Followers

Saturday, February 23, 2019

Taittiriya upanishad(Upanisad.8)

Taittiriya upanishad(Upanisad.8)

 

 

5:37 / 44:28

Taittiriya upanishad | Chanting | Peacefull Meditation

 https://youtu.be/oThMa0CQ0QA

 

॥ तैत्तिरीयोपनिषत् ॥

ॐ श्री गुरुभ्यो नमः । हरिः ॐ ।
 

Essence of the Taittiriya Upanishad

by Swami Sivananda
Introduction
 This Upanishad Belongs to The Krishna-Yajurveda.
1. The great sage Yajnavalkya quarrelled with his preceptor. He was asked by Vaishampayana, his Guru, to return the Veda which he had studied under him. Yajnavalkya vomited the Yajurveda he had learnt. The other Rishis, the pupils of Vaishampayana, assumed the forms of Tittiris (birds, partridges) and swallowed the Veda thus thrown out or vomited. Therefore it came to be known as Taittiriya-Samhita.

2. This Upanishad is divided into sections called vallis, viz., (1) Siksha-valli or the section on instruction. (2) Brahmananda-valli or the section on Brahma-bliss. (3) Bhrigu-valli or the section on Bhrigu.

3. In the first section the preceptor gives clear instructions to the aspirants on character building. He imparts to them rules of right conduct or right living in order to prepare themselves for the attainment of Brahma-Jnana or the knowledge of the Self.

4. The second section deals with bliss of Brahman. The order of creation is described in this Valli.

5. The third section deals with the story of Bhrigu, son of Varuna, who, under instructions from his father, understood Bliss or Brahman, after undergoing the required penance. In this section the description of the five Kosas or sheaths is clearly given.

 प्रथमा शीक्षावल्ली 
ॐ शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा ।
शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः ।
नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि ।
त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि । ऋतं वदिष्यामि ।
सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु ।
अवतु माम् । अवतु वक्तारम् ।
ॐ शान्तिः शान्तिः शान्तिः ॥ १॥ इति प्रथमोऽनुवाकः ॥

     शिक्षाशास्त्रार्थसङ्ग्रहः 
ॐ शीक्षां व्याख्यास्यामः । वर्णः स्वरः । मात्रा बलम् ।
साम सन्तानः । इत्युक्तः शीक्षाध्यायः ॥ १॥

 इति द्वितीयोऽनुवाकः ॥

 
     संहितोपासनम्
सह नौ यशः । सह नौ ब्रह्मवर्चसम् ।
अथातः सꣳहिताया उपनिषदम् व्याख्यास्यामः ।
पञ्चस्वधिकरणेषु ।
अधिलोकमधिज्यौतिषमधिविद्यमधिप्रजमध्यात्मम् ।
ता महासꣳहिता इत्याचक्षते । अथाधिलोकम् ।
पृथिवी पूर्वरूपम् । द्यौरुत्तररूपम् ।
आकाशः सन्धिः ॥ १॥

वायुः सन्धानम् । इत्यधिलोकम् । अथाधिजौतिषम् ।
अग्निः पूर्वरूपम् । आदित्य उत्तररूपम् । आपः सन्धिः ।
वैद्युतः सन्धानम् । इत्यधिज्यौतिषम् । अथाधिविद्यम् ।
आचार्यः पूर्वरूपम् ॥ २॥

अन्तेवास्युत्तररूपम् । विद्या सन्धिः ।
प्रवचनꣳसन्धानम् ।
इत्यधिविद्यम् । अथाधिप्रजम् । माता पूर्वरूपम् ।
पितोत्तररूपम् । प्रजा सन्धिः । प्रजननꣳसन्धानम् ।
इत्यधिप्रजम् ॥ ३॥

अथाध्यात्मम् । अधराहनुः पूर्वरूपम् ।
उत्तराहनूत्तररूपम् । वाक्सन्धिः । जिह्वासन्धानम् ।
इत्यध्यात्मम् । इतीमामहासꣳहिताः ।
य एवमेता महासꣳहिता व्याख्याता वे`द ।
सन्धीयते प्रजया पशुभिः ।
ब्रह्मवर्चसेनान्नाद्येन सुवर्ग्येण लोकेन ॥ ४॥

इति तृतीयोऽनुवाकः ॥

     मेधादिसिद्ध्यर्था आवहन्तीहोममन्त्राः
यश्छन्दसामृषभो विश्वरूपः ।
छन्दोभ्योऽध्यमृतात्सम्बभूव ।
स मेन्द्रो मेधया स्पृणोतु ।
अमृतस्य देव धारणो भूयासम् ।
शरीरं मे विचर्षणम् । जिह्वा मे मधुमत्तमा ।
कर्णाभ्यां भूरिविश्रुवम् ।
ब्रह्मणः कोशोऽसि मेधया पिहितः ।
श्रुतं मे गोपाय । आवहन्ती वितन्वाना ॥ १॥

कुर्वाणाऽचीरमात्मनः । वासाꣳसि मम गावश्च ।
अन्नपाने च सर्वदा । ततो मे श्रियमावह ।
लोमशां पशुभिः सह स्वाहा ।
आमायन्तु ब्रह्मचारिणः स्वाहा ।
विमाऽऽयन्तु ब्रह्मचारिणः स्वाहा ।
प्रमाऽऽयन्तु ब्रह्मचारिणः स्वाहा ।
दमायन्तु ब्रह्मचारिणः स्वाहा ।
शमायन्तु ब्रह्मचारिणः स्वाहा ॥ २॥

यशो जनेऽसानि स्वाहा । श्रेयान् वस्यसोऽसानि स्वाहा ।
तं त्वा भग प्रविशानि स्वाहा ।
स मा भग प्रविश स्वाहा ।
तस्मिन् सहस्रशाखे । निभगाऽहं त्वयि मृजे स्वाहा ।
यथाऽऽपः प्रवताऽऽयन्ति । यथा मासा अहर्जरम् ।
एवं मां ब्रह्मचारिणः । धातरायन्तु सर्वतः स्वाहा ।
प्रतिवेशोऽसि प्रमाभाहि प्रमापद्यस्व ॥ ३॥

इति चतुर्थोऽनुवाकः ॥

     व्याहृत्युपासनम्
भूर्भुवः सुवरिति वा एतास्तिस्रो व्याहृतयः ।
तासामुहस्मै तां चतुर्थीम् । माहाचमस्यः प्रवेदयते ।
मह इति । तद्ब्रह्म । स आत्मा । अङ्गान्यन्या देवताः ।
भूरिति वा अयं लोकः । भुव इत्यन्तरिक्षम् ।
सुवरित्यसौ लोकः ॥ १॥

मह इत्यादित्यः । आदित्येन वाव सर्वेलोक महीयन्ते ।
भूरिति वा अग्निः । भुव इति वायुः । सुवरित्यादित्यः ।
मह इति चन्द्रमाः । चन्द्रमसा वाव
सर्वाणि ज्योतीꣳषि महीयन्ते । भूरिति वा ऋचः ।
भुव इति सामानि ।
सुवरिति यजूꣳषि ॥ २॥

मह इति ब्रह्म । ब्रह्मणा वाव सर्वेवेदा महीयन्ते ।
भूरिति वै प्राणः । भुव इत्यपानः । सुवरिति व्यानः ।
मह इत्यन्नम् । अन्नेन वाव सर्वे प्राण महीयन्ते ।
ता वा एताश्चतस्रश्चतुर्ध । चतस्रश्चतस्रो व्याहृतयः ।
ता यो वेद ।
स वेद ब्रह्म । सर्वेऽस्मैदेवा बलिमावहन्ति ॥ ३॥

इति पञ्चमोऽनुवाकः ॥

   मनोमयत्वादिगुणकब्रह्मोपासनया स्वाराज्यसिद्धिः
स य एषोऽन्तहृदय आकाशः ।
तस्मिन्नयं पुरुषो मनोमयः । अमृतो हिरण्मयः ।
अन्तरेण तालुके । य एषस्तन इवावलम्बते । सेन्द्रयोनिः ।
यत्रासौ केशान्तो विवर्तते । व्यपोह्य शीर्षकपाले ।
भूरित्यग्नौ प्रतितिष्ठति । भुव इति वायौ ॥ १॥

सुवरित्यादित्ये । मह इति ब्रह्मणि । आप्नोति स्वाराज्यम् ।
आप्नोति मनसस्पतिम् । वाक्पतिश्चक्षुष्पतिः ।
श्रोत्रपतिर्विज्ञानपतिः । एतत्ततो भवति ।
आकाशशरीरं ब्रह्म ।
सत्यात्म प्राणारामं मन आनन्दम् ।
शान्तिसमृद्धममृतम् ।
इति प्राचीन योग्योपास्व ॥ २॥ इति षष्ठोऽनुवाकः ॥

   पृथिव्याद्युपाधिकपञ्चब्रह्मोपासनम्
पृथिव्यन्तरिक्षं द्यौर्दिशोऽवान्तरदिशाः ।
अग्निर्वायुरादित्यश्चन्द्रमा नक्षत्राणि ।
आप ओषधयो वनस्पतय आकाश आत्मा । इत्यधिभूतम् ।
अथाध्यात्मम् । प्राणो व्यानोऽपान उदानः समानः ।
चक्षुः श्रोत्रं मनो वाक् त्वक् ।
चर्ममाꣳस स्नावास्थि मज्जा ।
एतदधिविधाय ऋषिरवोचत् ।
पाङ्क्तं वा इदꣳसर्वम् ।
पाङ्क्तेनैव पाङ्क्तग् स्पृणोतीति ॥ १॥ इति सप्तमोऽनुवाकः ॥

   प्रणवोपासनम्
ओमिति ब्रह्म । ओमितीदꣳसर्वम् ।
ओमित्येतदनुकृतिर्हस्म वा अप्योश्रावयेत्याश्रावयन्ति ।
ओमिति सामानि गायन्ति । ॐꣳशोमिति शस्त्राणि शꣳसन्ति ।
ओमित्यध्वर्युः प्रतिगरं प्रतिगृणाति ।
ओमिति ब्रह्मा प्रसौति । ओमित्यग्निहोत्रमनुजानाति ।
ओमिति ब्राह्मणः प्रवक्ष्यन्नाह ब्रह्मोपाप्नवानीति ।
ब्रह्मैवोपाप्नोति ॥ १॥ इत्यष्टमोऽनुवाकः ॥

   स्वाध्यायप्रशंसा
ऋतं च स्वाध्यायप्रवचने च ।
सत्यं च स्वाध्यायप्रवचने च ।
तपश्च स्वाध्यायप्रवचने च ।
दमश्च स्वाध्यायप्रवचने च ।
शमश्च स्वाध्यायप्रवचने च ।
अग्नयश्च स्वाध्यायप्रवचने च ।
अग्निहोत्रं च स्वाध्यायप्रवचने च ।
अतिथयश्च स्वाध्यायप्रवचने च ।
मानुषं च स्वाध्यायप्रवचने च ।
प्रजा च स्वाध्यायप्रवचने च ।
प्रजनश्च स्वाध्यायप्रवचने च ।
प्रजातिश्च स्वाध्यायप्रवचने च ।
सत्यमिति सत्यवचा राथी तरः ।
तप इति तपोनित्यः पौरुशिष्टिः ।
स्वाध्यायप्रवचने एवेति नाको मौद्गल्यः ।
तद्धि तपस्तद्धि तपः ॥ १॥ इति नवमोऽनुवाकः ॥

 
   ब्रह्मज्ञ्यानप्रकाशकमन्त्रः
अहं वृक्षस्य रेरिवा । कीर्तिः पृष्ठं गिरेरिव ।
ऊर्ध्वपवित्रो वाजिनीव स्वमृतमस्मि ।
द्रविणꣳसवर्चसम् । सुमेध अमृतोक्षितः ।
इति त्रिशङ्कोर्वेदानुवचनम् ॥ १॥ इति दशमोऽनुवाकः ॥

   शिष्यानुशासनम्
वेदमनूच्याचार्योन्तेवासिनमनुशास्ति ।
सत्यं वद । धर्मं चर । स्वाध्यायान्मा प्रमदः ।
आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः ।
सत्यान्न प्रमदितव्यम् । धर्मान्न प्रमदितव्यम् ।
कुशलान्न प्रमदितव्यम् । भूत्यै न प्रमदितव्यम् ।
स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम् ॥ १॥

देवपितृकार्याभ्यां न प्रमदितव्यम् । मातृदेवो भव ।
पितृदेवो भव । आचार्यदेवो भव । अतिथिदेवो भव ।
यान्यनवद्यानि कर्माणि । तानि सेवितव्यानि । नो इतराणि ।
यान्यस्माकꣳसुचरितानि । तानि त्वयोपास्यानि ॥ २॥

नो इतराणि । ये के चारुमच्छ्रेयाꣳसो ब्राह्मणाः ।
तेषां त्वयाऽऽसनेन प्रश्वसितव्यम् । श्रद्धया देयम् ।
अश्रद्धयाऽदेयम् । श्रिया देयम् । ह्रिया देयम् ।
भिया देयम् । संविदा देयम् ।
अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकित्सा वा स्यात् ॥ ३॥

ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता आयुक्ताः ।
अलूक्षा धर्मकामाः स्युः । यथा ते तत्र वर्तेरन् ।
तथा तत्र वर्तेथाः । अथाभ्याख्यातेषु ।
ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता आयुक्ताः ।
अलूक्षा धर्मकामाः स्युः । यथा ते तेषु वर्तेरन् ।
तथा तेषु वर्तेथाः । एष आदेशः । एष उपदेशः ।
एषा वेदोपनिषत् । एतदनुशासनम् । एवमुपासितव्यम् ।
एवमु चैतदुपास्यम् ॥ ४॥ इत्येकादशऽनुवाकः ॥

    उत्तरशान्तिपाठः
शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा ।
शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः ।
नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि ।
त्वामेव प्रत्यक्षं ब्रह्मावादिषम् । ऋतमवादिषम् ।
सत्यमवादिषम् । तन्मामावीत् । तद्वक्तारमावीत् ।
आवीन्माम् । आवीद्वक्तारम् ।
ॐ शान्तिः शान्तिः शान्तिः ॥ १॥ इति द्वादशोऽनुवाकः ॥

॥ इति शीक्षावल्ली समाप्ता ॥



Siksha-Valli
6. May the sun (Mitra) be good to us.
 May Varuna be good to us. May the sun (Aryama) be good to us. May Indra
 and Brihaspati be good to us. May Vishnu of great strides be good to 
us. Prostrations to Brahman. Prostrations to thee, O Vayu! Thou, indeed,
 art the visible Brahman. I shall proclaim Thee visible Brahman. I shall
 call Thee just. I shall call Thee true. May That protect me. May That 
protect the teacher. May That protect me. May That protect the teacher.

Om Peace, Peace, Peace!
7. Anuvaka means a sub-division of the Vedas, a section or chapter.

8.
 The utterance of the peace chant propitiates the Devatas. The spiritual
 path is rendered smooth through their grace. All obstacles are removed.
 You will not forget what you have learnt. You will possess good health.
 You will have good meditation.

9. Vayu is Hiranyagarbha or Cosmic Prana.

10.
 The repetition of ‘Om-Santi' thrice is to remove the three kinds of 
obstacles, viz. Adhyatmika (from our self), Adhidaivika (from the 
heavens) and Adhibhautika (from living beings).

11. Mitra is the 
presiding deity of the activity of the Prana and the day. Varuna is the 
presiding deity of the activity of Apana and of the night. Aryama (the 
sun) is the presiding deity of the eye and of the sun. Indra is the 
presiding deity of strength and of the hands. Brihaspati is the 
presiding deity of speech and intellect. Vishnu is the presiding deity 
of the feet.

The Exhortation
12. Now comes the 
final instruction which the students in those days received when they 
completed their studies under the preceptor. Having taught the Vedas the
 preceptor exhorts the disciple.

13. Speak the truth. Do your 
duty (righteousness). Never swerve from the study of the Vedas. Do not 
cut off the thread of the offspring after giving the preceptor the fee 
he desires. Never swerve away from truth. Never swerve from duty 
(righteousness). Never neglect your welfare. Never neglect your 
prosperity. Never neglect the study and the teachings of the Vedas.

14.
 Never swerve from your duties to the gods and to men. May the mother be
 thy god (Matrudevo bhava). May the father be thy god (Pitrudevo bhava).
 May the preceptor be thy god (Acharyadevo bhava). May the guest be thy 
god (Atithidevo bhava). Let only those actions that are free from 
blemish be done, and not others. Only those that are good acts to us 
should be performed by thee, and not others.

15. You should remove the fatigue of Brahmins who are superior, by serving them with seats, etc.

16.
 Gift should be given with faith; it should never be given without 
faith. It should be given in plenty, with modesty, with reverence, with 
sympathy.

17. Now, if there should arise in thee any doubt as 
regards any action or conduct, thou shouldst act in those matters as do 
those Brahmins there, who are thoughtful, religious, not cruel, and 
devoted to Dharma.

18. Now as regards persons accused of sin, do 
thou deal with them as do the Brahmins there, who are thoughtful, 
religious, not cruel, and devoted to Dharma.

19. This is the 
injunction. This is the teaching. This is the secret of the Vedas. This 
is the word of command. This should be observed. Thus is this to be 
meditated upon

    द्वितीया ब्रह्मानन्दवल्ली
ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।
तेजस्विनावधीतमस्तु मा विद्विषावहै ।
ॐ शान्तिः शान्तिः शान्तिः ॥

  
    उपनिषत्सारसङ्ग्रहः
ॐ ब्रह्मविदाप्नोति परम् । तदेषाऽभुक्ता ।
सत्यं ज्ञानमनन्तं ब्रह्म ।
यो वेद निहितं गुहायां परमे व्योमन् ।
सोऽश्नुते सर्वान् कामान्सह । ब्रह्मणा विपश्चितेति ॥

तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः । आकाशाद्वायुः ।
वायोरग्निः । अग्नेरापः । अद्भ्यः पृथिवी ।
पृथिव्या ओषधयः । ओषधीभ्योन्नम् । अन्नात्पुरुषः ।
स वा एष पुरुषोऽन्नरसमयः । तस्येदमेव शिरः ।
अयं दक्षिणः पक्षः । अयमुत्तरः पक्षः ।
अयमात्मा । इदं पुच्छं प्रतिष्ठा ।
तदप्येष श्लोको भवति ॥ १॥ इति प्रथमोऽनुवाकः ॥

    पञ्चकोशोविवरणम्
अन्नाद्वै प्रजाः प्रजायन्ते । याः काश्च पृथिवीꣳश्रिताः ।
अथो अन्नेनैव जीवन्ति । अथैनदपि यन्त्यन्ततः ।
अन्नꣳहि भूतानां ज्येष्ठम् । तस्मात् सर्वौषधमुच्यते ।
सर्वं वै तेऽन्नमाप्नुवन्ति । येऽन्नं ब्रह्मोपासते ।
अन्नꣳहि भूतानां ज्येष्ठम् । तस्मात् सर्वौषधमुच्यते ।
अन्नाद् भूतानि जायन्ते । जातान्यन्नेन वर्धन्ते ।
अद्यतेऽत्ति च भूतानि । तस्मादन्नं तदुच्यत इति ।
तस्माद्वा एतस्मादन्नरसमयात् । अन्योऽन्तर आत्मा प्राणमयः ।
तेनैष पूर्णः । स वा एष पुरुषविध एव ।
तस्य पुरुषविधताम् । अन्वयं पुरुषविधः ।
तस्य प्राण एव शिरः । व्यानो दक्षिणः पक्षः ।
अपान उत्तरः पक्षः । आकाश आत्मा ।
पृथिवी पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ॥ १॥

इति द्वितीयोऽनुवाकः ॥

प्राणं देवा अनु प्राणन्ति । मनुष्याः पशवश्च ये ।
प्राणो हि भूतानामायुः । तस्मात् सर्वायुषमुच्यते ।
सर्वमेव त आयुर्यन्ति । ये प्राणं ब्रह्मोपासते ।
प्राणो हि भूतानामायुः । तस्मात् सर्वायुषमुच्यत इति ।
तस्यैष एव शारीर आत्मा । यः पूर्वस्य ।
तस्माद्वा एतस्मात् प्राणमयात् । अन्योऽन्तर आत्मा मनोमयः ।
तेनैष पूर्णः । स वा एष पुरुषविध एव ।
तस्य पुरुषविधताम् । अन्वयं पुरुषविधः ।
तस्य यजुरेव शिरः । ऋग्दक्षिणः पक्षः । सामोत्तरः पक्षः ।
आदेश आत्मा । अथर्वाङ्गिरसः पुच्छं प्रतिष्ठा ।
तदप्येष श्लोको भवति ॥ १॥ इति तृतीयोऽनुवाकः ॥

यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह ।
आनन्दं ब्रह्मणो विद्वान् । न बिभेति कदाचनेति ।
तस्यैष एव शारीर आत्मा । यः पूर्वस्य ।
तस्माद्वा एतस्मान्मनोमयात् । अन्योऽन्तर आत्मा विज्ञानमयः ।
तेनैष पूर्णः । स वा एष पुरुषविध एव ।
तस्य पुरुषविधताम् ।
अन्वयं पुरुषविधः । तस्य श्रद्धैव शिरः ।
ऋतं दक्षिणः पक्षः ।
सत्यमुत्तरः पक्षः । योग आत्मा । महः पुच्छं प्रतिष्ठा ।
तदप्येष श्लोको भवति ॥ १॥ इति चतुर्थोऽनुवाकः ॥

विज्ञानं यज्ञं तनुते । कर्माणि तनुतेऽपि च ।
विज्ञानं देवाः सर्वे ।
ब्रह्म ज्येष्ठमुपासते । विज्ञानं ब्रह्म चेद्वेद ।
तस्माच्चेन्न प्रमाद्यति । शरीरे पाप्मनो हित्वा ।
सर्वान्कामान् समश्नुत इति । तस्यैष एव शारीर आत्मा ।
यः पूर्वस्य । तस्माद्वा एतस्माद्विज्ञानमयात् ।
अन्योऽन्तर आत्माऽऽनन्दमयः । तेनैष पूर्णः ।
स वा एष पुरुषविध एव । तस्य पुरुषविधताम् ।
अन्वयं पुरुषविधः । तस्य प्रियमेव शिरः ।
मोदो दक्षिणः पक्षः ।
प्रमोद उत्तरः पक्षः । आनन्द आत्मा । ब्रह्म पुच्छं प्रतिष्ठा ।
तदप्येष श्लोको भवति ॥ १॥ इति पञ्चमोऽनुवाकः ॥

असन्नेव स भवति । असद्ब्रह्मेति वेद चेत् ।
अस्ति ब्रह्मेति चेद्वेद । सन्तमेनं ततो विदुरिति ।
तस्यैष एव शारीर आत्मा । यः पूर्वस्य ।
अथातोऽनुप्रश्नाः । उताविद्वानमुं लोकं प्रेत्य ।
कश्चन गच्छती३ 3 for prolonging the vowel in the form  । अऽऽ ।
आहो विद्वानमुं लोकं प्रेत्य । कश्चित्समश्नुता३ उ ।
सोऽकामयत । बहुस्यां प्रजायेयेति । स तपोऽतप्यत ।
स तपस्तप्त्वा । इदꣳसर्वमसृजत । यदिदं किञ्च ।
तत्सृष्ट्वा । तदेवानुप्राविशत् । तदनु प्रविश्य ।
सच्च त्यच्चाभवत् ।
निरुक्तं चानिरुक्तं च । निलयनं चानिलयनं च ।
विज्ञानं चाविज्ञानं च । सत्यं चानृतं च सत्यमभवत् ।
यदिदं किञ्च । तत्सत्यमित्याचक्षते ।
तदप्येष श्लोको भवति ॥ १॥ इति षष्ठोऽनुवाकः ॥

    अभयप्रतिष्ठा
असद्वा इदमग्र आसीत् । ततो वै सदजायत ।
तदात्मान स्वयमकुरुत । तस्मात्तत्सुकृतमुच्यत इति ।
यद्वै तत् सुकृतम् । रसो वै सः ।
रसꣳह्येवायं लब्ध्वाऽऽनन्दी भवति । को ह्येवान्यात्कः
प्राण्यात् । यदेष आकाश आनन्दो न स्यात् ।
एष ह्येवाऽऽनन्दयाति ।
यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं
प्रतिष्ठां विन्दते । अथ सोऽभयं गतो भवति ।
यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते ।
अथ तस्य भयं भवति । तत्वेव भयं विदुषोऽमन्वानस्य ।
तदप्येष श्लोको भवति ॥ १॥ इति सप्तमोऽनुवाकः ॥

    ब्रह्मानन्दमीमांसा
भीषाऽस्माद्वातः पवते । भीषोदेति सूर्यः ।
भीषाऽस्मादग्निश्चेन्द्रश्च । मृत्युर्धावति पञ्चम इति ।
सैषाऽऽनन्दस्य मीमाꣳसा भवति ।
युवा स्यात्साधुयुवाऽध्यायकः ।
आशिष्ठो दृढिष्ठो बलिष्ठः ।
तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात् ।
स एको मानुष आनन्दः । ते ये शतं मानुषा आनन्दाः ॥ १॥

स एको मनुष्यगन्धर्वाणामानन्दः । श्रोत्रियस्य चाकामहतस्य ।
ते ये शतं मनुष्यगन्धर्वाणामानन्दाः ।
स एको देवगन्धर्वाणामानन्दः । श्रोत्रियस्य चाकामहतस्य ।
ते ये शतं देवगन्धर्वाणामानन्दाः ।
स एकः पितृणां चिरलोकलोकानामानन्दः ।
श्रोत्रियस्य चाकामहतस्य ।
ते ये शतं पितृणां चिरलोकलोकानामानन्दाः ।
स एक आजानजानां देवानामानन्दः ॥ २॥

श्रोत्रियस्य चाकामहतस्य ।
ते ये शतं आजानजानां देवानामानन्दाः ।
स एकः कर्मदेवानां देवानामानन्दः ।
ये कर्मणा देवानपियन्ति । श्रोत्रियस्य चाकामहतस्य ।
ते ये शतं कर्मदेवानां देवानामानन्दाः ।
स एको देवानामानन्दः । श्रोत्रियस्य चाकामहतस्य ।
ते ये शतं देवानामानन्दाः । स एक इन्द्रस्याऽऽनन्दः ॥ ३॥

श्रोत्रियस्य चाकामहतस्य । ते ये शतमिन्द्रस्याऽऽनन्दाः ।
स एको बृहस्पतेरानन्दः । श्रोत्रियस्य चाकामहतस्य ।
ते ये शतं बृहस्पतेरानन्दाः । स एकः प्रजापतेरानन्दः ।
श्रोत्रियस्य चाकामहतस्य ।
ते ये शतं प्रजापतेरानन्दाः ।
स एको ब्रह्मण आनन्दः । श्रोत्रियस्य चाकामहतस्य ॥ ४॥

स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः ।
स य एवंवित् । अस्माल्लोकात्प्रेत्य ।
एतमन्नमयमात्मानमुपसङ्क्रामति ।
एतं प्राणमयमात्मानमुपसङ्क्रामति ।
एतं मनोमयमात्मानमुपसङ्क्रामति ।
एतं विज्ञानमयमात्मानमुपसङ्क्रामति ।
एतमानन्दमयमात्मानमुपसङ्क्रामति ।
तदप्येष श्लोको भवति ॥ ५॥ इत्यष्टमोऽनुवाकः ॥

यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह ।
आनन्दं ब्रह्मणो विद्वान् ।
न बिभेति कुतश्चनेति ।
एतꣳह वाव न तपति ।
किमहꣳसाधु नाकरवम् । किमहं पापमकरवमिति ।
स य एवं विद्वानेते आत्मान स्पृणुते ।
उभे ह्येवैष एते आत्मान स्पृणुते । य एवं वेद ।
इत्युपनिषत् ॥ १॥ इति नवमोऽनुवाकः ॥

॥ इति ब्रह्मानन्दवल्ली समाप्ता ॥

ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।
तेजस्विनावधीतमस्तु मा विद्विषावहै ।
ॐ शान्तिः शान्तिः शान्तिः ॥

Brahmananda-Valli
Om. May That protect us both (teacher 
and pupil). May That cause us both to enjoy the bliss (of Mukti). May we
 both exert to find out the true meaning of the scriptures. May our 
learning be brilliant. May we never quarrel with each other!

Om Peace, Peace, Peace!
20. The knower of Brahman attains the Supreme.

21.
 Brahman is Truth, Knowledge and Infinity. He who knows it as existing 
hidden in the heart, realises all his desires instantaneously and 
without succession, as the omniscient Brahman.

22. From this 
Atman is Akasa (ether) born; from Akasa, air; from air, fire; from fire,
 water; from water, earth; from earth, the herbs, plants and vegetables;
 from herbs, etc., food; from food, man. Thus man is made of the essence
 of food. The physical embodiment has its parts, such as the head, the 
right and left parts, the trunk, the support, etc.

23. Brahman is your own very Self or Soul. It cannot be an object of knowledge. It is always the witnessing Subject.

24. To know Brahman is to become identical with Absolute-Consciousness through meditation and Nirvikalpa- Samadhi

The Human Being's Five Sheaths
25.
 All beings that exist on earth are born of food. Then they live by 
food: then, again, to food (earth) they go in the end. So, verily food 
is the eldest of all creatures. Therefore it is called a medicament to 
all. All those who worship food as Brahman obtain all food. From food 
all beings are born; having been born, they, grow by food. Food is eaten
 by beings and also it eats them. Therefore, it is called Anna (food). 
Other than that (soul) made of the essence of food, there is another 
self within, formed of Prana. By that this is filled. This Pranamaya is 
exactly of the form of man (Purusha). Its human form is according to the
 human form of the former. Of that Prana is the head; Vyana the right 
wing (side); Apana the left wing (side); the Akasa the trunk (body); the
 earth, the tail, the support.

26. The Annamaya Kosa is permeated
 by four Kosas, the Pranamaya and the rest. The Pranamaya Kosa is 
permeated by three Kosas, the Manomaya by two Kosas and the Vijnanamaya 
by one Kosa.

27. Through Prana the gods live, and also do men and
 beasts. Prana is, verily, the life of beings. Therefore it is called 
the universal life or the life of all. Those who worship Prana attain 
the whole life duration or the full span of life.

28. Of that 
former (Annamayatma) this (Prana-mayatma) is the soul. Different from 
the Pranamaya self made of Prana, there is another self made of mind. 
With that self made of mind, this (the Pranamaya) is filled. This is 
also the form of man. Its human form is according to that of the former.
 Of it Yajus is the head. Rik is the right side (wing). Saman is the 
left side (wing), injunction (Adesha) is the trunk (body). Atharvangiras
 is the tail, the support.

29. The Manomaya self is the inner self of the Pranamaya. It permeates the Pranamaya Kosa.

30.
 Whence all speech turn back with the mind, without reaching, he who 
knows that, the bliss of Brahman, fears not at any time. This mind is 
the embodied soul of the former. Of the Pranamaya, this one, namely the 
Manomaya is the self, having the Pranamaya for its body.

31. 
Different from that made of mind is another inner soul made of knowledge
 (Vijnana). By that, this is filled. It also has the shape of man. 
According to the human shape of that, is the human form of this. Faith 
is its head. Righteousness (Ritam) is the right side or wing. Truth 
(Satyam) is the left side or wing. Yoga (concentration, meditation) is 
the trunk (self). Might (Mahas) is the tail, the support.

32. The
 Manomaya-Kosa is made up of Vrittis or thoughts. It is subtler than the
 Pranamaya-Kosa. It controls the Pranamaya-Kosa. So it is the inner self
 of the Pranamaya-Kosa.

33. Knowledge performs the sacrifice as 
well as Karma. All the gods worship knowledge as Brahman, the eldest. If
 a man knows knowledge as Brahman, and if he does not swerve from it, he
 attains all desires, having abandoned his sins in the body.

34. 
Of that (the former), this one, verily, is the self. Different from this
 self, made of knowledge (Vijnanamaya) is another self within, formed of
 bliss. By that this is filled. It also has the shape of man. According 
to the human shape of that, is the human form of this. Of it love 
(Priya) is the head. Joy (Moda) is the right side (wing). Delight 
(Pramoda) is the left side (wing). Bliss (Ananda) is the trunk (self). 
Brahman is the tail, the support.

35. Priya is love in looking at
 a pleasant object. Moda is joy, satisfaction after possessing the 
object. Pramoda is delight, great satisfaction, the same joy intensified
 that arises from gratified desires.

36. Birth and death are the attributes of the Annamaya-Kosa.

37. Hunger and thirst are the attributes of Pranamaya-Kosa.

38. Moha (delusion) and Soka (grief) are the attributes of the Manomaya Kosa.

39.
 The Atman is ever pure and unattached. It is absolutely free from the 
Shad-Urmis or the six waves of the ocean of Samsara, viz. birth, death, 
hunger, thirst, delusion and grief.

40. The Annamaya-Kosa 
constitutes the gross physical body. The Pranamaya, the Manomaya and the
 Vijnanamaya-Kosas constitute the subtle body or astral body 
(Linga-Sarira). The Anandamaya-Kosa constitutes the causal body 
(Karana-Sarira).

41. The three bodies operate during the waking 
state. The subtle body and the causal body function during the dreaming 
state. During deep sleep it is the thin veil of Anandamaya-Kosa that 
separates the individual soul from the Supreme Soul or Brahman. The 
Anandamaya-Kosa operates during deep sleep.

Origin of Creation
42.
 If one knows Brahman as non-existent he becomes himself non-existent. 
If he knows Brahman as existent, then they know him to be existent.

43.
 Therefore arise the following questions of the pupil: Does he, who 
knows not, after having departed this world, go there? Or does he, who 
knows after leaving the world, obtain that?

44. He desired: May I
 be many, may I be born. He performed Tapas. Having performed Tapas he 
brought forth all thiswhatever there is. Having brought forth, he 
entered it; having entered it, he became what is manifest and what is 
not manifest, defined and undefined, the abode and non-abode, knowledge 
and ignorance, truth and falsehood, and all this whatsoever is existing.
 Therefore it is called existence.

45. In the beginning, this was
 verily, non-existent. From that the existent was born. That created 
itself by itself. Therefore, it is called self-made. This which was 
self-madethat is the essence. Having obtained this essence, man becomes 
blessed, who would have lived and breathed had not the bliss in the 
cavity of heart existed! This Brahman bestows bliss. When one attains 
oneness with the Brahman who is invisible, incorporeal, undefined, 
abodeless, then he becomes free from fear. When, however, one makes even
 the slightest distinction in Brahman, then there is fear for him. That 
Brahman itself becomes the source of fear for him who makes a 
difference. and does not reflect.

Gradation of Bliss
46.
 Through fear of Him, blows the wind. Through fear of Him rises the sun.
 Through fear of Him again Indra, fire and Death proceed to their 
respective duties.

47. Suppose there is a youth, a good youth, 
well-versed in the scriptures, well disciplined, resolute and very 
strong. Suppose his is all this earth, full of wealth. This is one unit 
of human bliss. This is the measure of human bliss.

48. A 
hundredfold of the human bliss is the unit-measure of the bliss of the 
human Gandharvas and also is the bliss of one versed in the Vedas, who 
is free from desires.

49. A hundredfold of the bliss of the human
 Gandharvas is the unit-measure of the bliss of celestial Gandharvas, 
and also is the bliss of one versed in the Vedas, who is free from 
desires.

50. A hundredfold of the bliss of celestial Gandharvas 
is the unit of the bliss of the manes who dwell in the long enduring 
world, and also is the bliss of one versed in the Vedas, who is free 
from desires.

51. A hundredfold of the bliss of the manes who 
dwell in the long-enduring world, is the unit-measure of the bliss of 
the Devas born in heaven, and also is the bliss of one versed in the 
Vedas, who is free from desires.

52. A hundredfold of the bliss 
of the Devas born in heaven is the unit-measure of the bliss of the 
Devas known as Karma-Devas, those who have become Devas by their 
sacrificial deeds, and also is the bliss of one versed in the Vedas, who
 is free from desires.

53. A hundredfold of the bliss of the 
Devas known as Karma-Devas is the unit-measure of the bliss of the 
Devas, and also is the bliss of one versed in Vedas, who is free from 
desires. A hundredfold of the bliss of the Devas is the unit-measure of 
the bliss of Indra, and also the bliss of one versed in the Vedas, who 
is free from desires.

54. A hundredfold of the bliss of Indra is 
the unit-measure of the bliss of Brihaspati, and also is the bliss of 
one versed in Vedas, who is free from desires.

55. A hundredfold 
of the bliss of Brihaspati is the unit-measure of the bliss of 
Prajapati, and also is the bliss of one versed in Vedas, who is free 
from desires.

56. A hundredfold of the bliss of Prajapati is the 
unit-measure of the bliss of Brahman, and also is the bliss of one 
versed in Vedas, who is free from desires.

57. He who is in man 
(Purusha), and he who is in the sun, are one. He who knows this, having 
departed from this world, first attains this Atman made of food, next 
attains this Atman made of Prana, next attains this Atman made of mind, 
next attains this Atman made of Buddhi, and lastly attains the Atman 
made of Bliss.

58. He who knows the Bliss of Brahman, from which 
all words return without reaching it, together with the mind, is not 
afraid of anything.

59. Such thoughts as these certainly never distress him; Why have I not done what is good? Why have I committed sin?

60. He who knows thus regards both these as the Atman. Verily, both these he regards as the Atman, who knows this.

61.
 A sage beholds his own Self everywhere. He feels that everything that 
exists is nothing but his own Self. Therefore, he feels no fear from 
anything.

62. A knower of Brahman regards that good and bad are 
but different manifestations of the same Atman. Virtue and vice do not 
afflict him. They cannot generate subsequent births. He realises that he
 is non-doer and non-enjoyer. He knows that the Atman is actionless, and
 that the mind alone is the doer of all actions. He has neither wants, 
nor egoism, nor desires.


      तृतीया भृगुवल्ली
ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।
तेजस्विनावधीतमस्तु मा विद्विषावहै ।
ॐ शान्तिः शान्तिः शान्तिः ॥

भृगुर्वै वारुणिः । वरुणं पितरमुपससार ।
अधीहि भगवो ब्रह्मेति । तस्मा एतत्प्रोवाच ।
अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचमिति ।
तꣳहोवाच । यतो वा इमानि भूतानि जायन्ते ।
येन जातानि जीवन्ति ।
यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद्ब्रह्मेति ।
स तपोऽतप्यत । स तपस्तप्त्वा ॥ १॥ इति प्रथमोऽनुवाकः ॥

      पञ्चकोशान्तःस्थितब्रह्मनिरूपणम्
अन्नं ब्रह्मेति व्यजानात् । अन्नाद्ध्येव खल्विमानि
भुतानि जायन्ते । अन्नेन जातानि जीवन्ति ।
अन्नं प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय ।
पुनरेव वरुणं पितरमुपससार ।
अधीहि भगवो ब्रह्मेति । तꣳहोवाच ।
तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति ।
स तपोऽतप्यत । स तपस्तप्त्वा ॥ १॥ इति द्वितीयोऽनुवाकः ॥

प्राणो ब्रह्मेति व्यजानात् । प्राणाद्ध्येव खल्विमानि
भूतानि जायन्ते । प्राणेन जातानि जीवन्ति ।
प्राणं प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय ।
पुनरेव वरुणं पितरमुपससार ।
अधीहि भगवो ब्रह्मेति । तꣳहोवाच ।
तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति ।
स तपोऽतप्यत । स तपस्तप्त्वा ॥ १॥ इति तृतीयोऽनुवाकः ॥

मनो ब्रह्मेति व्यजानात् । मनसो ह्येव खल्विमानि
भूतानि जायन्ते । मनसा जातानि जीवन्ति ।
मनः प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय ।
पुनरेव वरुणं पितरमुपससार ।
अधीहि भगवो ब्रह्मेति । तꣳहोवाच ।
तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति ।
स तपोऽतप्यत । स तपस्तप्त्वा ॥ १॥ इति चतुर्थोऽनुवाकः ॥

विज्ञानं ब्रह्मेति व्यजानात् । विज्ञानाद्ध्येव खल्विमानि
भूतानि जायन्ते । विज्ञानेन जातानि जीवन्ति ।
विज्ञानं प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय ।
पुनरेव वरुणं पितरमुपससार ।
अधीहि भगवो ब्रह्मेति । तꣳहोवाच ।
तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति ।
स तपोऽतप्यत । स तपस्तप्त्वा ॥ १॥ इति पञ्चमोऽनुवाकः ॥

आनन्दो ब्रह्मेति व्यजानात् । आनन्दाध्येव खल्विमानि
भूतानि जायन्ते । आनन्देन जातानि जीवन्ति ।
आनन्दं प्रयन्त्यभिसंविशन्तीति ।
सैषा भार्गवी वारुणी विद्या । परमे व्योमन्प्रतिष्ठिता ।
स य एवं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति ।
महान्भवति प्रजया पशुभिर्ब्रह्मवर्चसेन ।
महान् कीर्त्या ॥ १॥ इति षष्ठोऽनुवाकः ॥

    अन्नब्रह्मोपासनम्
अन्नं न निन्द्यात् । तद्व्रतम् । प्राणो वा अन्नम् ।
शरीरमन्नादम् । प्राणे शरीरं प्रतिष्ठितम् ।
शरीरे प्राणः प्रतिष्ठितः । तदेतदन्नमन्ने प्रतिष्ठितम् ।
स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति ।
अन्नवानन्नादो भवति । महान्भवति प्रजया
पशुभिर्ब्रह्मवर्चसेन । महान् कीर्त्या ॥ १॥

इति सप्तमोऽनुवाकः ॥

अन्नं न परिचक्षीत । तद्व्रतम् । आपो वा अन्नम् ।
ज्योतिरन्नादम् । अप्सु ज्योतिः प्रतिष्ठितम् ।
ज्योतिष्यापः प्रतिष्ठिताः । तदेतदन्नमन्ने प्रतिष्ठितम् ।
स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति ।
अन्नवानन्नादो भवति । महान्भवति प्रजया
पशुभिर्ब्रह्मवर्चसेन । महान् कीर्त्या ॥ १॥

इत्यष्टमोऽनुवाकः ॥

अन्नं बहु कुर्वीत । तद्व्रतम् । पृथिवी वा अन्नम् ।
आकाशोऽन्नादः । पृथिव्यामाकाशः प्रतिष्ठितः ।
आकाशे पृथिवी प्रतिष्ठिता ।
तदेतदन्नमन्ने प्रतिष्ठितम् ।
स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति ।
अन्नवानन्नादो भवति । महान्भवति प्रजया
पशुभिर्ब्रह्मवर्चसेन । महान् कीर्त्या ॥ १॥

इति नवमोऽनुवाकः ॥

    सदाचारप्रदर्शनम् । ब्रह्मानन्दानुभवः
न कञ्चन वसतौ प्रत्याचक्षीत । तद्व्रतम् ।
तस्माद्यया कया च विधया बह्वन्नं प्राप्नुयात् ।
अराध्यस्मा अन्नमित्याचक्षते ।
एतद्वै मुखतोऽन्नꣳराद्धम् ।
मुखतोऽस्मा अन्नꣳराध्यते ।
एतद्वै मध्यतोऽन्नꣳराद्धम् ।
मध्यतोऽस्मा अन्नꣳराध्यते ।
एदद्वा अन्ततोऽन्नꣳराद्धम् ।
अन्ततोऽस्मा अन्न राध्यते ॥ १॥

य एवं वेद । क्षेम इति वाचि । योगक्षेम इति प्राणापानयोः ।
कर्मेति हस्तयोः । गतिरिति पादयोः । विमुक्तिरिति पायौ ।
इति मानुषीः समाज्ञाः । अथ दैवीः । तृप्तिरिति वृष्टौ ।
बलमिति विद्युति ॥ २॥

यश इति पशुषु । ज्योतिरिति नक्षत्रेषु ।
प्रजातिरमृतमानन्द इत्युपस्थे । सर्वमित्याकाशे ।
तत्प्रतिष्ठेत्युपासीत । प्रतिष्ठावान् भवति ।
तन्मह इत्युपासीत । महान्भवति । तन्मन इत्युपासीत ।
मानवान्भवति ॥ ३॥

तन्नम इत्युपासीत । नम्यन्तेऽस्मै कामाः ।
तद्ब्रह्मेत्युपासीत । ब्रह्मवान्भवति ।
तद्ब्रह्मणः परिमर इत्युपासीत ।
पर्येणं म्रियन्ते द्विषन्तः सपत्नाः ।
परि येऽप्रिया भ्रातृव्याः ।
स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः ॥ ४॥

स य एवंवित् । अस्माल्लोकात्प्रेत्य ।
एतमन्नमयमात्मानमुपसङ्क्रम्य ।
एतं प्राणमयमात्मानमुपसङ्क्रम्य ।
एतं मनोमयमात्मानमुपसङ्क्रम्य ।
एतं विज्ञानमयमात्मानमुपसङ्क्रम्य ।
एतमानन्दमयमात्मानमुपसङ्क्रम्य ।
इमाँल्लोकन्कामान्नी कामरूप्यनुसञ्चरन् ।
एतत् साम गायन्नास्ते । हा ३ वु हा ३ वु हा ३ वु ॥ ५॥

अहमन्नमहमन्नमहमन्नम् ।
अहमन्नादोऽ३हमन्नादोऽ३अहमन्नादः ।
अहꣳश्लोककृदहꣳश्लोककृदहꣳश्लोककृत् ।
अहमस्मि प्रथमजा ऋता३स्य ।
पूर्वं देवेभ्योऽमृतस्य ना३भाइ ।
यो मा ददाति स इदेव मा३अऽवाः ।
अहमन्नमन्नमदन्तमा३द्मि ।
अहं विश्वं भुवनमभ्यभवा३म् ।
सुवर्न ज्योतीः । य एवं वेद । इत्युपनिषत् ॥ ६॥

इति दशमोऽनुवाकः ॥

॥ इति भृगुवल्ली समाप्ता ॥

ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।
तेजस्वि नावधीतमस्तु मा विद्विषावहै ।
       ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

                   ॥ हरिः ॐ ॥
 Bhrigu-Valli
63. Bhrigu, the son of Varuna, approached his father, and said: O revered Sir, teach me Brahman.

64. He (Varuna) said this to him (Bhrigu): Food, Prana, the eyes, the ears, the mind and the speech are Brahman.

65.
 To him he further said: That from which these beings are born; that by 
which, being born, these beings live; that which, when departing, they 
enter intothat seek thou to know that is Brahman.

66. He (Bhrigu) performed penance.

67.
 Having performed penance, he learnt that food is Brahman; because it is
 from food that all these beings are born; by food, when born, do they 
live; and, having departed into food, again, they enter.

68. Having known that, he again approached his father Varuna and said; O revered Sir, teach me Brahman.

69. He (Varuna) told him; By penance (Tapas) seek thou to know Brahman. Penance is Brahman.

70. He performed penance.

71.
 Having performed penance, (Bhrigu) understood that Prana is Brahman; 
because it is from Prana that all these living beings are born; having 
been born, they live by Prana; and having departed, into Prana, again, 
they enter.

72. Having known that, he again approached his father Varuna to know further and said; O revered Sir, teach me Brahman.

73. He (Varuna) told him; By penance (Tapas) seek thou to know Brahman. Penance is Brahman.

74.
 Bhrigu performed penance, and having performed penance, he came to the 
conclusion after analysis and deliberation, that Prana (life) is 
Brahman. But he was not at all satisfied with this conclusion. He 
thought that this Prana could not be Brahman, because it is 
non-intelligent, it is an effect, it has a cause, it has a beginning and
 an end. So he again approached his father to get further light. And his
 father, again, asked him to know it by penance.

75. Then Bhrigu 
understood by penance that the mind is Brahman, because it is from mind 
that all these living beings are born; having been born, they live by 
the mind; and having departed, into the mind, again, they enter.

76. Having known that, he again approached his father Varuna to know further and said; O revered Sir, teach me Brahman.

77. He (Varuna) told him; By penance seek thou to know Brahman. Penance is Brahman.

78. He performed penance,.

79.
 Bhrigu thought that mind is only an organ or instrument of cognition, 
that it has no self-luminosity, has a beginning and end, and therefore 
it could not be Brahman, the uncaused. So he approached again his father
 for further enlightenment. Having been asked to do penance, he does it,
 again.

80. Then he understood that knowledge is Brahman; because
 it is by knowledge that all these living beings are born; having been 
born, by knowledge they live; and, having departed, into knowledge, 
again, they enter.

81. Having known that, he approached his father Varuna to know it further and said; O revered Sir, teach me Brahman.

82. He (Varuna) told him: By penance seek thou to know Brahman. Penance is Brahman.

83. He performed penance, again.

84.
 Bhrigu found out that his finding could not give him entire 
satisfaction and that knowledge could not be Brahman. He thought that 
knowledge is the agent of all the actions of the Jiva and also the 
enjoyer of the fruits of actions. So he again went to his father for 
getting further light. And the advice he received was, again, to perform
 penance.

85. He, then, understood by penance that bliss is 
Brahman; because from bliss all beings are born; having been born, by 
bliss they live; and, having departed, into bliss, again, they enter.

86.
 This is the knowledge learnt by Bhrigu and taught by Varuna. This is 
established in the supreme ether (heart). He who knows thus becomes one 
with Brahman. He becomes the possessor of food, and the eater of food. 
He becomes great in progeny, in cattle and in spiritual lustre. He 
becomes great in fame.

Injunctions Regarding Food
87. Do not speak ill of food. That shall be your vow.

88.
 Prana (life) is food. The body is the eater of food. The body is fixed 
in Prana. Prana is fixed in the body. So thus food is fixed in food. He 
who knows that food is fixed in food becomes well established. He 
becomes the possessor of food, and the eater of food. He becomes great 
in progeny, in cattle and in spiritual lustre. He becomes great in fame.

Eighth Anuvaka
89.
 Do not despise food. That is the vow. Water is food. Fire is the 
food-eater. Fire is fixed in water. Water is fixed in fire. So food is 
fixed in food. He who knows that food is fixed in food is well 
established. He becomes rich in food, and becomes eater of food. He 
becomes great in progeny, in cattle and in spiritual lustre. He becomes 
great in fame.

90. Accumulate plenty of food (for distribution to
 the poor and the travellers). That is the vow. The earth is the food. 
Akasa (ether) is the eater of food. In the earth is fixed Akasa. In 
Akasa is fixed the earth. So food is fixed in food. He who knows that 
food thus rests in food is well established. He becomes rich in food, 
and becomes eater of food. He becomes great in progeny, in cattle and in
 spiritual lustre. He becomes great in fame.

91. The earth abides
 in the ether which is above and below it. The earth is enveloped by 
ether on all sides. So the earth is food and the ether is the 
food-eater. The ether is the basis or the container.

92. Without food no meditation is possible. Food should be meditated upon as God or Brahman. It should be adored and glorified.

93.
 Do not turn away anybody who seeks shelter. This is the vow. Therefore 
let one acquire much food by any means whatsoever. They say: food is 
ready. If food is prepared in the best manner, food is given to him (the
 guest) also in the best manner. If food is prepared in the medium 
manner, food is given to him also in the medium manner. If food is 
prepared in the lowest manner, food is also given to him in the lowest 
manner.

94. He who knows thus obtains similar results.

Meditation on Brahman
95.
 Brahman resides in speech as preserver, as acquirer and preserver in 
Prana and Apana, as action in the hands, as motion in the feet, as 
discharge in the anus. Thus is the meditation of Brahman in respect of 
man.

96. Now comes the contemplation in reference to the heavens 
as satisfaction in the rain, as power in the lightning, as fame in 
cattle, as light in the stars, as offspring, immortality and joy in the 
generative organ, as all in the Akasa.

97. Let him meditate upon 
that (Brahman) as support. He becomes well-supported. He will possess 
all means of living such as food and clothing. Let him meditate upon 
that as the great. He becomes great. Let him meditate upon that as mind.
 He becomes thoughtful. Let him meditate upon that as adoration. To him 
all desires pay homage. Let him meditate upon that as the supreme. He 
becomes the presence of supremacy. Let him contemplate upon that as the 
destructive aspect. All those enemies who hate him and the rivals whom 
he does not like die around him.

98. He who is in man and he who 
is in the sun both are the same. He who knows thus, departing from this 
world, and attaining the Annamaya self, then attaining the Pranamaya 
self, then attaining the Manomaya self, then attaining the Vijnanamaya 
self, then attaining the Anandamaya self, eating what he likes and 
assuming forms according to his wishes, travels through the world, and 
sits singing the following Sama song:

99. O wonderful! I am the 
food, I am the food, I am the food; I am the eater of food, I am the 
eater of food, I am the eater of food. I am the author of fame, I am the
 author of fame. I am the author of fame. I am the first born of the 
True. Prior to the gods, I am the centre of all immortality. Whoever 
gives me, he surely does save. I, the food, eats him who eats food. I 
have conquered all this world. I am luminous like the sun. He who knows 
thus attains the aforesaid results. This is the Upanishad.

100. This is the Jivanmukta's song of unity with all. The sage expresses his experience of oneness.
 
 

TAITTIRIYA UPANISHAD IN SIMPLE ENGLISH PART ONE INTRODUCTION AND CHAPTER ONE SIKSHA VALLI

 https://youtu.be/2BW2kZOHlSU

 

TAITTIRIYA UPANISHAD IN SIMPLE ENGLISH PART TWO CHAPTER TWO THE BRAHMANANDA VALLI

 https://youtu.be/YJNpSNlC6y8

 

TAITTIRIYA UPANISHAD IN SIMPLE ENGLISH PART THREE CHAPTER THREE CONCLUSION THE BHRIGU VALLI

 https://youtu.be/pFZjqi0VU4o

TAITTIRIYA UPANISHAD IN SIMPLE HINDI PART ONE INTRODUCTION AND CHAPTER ONE SIKSHA VALLI

 https://youtu.be/2mhtDhBFJZk

 

TAITTIRIYA UPANISHAD IN SIMPLE HINDI PART TWO CHAPTER TWO THE BRAHMANANDA VALLI

 

 https://youtu.be/8yMutGwC6Lc

 

TAITTIRIYA UPANISHAD IN SIMPLE HINDI PART THREE CHAPTER THREE CONCLUSION THE BHRIGU VALLI

 https://youtu.be/_u6lk4kisSI

 

 

No comments:

Post a Comment