Followers

Wednesday, January 6, 2016

Guru Ashtothara Sathanamavali(Navagraha stotra.9)

Guru Ashtothara Sathanamavali(Navagraha stotra.9)


https://youtu.be/78yi7dh7KGQ

==
॥ गुरु अष्टोत्तरशतनामावली ॥

गुरु बीज मन्त्र -
ॐ ग्राँ ग्रीं ग्रौं सः गुरवे नमः ॥

ॐ गुणाकराय नमः ॥

ॐ गोप्त्रे नमः ॥

ॐ गोचराय नमः ॥

ॐ गोपतिप्रियाय नमः ॥

ॐ गुणिने नमः ॥

ॐ गुणवतां श्रेष्थाय नमः ॥

ॐ गुरूणां गुरवे नमः ॥

ॐ अव्ययाय नमः ॥

ॐ जेत्रे नमः ॥

ॐ जयन्ताय नमः ॥

ॐ जयदाय नमः ॥

ॐ जीवाय नमः ॥

ॐ अनन्ताय नमः ॥

ॐ जयावहाय नमः ॥

ॐ आङ्गिरसाय नमः ॥

ॐ अध्वरासक्ताय नमः ॥

ॐ विविक्ताय नमः ॥

ॐ अध्वरकृत्पराय नमः ॥

ॐ वाचस्पतये नमः ॥

ॐ वशिने नमः ॥

ॐ वश्याय नमः ॥

ॐ वरिष्ठाय नमः ॥

ॐ वाग्विचक्षणाय नमः ॥

ॐ चित्तशुद्धिकराय नमः ॥

ॐ श्रीमते नमः ॥

ॐ चैत्राय नमः ॥

ॐ चित्रशिखण्डिजाय नमः ॥

ॐ बृहद्रथाय नमः ॥

ॐ बृहद्भानवे नमः ॥

ॐ बृहस्पतये नमः ॥

ॐ अभीष्टदाय नमः ॥

ॐ सुराचार्याय नमः ॥

ॐ सुराराध्याय नमः ॥

ॐ सुरकार्यकृतोद्यमाय नमः ॥

ॐ गीर्वाणपोषकाय नमः ॥

ॐ धन्याय नमः ॥

ॐ गीष्पतये नमः ॥

ॐ गिरीशाय नमः ॥

ॐ अनघाय नमः ॥

ॐ धीवराय नमः ॥

ॐ धिषणाय नमः ॥

ॐ दिव्यभूषणाय नमः ॥

ॐ देवपूजिताय नमः ॥

ॐ धनुर्धराय नमः ॥

ॐ दैत्यहन्त्रे नमः ॥

ॐ दयासाराय नमः ॥

ॐ दयाकराय नमः ॥

ॐ दारिद्र्यनाशनाय नमः ॥

ॐ धन्याय नमः ॥

ॐ दक्षिणायनसम्भवाय नमः ॥

ॐ धनुर्मीनाधिपाय नमः ॥

ॐ देवाय नमः ॥

ॐ धनुर्बाणधराय नमः ॥

ॐ हरये नमः ॥

ॐ अङ्गिरोवर्षसञ्जताय नमः ॥

ॐ अङ्गिरःकुलसम्भवाय नमः ॥

ॐ सिन्धुदेशाधिपाय नमः ॥

ॐ धीमते नमः ॥
ॐ स्वर्णकायाय नमः ॥

ॐ चतुर्भुजाय नमः ॥

ॐ हेमाङ्गदाय नमः ॥

ॐ हेमवपुषे नमः ॥

ॐ हेमभूषणभूषिताय नमः ॥

ॐ पुष्यनाथाय नमः ॥

ॐ पुष्यरागमणिमण्डलमण्डिताय नमः ॥

ॐ काशपुष्पसमानाभाय नमः ॥

ॐ इन्द्राद्यमरसङ्घपाय नमः ॥

ॐ असमानबलाय नमः ॥

ॐ सत्त्वगुणसम्पद्विभावसवे नमः ॥

ॐ भूसुराभीष्टदाय नमः ॥

ॐ भूरियशसे नमः ॥

ॐ पुण्यविवर्धनाय नमः ॥

ॐ धर्मरूपाय नमः ॥

ॐ धनाध्यक्षाय नमः ॥

ॐ धनदाय नमः ॥

ॐ धर्मपालनाय नमः ॥

ॐ सर्ववेदार्थतत्त्वज्ञाय नमः ॥

ॐ सर्वापद्विनिवारकाय नमः ॥

ॐ सर्वपापप्रशमनाय नमः ॥

ॐ स्वमतानुगतामराय नमः ॥

ॐ ऋग्वेदपारगाय नमः ॥

ॐ ऋक्षराशिमार्गप्रचारवते नमः ॥

ॐ सदानन्दाय नमः ॥

ॐ सत्यसन्धाय नमः ॥

ॐ सत्यसङ्कल्पमानसाय नमः ॥

ॐ सर्वागमज्ञाय नमः ॥

ॐ सर्वज्ञाय नमः ॥

ॐ सर्ववेदान्तविदे नमः ॥

ॐ ब्रह्मपुत्राय नमः ॥

ॐ ब्राह्मणेशाय नमः ॥

ॐ ब्रह्मविद्याविशारदाय नमः ॥

ॐ समानाधिकनिर्मुक्ताय नमः ॥

ॐ सर्वलोकवशंवदाय नमः ॥

ॐ ससुरासुरगन्धर्ववन्दिताय नमः ॥

ॐ सत्यभाषणाय नमः ॥

ॐ बृहस्पतये नमः ॥

ॐ सुराचार्याय नमः ॥

ॐ दयावते नमः ॥

ॐ शुभलक्षणाय नमः ॥

ॐ लोकत्रयगुरवे नमः ॥

ॐ श्रीमते नमः ॥

ॐ सर्वगाय नमः ॥

ॐ सर्वतो विभवे नमः ॥

ॐ सर्वेशाय नमः ॥

ॐ सर्वदातुष्टाय नमः ॥

ॐ सर्वदाय नमः ॥

ॐ सर्वपूजिताय नमः ॥

॥ इति गुरु अष्टोत्तरशतनामावलिः सम्पूर्णम् ॥

====
Propitiation of Jupiter (Thursday)
CHARITY: Donate a peepal sapling, saffron,
turmeric, sugar, a horse, or yellow flowers
to a brahmin (priest) on Thursday morning.
FASTING: On Thursday, especially during Jupiter
transits and major or minor Jupiter periods.
MANTRA: To be chanted on Thursday, one hour
before sunset, especially during major or
RESULT: The planetary diety Brihaspati is
propitiated increasing satisfaction and
facilitating marriage and childbirth.
=



No comments:

Post a Comment