holds a shining globe and is the greatest.
*The aspect of Shakthi which originated from Brahma/Vishnu

She who tells Aum, who has the form of Lakshmi,
She who is followed by Vishnu, She gives happiness to Vishnu,
She who is clear, she who has the shape of the sound Hreem.

She who is Kleem, she who is the daughter of nectar,
She who provides safety, she who always grants great happiness,
She who is Shreem, she who controlled asuras, she who is power,
She who wears garlands and she who kills her enemies.

She who gives out light, the goddess who fulfills desires,
She who does good things, She who is Brahmee,
She who is Vaishnavee, She who is angry,
And she who shines in the form of Kali.

In the letter Aa, there is the form of Lakshmi,
In the letter Uu, is she who does all that is good,
And in the letter Ma, is her clear form of Purusha,
And thus the goddess is of the form of the letter Aum.

She who is perambulated by crores of Suns,
She who has the shine of crores of moons,
In the middle of it in the very micro form,
She lives in the form of Brahmam.

She who is Aum who is ecstasic happiness,
Who is always pretty and is the form of pleasure,
I salute the divine Lakshmi, the Lakshmi of salvation,
And also the primeval Lakshmi of yore.

Hey the power behind Shiva,
Who makes all good things happen,
Who grants all boons,
I bow before you,
She who is the creator, organizer, and destroyer,
My salutations to you Naraayani.

First the trinity of goddesses, second Vaisnavi,
Third she who is called the twin goddess,
And fourth the very pretty goddess.

Fifth the power in Vishnu,
Sixth the daughter of Kathyayana,
Seventh the power of the boar,
Eighth is the consort of Hari.

Ninth is she who holds the sword,
Tenth is she who is the goddess,
Eleventh, she is Sidha Lakshmi,
And twelfth she is one who rides on a swan.

The man who reads this blessed prayer addressed to the Goddess,
Would be free from all dangers and will never get worries about anything.

Either one month or two months or three months or four months,
Or five months or six months if this is read at dawn, noon, and dusk,

The Brahmin (person) who is suffering in sadness and in the clutches of poverty,
Even for thousands of birth will get rid of them.

The poor one would get wealth, the childless one would get child.

This prayer is written by Lord Shiva for,
The sake of the good of all beings,
If recited in praise daily by Brahmanas (people),
Poverty would not stick to him,
And the goddess Lakshmi,
Who can grant all occult powers,
Would destroy all his sins.

Thus ends the prayer to Siddha Lakshmi from Brahma Puranam.
another veersion


सिद्ध-लक्ष्मी-स्तोत्र 

ॐ-कारं लक्ष्मी-रुपं तु, विष्णुं हृदयमव्ययं। विष्णुमानन्दमव्यक्तं, ह्रीं-कारं बीज-रुपिणिम्।। 
क्लीं अमृतानन्दिनीं भद्रां, सत्यानन्द-दायिनीं। श्री दैत्य-शमनीं शक्तीं, मालिनीं शत्रु-मर्दिनीम्।। 
तेज-प्रकाशिनीं देवी, वरदां, शुभ-कारिणीम्, ब्राह्मी च वैष्णवीं रौद्रीं, कालिका-रुप-शोभिनीम्।। 
अ-कारे लक्ष्मी-रुपं तू, उ-कारे विष्णुमव्ययम्, म-कारः पुरुषोऽव्यक्तो, देवी-प्रणव उच्यते। 
सूर्य-कोटी-प्रतीकाशं, चन्द्र-कोटि-सम-प्रभम्, तन्मध्ये निकरं सूक्षमं, ब्रह्म-रुपं व्यवस्थितम्। 
ॐ-कारं परमानन्दं सदैव सुख-सुन्दरीं, सिद्ध-लक्ष्मि! मोक्ष-लक्ष्मि! आद्य-लक्ष्मि नमोऽस्तु ते। 
सर्व-मंगल-मांगल्ये शिवे! सर्वार्थ-साधिके! शरण्ये त्रयम्बके गौरि, नारायणि! नमोऽस्तु ते। 
प्रथमं त्र्यम्बका गौरी, द्वितीयं वैष्णवी तथा। तृतीयं कमला प्रोक्ता, चतुर्थं सुन्दरी तथा। 
पञ्चमं विष्णु-शक्तिश्च, षष्ठं कात्यायनी तथा। वाराही सप्तमं चैव, ह्यष्टमं हरि-वल्लभा। 
नवमी खडिगनी प्रोक्ता, दशमं चैव देविका। एकादशं सिद्ध-लक्ष्मीर्द्वादशं हंस-वाहिनी। 
एतत् स्तोत्र-वरं देव्या, ये पठन्ति सदा नराः। सर्वोपद्भ्यो विमुच्यन्ते, नात्र कार्या विचारणा,। 
एक-मासं द्वि-मासं च, त्रि-मासं माश्चतुष्टयं। पञ्चमासं च षष्मासं, त्रिकालं यः सदा पठेत्। 
ब्राह्मणः क्लेशितो दुःखी, दारिद्रयामय-पीड़ितः। जन्मान्तर-सहस्रोत्थैर्मुच्यते सर्व-किल्वषैः। 
दरिद्रो लभते लक्ष्मीमपुत्रः पुत्र-वान् भवेत्। धन्यो यशस्वी शत्रुघ्नो, वह्नि-चौर-भयेषु च। 
शाकिनी-भूत-वेताल-सर्प-व्याघ्र-निपातते। राज-द्वारे सभा-स्थाने, कारा-गृह-निबन्धने। 
ईश्वरेण कृतं स्तोत्रं, प्राणिनां हित-कारकम्। स्तुवन्तु ब्राह्मणा नित्यं, दारिद्रयं न च बाधते। 
सर्व-पाप-हरा लक्ष्मीः सर्व-सिद्धि-प्रदायिनी। 

।।इति श्री ब्रह्म-पुराणे श्रीसिद्ध-लक्ष्मी-स्तोत्र।।


===============
Siddha Lakshmi Puja Vidhi | Goddess Lakshmi Puja Vidhi | Laxhmi Puja - See more at: http://www.omjai.org
https://youtu.be/vDQQTSoFzxI

/Siddha%20Lakshmi%20Stotram%20-%20Devotional%202%20-%20Video#sthash.msS4wmYH.dpuf

No comments:

Post a Comment