Followers

Tuesday, October 16, 2018

Durgashtottara Shatanama Stotram(Devi stotra 153)

Durgashtottara Shatanama Stotram(Devi stotra 153)
https://youtu.be/FIH4JD0Cu3I




॥श्रीदुर्गाष्टोत्तरशतनामस्तोत्रम्॥
ईश्‍वर उवाच
शतनाम प्रवक्ष्यामि श्रृणुष्व​ कमलानने।
यस्य प्रसादमात्रेण दुर्गा प्रीता भवेत् सती॥
ॐ सती साध्वी भवप्रीता भवानी भवमोचनी।
आर्या दुर्गा जया चाद्या त्रिनेत्रा शूलधारिणी॥
पिनाकधारिणी चित्रा चण्डघण्टा महातपाः।
मनो बुद्धिरहंकारा चित्तरूपा चिता चितिः॥
सर्वमन्त्रमयी सत्ता सत्यानन्दस्वरूपिणी।
अनन्ता भाविनी भाव्या भव्याभव्या सदागतिः॥
शाम्भवी देवमाता च चिन्ता रत्‍‌नप्रिया सदा।
सर्वविद्या दक्षकन्या दक्षयज्ञविनाशिनी॥
अपर्णानेकवर्णा च पाटला पाटलावती।
पट्टाम्बरपरीधाना कलमञ्जीररञ्जिनी॥
अमेयविक्रमा क्रूरा सुन्दरी सुरसुन्दरी।
वनदुर्गा च मातङ्गी मतङ्गमुनिपूजिता॥
ब्राह्मी माहेश्‍वरी चैन्द्री कौमारी वैष्णवी तथा।
चामुण्डा चैव वाराही लक्ष्मीश्‍च पुरुषाकृतिः॥
विमलोत्कर्षिणी ज्ञाना क्रिया नित्या च बुद्धिदा।
बहुला बहुलप्रेमा सर्ववाहनवाहना॥
निशुम्भशुम्भहननी महिषासुरमर्दिनी।
मधुकैटभहन्त्री च चण्डमुण्डविनाशिनी॥१०
सर्वासुरविनाशा च सर्वदानवघातिनी।
सर्वशास्त्रमयी सत्या सर्वास्त्रधारिणी तथा॥११
अनेकशस्त्रहस्ता च अनेकास्त्रस्य धारिणी।
कुमारी चैककन्या च कैशोरी युवती यतिः॥१२
अप्रौढा चैव प्रौढा च वृद्धमाता बलप्रदा।
महोदरी मुक्तकेशी घोररूपा महाबला॥१३
अग्निज्वाला रौद्रमुखी कालरात्रिस्तपस्विनी।
नारायणी भद्रकाली विष्णुमाया जलोदरी॥१४
शिवदूती कराली च अनन्ता परमेश्‍वरी।
कात्यायनी च सावित्री प्रत्यक्षा ब्रह्मवादिनी॥१५
य इदं प्रपठेन्नित्यं दुर्गानामशताष्टकम्।
नासाध्यं विद्यते देवि त्रिषु लोकेषु पार्वति॥१६
धनं धान्यं सुतं जायां हयं हस्तिनमेव च।
चतुर्वर्गं तथा चान्ते लभेन्मुक्तिं च शाश्‍वतीम्॥१७
कुमारीं पूजयित्वा तु ध्यात्वा देवीं सुरेश्‍वरीम्।
पूजयेत् परया भक्त्या पठेन्नामशताष्टकम्॥१८
तस्य सिद्धिर्भवेद् देवि सर्वैः सुरवरैरपि।
राजानो दासतां यान्ति राज्यश्रियमवाप्नुयात्॥१९
गोरोचनालक्तककुङ्कुमेन सिन्दूरकर्पूरमधुत्रयेण।
विलिख्य यन्त्रं विधिना विधिज्ञो भवेत् सदा धारयते पुरारिः॥२०
भौमावास्यानिशामग्रे चन्द्रे शतभिषां गते।
विलिख्य प्रपठेत् स्तोत्रं स भवेत् सम्पदां पदम्॥२१
इति श्रीविश्‍वसारतन्त्रे दुर्गाष्टोत्तरशतनामस्तोत्रं समाप्तम्।

 https://youtu.be/_Cd2H3bEbRI



 
. DURGĀŚTOTTARA ŚATANĀMA STOTRAM The Hymn of Devis 108 Names From Śriviśvasāra Tantra 1Śatanāma pravakṣyāmi śṛṇuṣva kamalānane Yasya prasādamātreṇa durgā prītā bhavet satī 2Om Satī Sādhvī Bhavaprītā Bhavānī Bhavamocanī Āryā Durgā Jayā Cādyā Trinetrā Śūladhāriṇī 3 Pinākadhāriṇī Citrā Caṇḍaghaṇṭā Mahātapāḥ Mano Buddhir-Ahaṃkārā Cittarūpā Citā Citiḥ 4 Sarvamantramayī Sattā Satyānanda-svarūpiṇī Anantā Bhāvinī Bhāvyā Bhavyābhavyā Sadāgatiḥ 5 Śāmbhavī Devamātā ca Cintā Ratnapriyā sadā Sarvavidyā Dakṣakanyā Dakṣayajñavināśinī 6 Aparṇānekavarṇā ca Pāṭalā Pāṭalāvatī Paṭṭāmbara-parīdhānā Kalamañjīrarañjinī 7 Ameya-Vikramā Krurā Sundarī Surasundarī Vanadurgā ca Mātaṅgī Mataṅgamunipūjitā 8 Brāhmī Māheśvarī Caindrī Kaumārī Vaiṣṇavī tathā Cāmuṇḍā caiva Vārāhī Lakṣmīśca Puruṣākṛtiḥ 9 Vimalotkarṣiṇī Jñānā Kriyā Nityā ca Buddhidā Bahulā Bahulapremā Sarvavāhana-vāhanā 10 Niśumbha-śumbhahananī Mahiṣāsuramardinī Madhukaiṭabhahantrī ca Caṇḍamuṇḍavināśinī 11 Sarvāsuravināśā ca Sarvadānavaghātinī Sarvaśāstramayī Satyā Sarvāstradhāriṇī tathā 12 Anekaśastrahastā ca Anekāstrasya Dhāriṇī Kumārī Caikakanyā ca Kaiśorī Yuvatī Yatiḥ 13 Aprauḍhā caiva Prauḍhā ca Vṛddhamātā Balapradā Mahodarī Muktakeśī Ghorarūpā Mahābalā 14 Agnijvālā Raudramukhī Kālarātris-Tapasvinī Nārāyaṇī Bhadrakālī Viṣṇumāyā Jalodarī Om Namaś Chaṇḍikāyai. Om, I bow to the Goddess Chaṇḍikā, 15 Śivadūtī Karālī ca Anantā Parameśvarī Kātyāyanī ca Sāvitrī Pratyakṣā Brahmavādinī 16 Ya idaṁ prapaṭhennityaṁ durgānāmaśatāṣṭakam Nāsādhyaṁ vidyate devi triṣu lokeṣu pārvati Those who daily read these 108 names from Durgā Stotram, find nothing impossible in the three worlds. 17Dhanaṁ dhānyaṁ sutaṁ jāyāṁ hayaṁ hastinameva ca Caturvargaṁ tathā cānte labhenmuktiṁ ca śāśvatīm They receive benefits like wealth, luxury, offspring and lineage, elephants, four things — dharma, artha, kaam, moksha, and in the end are liberated eternally. 18 Kumārīṁ pūjayitvā tu dhyātvā devīṁ sureśvarīm Pūjayet parayā bhaktyā paṭhennāmaśatāṣṭakam Having prayed and meditated upon Devī, Kumarī, and the Goddess of demi-gods, worship Her with devotion using this stotra. 19 Tasya siddhirbhaved devi sarvaiḥ suravarairapi Rājāno dāsatāṁ yānti rājyaśriyamavāpnuyāt O Goddess! The king who prays in the above manner attains perfection (siddhi), attains his kingdom, and splendor back from everyone including the demi-gods.

No comments:

Post a Comment