Followers

Monday, August 10, 2015

1008 Divine Names of "Shree" (Mahalakshmi) - "Sri Lakshmi Sahasranamam"&SRI SUKTAM (Lakshmi stotra 8)(Venkateswar stotra.26)






.Sound of Divinity (2) - 1008 Divine Names of "Shree" (Mahalakshmi) - "Sri Lakshmi Sahasranamam"&SRI SUKTAM (Lakshmi stotra 8&9)(Venkateswar stotra.26) ======
 http://youtu.be/Gy7yGz8iMH0



॥ श्रीमहालक्ष्मीसहस्रनामस्तोत्रम् ॥

श्रीः पद्मा प्रकृतिः सत्त्वा शान्ता चिच्छक्तिरव्यया ।
केवला निष्कला शुद्धा व्यापिनी व्योमविग्रहा ॥ १॥

व्योमपद्मकृताधारा परा व्योमामृतोद्भवा ।
निर्व्योमा व्योममध्यस्था पञ्चव्योमपदाश्रिता ॥ २॥

अच्युता व्योमनिलया परमानन्दरूपिणी ।
नित्यशुद्धा नित्यतृप्ता निर्विकारा निरीक्षणा ॥ ३॥

ज्ञानशक्तिः कर्तृशक्तिर्भोक्तृशक्तिः शिखावहा ।
स्नेहाभासा निरानन्दा विभूतिर्विमलाचला ॥ ४॥

अनन्ता वैष्णवी व्यक्ता विश्वानन्दा विकासिनी ।
शक्तिर्विभिन्नसर्वार्तिः समुद्रपरितोषिणी ॥ ५॥

मूर्तिः सनातनी हार्दी निस्तरङ्गा निरामया ।
ज्ञानज्ञेया ज्ञानगम्या ज्ञानज्ञेयविकासिनी ॥ ६॥

स्वच्छन्दशक्तिर्गहना निष्कम्पार्चिः सुनिर्मला ।
स्वरूपा सर्वगा पारा बृंहिणी सुगुणोर्जिता ॥ ७॥

अकलङ्का निराधारा निःसङ्कल्पा निराश्रया ।
असङ्कीर्णा सुशान्ता च शाश्वती भासुरी स्थिरा ॥ ८॥

अनौपम्या निर्विकल्पा नियन्त्री यन्त्रवाहिनी ।
अभेद्या भेदिनी भिन्ना भारती वैखरी खगा ॥ ९॥

अग्राह्या ग्राहिका गूढा गम्भीरा विश्वगोपिनी ।
अनिर्देश्या प्रतिहता निर्बीजा पावनी परा ॥ १०॥

अप्रतर्क्या परिमिता भवभ्रान्तिविनाशिनी ।
एका द्विरूपा त्रिविधा असङ्ख्याता सुरेश्वरी ॥ ११॥

सुप्रतिष्ठा महाधात्री स्थितिर्वृद्धिर्ध्रुवा गतिः ।
ईश्वरी महिमा ऋद्धिः प्रमोदा उज्ज्वलोद्यमा ॥ १२॥

अक्षया वर्द्धमाना च सुप्रकाशा विहङ्गमा ।
नीरजा जननी नित्या जया रोचिष्मती शुभा ॥ १३॥

तपोनुदा च ज्वाला च सुदीप्तिश्चांशुमालिनी ।
अप्रमेया त्रिधा सूक्ष्मा परा निर्वाणदायिनी ॥ १४॥

अवदाता सुशुद्धा च अमोघाख्या परम्परा ।
सन्धानकी शुद्धविद्या सर्वभूतमहेश्वरी ॥ १५॥

लक्ष्मीस्तुष्टिर्महाधीरा शान्तिरापूरणानवा ।
अनुग्रहा शक्तिराद्या जगज्ज्येष्ठा जगद्विधिः ॥ १६॥

सत्या प्रह्वा क्रिया योग्या अपर्णा ह्लादिनी शिवा ।
सम्पूर्णाह्लादिनी शुद्धा ज्योतिष्मत्यमृतावहा ॥ १७॥

रजोवत्यर्कप्रतिभाऽऽकर्षिणी कर्षिणी रसा ।
परा वसुमती देवी कान्तिः शान्तिर्मतिः कला ॥ १८॥

कला कलङ्करहिता विशालोद्दीपनी रतिः ।
सम्बोधिनी हारिणी च प्रभावा भवभूतिदा ॥ १९॥

अमृतस्यन्दिनी जीवा जननी खण्डिका स्थिरा ।
धूमा कलावती पूर्णा भासुरा सुमतीरसा ॥ २०॥

शुद्धा ध्वनिः सृतिः सृष्टिर्विकृतिः कृष्टिरेव च ।
प्रापणी प्राणदा प्रह्वा विश्वा पाण्डुरवासिनी ॥ २१॥

अवनिर्वज्रनलिका चित्रा ब्रह्माण्डवासिनी ।
अनन्तरूपानन्तात्मानन्तस्थानन्तसम्भवा ॥ २२॥

महाशक्तिः प्राणशक्तिः प्राणदात्री ऋतम्भरा ।
महासमूहा निखिला इच्छाधारा सुखावहा ॥ २३॥

प्रत्यक्षलक्ष्मीर्निष्कम्पा प्ररोहाबुद्धिगोचरा ।
नानादेहा महावर्ता बहुदेहविकासिनी ॥ २४॥

सहस्राणी प्रधाना च न्यायवस्तुप्रकाशिका ।
सर्वाभिलाषपूर्णेच्छा सर्वा सर्वार्थभाषिणी ॥ २५॥

नानास्वरूपचिद्धात्री शब्दपूर्वा पुरातनी ।
व्यक्ताव्यक्ता जीवकेशा सर्वेच्छापरिपूरिता ॥ २६॥

सङ्कल्पसिद्धा साङ्ख्येया तत्त्वगर्भा धरावहा ।
भूतरूपा चित्स्वरूपा त्रिगुणा गुणगर्विता ॥ २७॥

प्रजापतीश्वरी रौद्री सर्वाधारा सुखावहा ।
कल्याणवाहिका कल्या कलिकल्मषनाशिनी ॥ २८॥

नीरूपोद्भिन्नसन्ताना सुयन्त्रा त्रिगुणालया ।
महामाया योगमाया महायोगेश्वरी प्रिया ॥ २९॥

महास्त्री विमला कीर्तिर्जया लक्ष्मीर्निरञ्जना ।
प्रकृतिर्भगवन्माया शक्तिर्निद्रा यशस्करी ॥ ३०॥

चिन्ता बुद्धिर्यशः प्रज्ञा शान्तिः सुप्रीतिवर्द्धिनी ।
प्रद्युम्नमाता साध्वी च सुखसौभाग्यसिद्धिदा ॥ ३१॥

काष्ठा निष्ठा प्रतिष्ठा च ज्येष्ठा श्रेष्ठा जयावहा ।
सर्वातिशायिनी प्रीतिर्विश्वशक्तिर्महाबला ॥ ३२॥

वरिष्ठा विजया वीरा जयन्ती विजयप्रदा ।
हृद्गृहा गोपिनी गुह्या गणगन्धर्वसेविता ॥ ३३॥

योगीश्वरी योगमाया योगिनी योगसिद्धिदा ।
महायोगेश्वरवृता योगा योगेश्वरप्रिया ॥ ३४॥

ब्रह्मेन्द्ररुद्रनमिता सुरासुरवरप्रदा ।
त्रिवर्त्मगा त्रिलोकस्था त्रिविक्रमपदोद्भवा ॥ ३५॥

सुतारा तारिणी तारा दुर्गा सन्तारिणी परा ।
सुतारिणी तारयन्ती भूरितारेश्वरप्रभा ॥ ३६॥

गुह्यविद्या यज्ञविद्या महाविद्या सुशोभिता ।
अध्यात्मविद्या विघ्नेशी पद्मस्था परमेष्ठिनी ॥ ३७॥

आन्वीक्षिकी त्रयी वार्ता दण्डनीतिर्नयात्मिका ।
गौरी वागीश्वरी गोप्त्री गायत्री कमलोद्भवा ॥ ३८॥

विश्वम्भरा विश्वरूपा विश्वमाता वसुप्रदा ।
सिद्धिः स्वाहा स्वधा स्वस्तिः सुधा सर्वार्थसाधिनी ॥ ३९॥

इच्छा सृष्टिर्द्युतिर्भूतिः कीर्तिः श्रद्धा दयामतिः ।
श्रुतिर्मेधा धृतिर्ह्रीः श्रीर्विद्या विबुधवन्दिता ॥ ४०॥

अनसूया घृणा नीतिर्निर्वृतिः कामधुक्करा ।
प्रतिज्ञा सन्ततिर्भूतिर्द्यौः प्रज्ञा विश्वमानिनी ॥ ४१॥

स्मृतिर्वाग्विश्वजननी पश्यन्ती मध्यमा समा ।
सन्ध्या मेधा प्रभा भीमा सर्वाकारा सरस्वती ॥ ४२॥

काङ्क्षा माया महामाया मोहिनी माधवप्रिया ।
सौम्याभोगा महाभोगा भोगिनी भोगदायिनी ॥ ४३॥

सुधौतकनकप्रख्या सुवर्णकमलासना ।
हिरण्यगर्भा सुश्रोणी हारिणी रमणी रमा ॥ ४४॥

चन्द्रा हिरण्मयी ज्योत्स्ना रम्या शोभा शुभावहा ।
त्रैलोक्यमण्डना नारी नरेश्वरवरार्चिता ॥ ४५॥

त्रैलोक्यसुन्दरी रामा महाविभववाहिनी ।
पद्मस्था पद्मनिलया पद्ममालाविभूषिता ॥ ४६॥

पद्मयुग्मधरा कान्ता दिव्याभरणभूषिता ।
विचित्ररत्नमुकुटा विचित्राम्बरभूषणा ॥ ४७॥

विचित्रमाल्यगन्धाढ्या विचित्रायुधवाहना ।
महानारायणी देवी वैष्णवी वीरवन्दिता ॥ ४८॥

कालसङ्कर्षिणी घोरा तत्त्वसङ्कर्षिणीकला ।
जगत्सम्पूरणी विश्वा महाविभवभूषणा ॥ ४९॥

वारुणी वरदा व्याख्या घण्टाकर्णविराजिता ।
नृसिंही भैरवी ब्राह्मी भास्करी व्योमचारिणी ॥ ५०॥

ऐन्द्री कामधेनुः सृष्टिः कामयोनिर्महाप्रभा ।
दृष्टा काम्या विश्वशक्तिर्बीजगत्यात्मदर्शना ॥ ५१॥

गरुडारूढहृदया चान्द्री श्रीर्मधुरानना ।
महोग्ररूपा वाराही नारसिंही हतासुरा ॥ ५२॥

युगान्तहुतभुग्ज्वाला कराला पिङ्गलाकला ।
त्रैलोक्यभूषणा भीमा श्यामा त्रैलोक्यमोहिनी ॥ ५३॥

महोत्कटा महारक्ता महाचण्डा महासना ।
शङ्खिनी लेखिनी स्वस्था लिखिता खेचरेश्वरी ॥ ५४॥

भद्रकाली चैकवीरा कौमारी भवमालिनी ।
कल्याणी कामधुग्ज्वालामुखी चोत्पलमालिका ॥ ५५॥

बालिका धनदा सूर्या हृदयोत्पलमालिका ।
अजिता वर्षिणी रीतिर्भरुण्डा गरुडासना ॥ ५६॥

वैश्वानरी महामाया महाकाली विभीषणा ।
महामन्दारविभवा शिवानन्दा रतिप्रिया ॥ ५७॥

उद्रीतिः पद्ममाला च धर्मवेगा विभावनी ।
सत्क्रिया देवसेना च हिरण्यरजताश्रया ॥ ५८॥

सहसावर्तमाना च हस्तिनादप्रबोधिनी ।
हिरण्यपद्मवर्णा च हरिभद्रा सुदुर्द्धरा ॥ ५९॥

सूर्या हिरण्यप्रकटसदृशी हेममालिनी ।
पद्मानना नित्यपुष्टा देवमाता मृतोद्भवा ॥ ६०॥

महाधना च या शृङ्गी कर्द्दमी कम्बुकन्धरा ।
आदित्यवर्णा चन्द्राभा गन्धद्वारा दुरासदा ॥ ६१॥

वराचिता वरारोहा वरेण्या विष्णुवल्लभा ।
कल्याणी वरदा वामा वामेशी विन्ध्यवासिनी ॥ ६२॥

योगनिद्रा योगरता देवकी कामरूपिणी ।
कंसविद्राविणी दुर्गा कौमारी कौशिकी क्षमा ॥ ६३॥

कात्यायनी कालरात्रिर्निशितृप्ता सुदुर्जया ।
विरूपाक्षी विशालाक्षी भक्तानाम्परिरक्षिणी ॥ ६४॥

बहुरूपा स्वरूपा च विरूपा रूपवर्जिता ।
घण्टानिनादबहुला जीमूतध्वनिनिःस्वना ॥ ६५॥

महादेवेन्द्रमथिनी भ्रुकुटीकुटिलानना ।
सत्योपयाचिता चैका कौबेरी ब्रह्मचारिणी ॥ ६६॥

आर्या यशोदा सुतदा धर्मकामार्थमोक्षदा ।
दारिद्र्यदुःखशमनी घोरदुर्गार्तिनाशिनी ॥ ६७॥

भक्तार्तिशमनी भव्या भवभर्गापहारिणी ।
क्षीराब्धितनया पद्मा कमला धरणीधरा ॥ ६८॥

रुक्मिणी रोहिणी सीता सत्यभामा यशस्विनी ।
प्रज्ञाधारामितप्रज्ञा वेदमाता यशोवती ॥ ६९॥

समाधिर्भावना मैत्री करुणा भक्तवत्सला ।
अन्तर्वेदी दक्षिणा च ब्रह्मचर्यपरागतिः ॥ ७०॥

दीक्षा वीक्षा परीक्षा च समीक्षा वीरवत्सला ।
अम्बिका सुरभिः सिद्धा सिद्धविद्याधरार्चिता ॥ ७१॥

सुदीक्षा लेलिहाना च कराला विश्वपूरका ।
विश्वसन्धारिणी दीप्तिस्तापनी ताण्डवप्रिया ॥ ७२॥

उद्भवा विरजा राज्ञी तापनी बिन्दुमालिनी ।
क्षीरधारासुप्रभावा लोकमाता सुवर्चसा ॥ ७३॥

हव्यगर्भा चाज्यगर्भा जुह्वतोयज्ञसम्भवा ।
आप्यायनी पावनी च दहनी दहनाश्रया ॥ ७४॥

मातृका माधवी मुख्या मोक्षलक्ष्मीर्महर्द्धिदा ।
सर्वकामप्रदा भद्रा सुभद्रा सर्वमङ्गला ॥ ७५॥

श्वेता सुशुक्लवसना शुक्लमाल्यानुलेपना ।
हंसा हीनकरी हंसी हृद्या हृत्कमलालया ॥ ७६॥

सितातपत्रा सुश्रोणी पद्मपत्रायतेक्षणा ।
सावित्री सत्यसङ्कल्पा कामदा कामकामिनी ॥ ७७॥

दर्शनीया दृशा दृश्या स्पृश्या सेव्या वराङ्गना ।
भोगप्रिया भोगवती भोगीन्द्रशयनासना ॥ ७८॥

आर्द्रा पुष्करिणी पुण्या पावनी पापसूदनी ।
श्रीमती च शुभाकारा परमैश्वर्यभूतिदा ॥ ७९॥

अचिन्त्यानन्तविभवा भवभावविभावनी ।
निश्रेणिः सर्वदेहस्था सर्वभूतनमस्कृता ॥ ८०॥

बला बलाधिका देवी गौतमी गोकुलालया ।
तोषिणी पूर्णचन्द्राभा एकानन्दा शतानना ॥ ८१॥

उद्याननगरद्वारहर्म्योपवनवासिनी ।
कूष्माण्डा दारुणा चण्डा किराती नन्दनालया ॥ ८२॥

कालायना कालगम्या भयदा भयनाशिनी ।
सौदामनी मेघरवा दैत्यदानवमर्दिनी ॥ ८३॥

जगन्माता भयकरी भूतधात्री सुदुर्लभा ।
काश्यपी शुभदाता च वनमाला शुभावरा ॥ ८४॥

धन्या धन्येश्वरी धन्या रत्नदा वसुवर्द्धिनी ।
गान्धर्वी रेवती गङ्गा शकुनी विमलानना ॥ ८५॥

इडा शान्तिकरी चैव तामसी कमलालया ।
आज्यपा वज्रकौमारी सोमपा कुसुमाश्रया ॥ ८६॥

जगत्प्रिया च सरथा दुर्जया खगवाहना ।
मनोभवा कामचारा सिद्धचारणसेविता ॥ ८७॥

व्योमलक्ष्मीर्महालक्ष्मीस्तेजोलक्ष्मीः सुजाज्वला ।
रसलक्ष्मीर्जगद्योनिर्गन्धलक्ष्मीर्वनाश्रया ॥ ८८॥

श्रवणा श्रावणी नेत्री रसनाप्राणचारिणी ।
विरिञ्चिमाता विभवा वरवारिजवाहना ॥ ८९॥

वीर्या वीरेश्वरी वन्द्या विशोका वसुवर्द्धिनी ।
अनाहता कुण्डलिनी नलिनी वनवासिनी ॥ ९०॥

गान्धारिणीन्द्रनमिता सुरेन्द्रनमिता सती ।
सर्वमङ्गल्यमाङ्गल्या सर्वकामसमृद्धिदा ॥ ९१॥

सर्वानन्दा महानन्दा सत्कीर्तिः सिद्धसेविता ।
सिनीवाली कुहू राका अमा चानुमतिर्द्युतिः ॥ ९२॥

अरुन्धती वसुमती भार्गवी वास्तुदेवता ।
मायूरी वज्रवेताली वज्रहस्ता वरानना ॥ ९३॥

अनघा धरणिर्धीरा धमनी मणिभूषणा ।
राजश्री रूपसहिता ब्रह्मश्रीर्ब्रह्मवन्दिता ॥ ९४॥

जयश्रीर्जयदा ज्ञेया सर्गश्रीः स्वर्गतिः सताम् ।
सुपुष्पा पुष्पनिलया फलश्रीर्निष्कलप्रिया ॥ ९५॥

धनुर्लक्ष्मीस्त्वमिलिता परक्रोधनिवारिणी ।
कद्रूर्द्धनायुः कपिला सुरसा सुरमोहिनी ॥ ९६॥

महाश्वेता महानीला महामूर्तिर्विषापहा ।
सुप्रभा ज्वालिनी दीप्तिस्तृप्तिर्व्याप्तिः प्रभाकरी ॥ ९७॥

तेजोवती पद्मबोधा मदलेखारुणावती ।
रत्ना रत्नावली भूता शतधामा शतापहा ॥ ९८॥

त्रिगुणा घोषिणी रक्ष्या नर्द्दिनी घोषवर्जिता ।
साध्या दितिर्दितिदेवी मृगवाहा मृगाङ्कगा ॥ ९९॥

चित्रनीलोत्पलगता वृषरत्नकराश्रया ।
हिरण्यरजतद्वन्द्वा शङ्खभद्रासनास्थिता ॥ १००॥

गोमूत्रगोमयक्षीरदधिसर्पिर्जलाश्रया ।
मरीचिश्चीरवसना पूर्णा चन्द्रार्कविष्टरा ॥ १०१॥

सुसूक्ष्मा निर्वृतिः स्थूला निवृत्तारातिरेव च ।
मरीचिज्वालिनी धूम्रा हव्यवाहा हिरण्यदा ॥ १०२॥

दायिनी कालिनी सिद्धिः शोषिणी सम्प्रबोधिनी ।
भास्वरा संहतिस्तीक्ष्णा प्रचण्डज्वलनोज्ज्वला ॥ १०३॥

साङ्गा प्रचण्डा दीप्ता च वैद्युतिः सुमहाद्युतिः ।
कपिला नीलरक्ता च सुषुम्णा विस्फुलिङ्गिनी ॥ १०४॥

अर्चिष्मती रिपुहरा दीर्घा धूमावली जरा ।
सम्पूर्णमण्डला पूषा स्रंसिनी सुमनोहरा ॥ १०५॥

जया पुष्टिकरीच्छाया मानसा हृदयोज्ज्वला ।
सुवर्णकरणी श्रेष्ठा मृतसञ्जीविनीरणे ॥ १०६॥

विशल्यकरणी शुभ्रा सन्धिनी परमौषधिः ।
ब्रह्मिष्ठा ब्रह्मसहिता ऐन्दवी रत्नसम्भवा ॥ १०७॥

विद्युत्प्रभा बिन्दुमती त्रिस्वभावगुणाम्बिका ।
नित्योदिता नित्यहृष्टा नित्यकामकरीषिणी ॥ १०८॥

पद्माङ्का वज्रचिह्ना च वक्रदण्डविभासिनी ।
विदेहपूजिता कन्या माया विजयवाहिनी ॥ १०९॥

मानिनी मङ्गला मान्या मालिनी मानदायिनी ।
विश्वेश्वरी गणवती मण्डला मण्डलेश्वरी ॥ ११०॥

हरिप्रिया भौमसुता मनोज्ञा मतिदायिनी ।
प्रत्यङ्गिरा सोमगुप्ता मनोऽभिज्ञा वदन्मतिः ॥ १११॥

यशोधरा रत्नमाला कृष्णा त्रैलोक्यबन्धनी ।
अमृता धारिणी हर्षा विनता वल्लकी शची ॥ ११२॥

सङ्कल्पा भामिनी मिश्रा कादम्बर्यमृतप्रभा ।
अगता निर्गता वज्रा सुहिता संहिताक्षता ॥ ११३॥

सर्वार्थसाधनकरी धातुर्धारणिकामला ।
करुणाधारसम्भूता कमलाक्षी शशिप्रिया ॥ ११४॥

सौम्यरूपा महादीप्ता महाज्वाला विकाशिनी ।
माला काञ्चनमाला च सद्वज्रा कनकप्रभा ॥ ११५॥

प्रक्रिया परमा योक्त्री क्षोभिका च सुखोदया ।
विजृम्भणा च वज्राख्या शृङ्खला कमलेक्षणा ॥ ११६॥

जयङ्करी मधुमती हरिता शशिनी शिवा ।
मूलप्रकृतिरीशानी योगमाता मनोजवा ॥ ११७॥

धर्मोदया भानुमती सर्वाभासा सुखावहा ।
धुरन्धरा च बाला च धर्मसेव्या तथागता ॥ ११८॥

सुकुमारा सौम्यमुखी सौम्यसम्बोधनोत्तमा ।
सुमुखी सर्वतोभद्रा गुह्यशक्तिर्गुहालया ॥ ११९॥

हलायुधा चैकवीरा सर्वशस्त्रसुधारिणी ।
व्योमशक्तिर्महादेहा व्योमगा मधुमन्मयी ॥ १२०॥

गङ्गा वितस्ता यमुना चन्द्रभागा सरस्वती ।
तिलोत्तमोर्वशी रम्भा स्वामिनी सुरसुन्दरी ॥ १२१॥

बाणप्रहरणावाला बिम्बोष्ठी चारुहासिनी ।
ककुद्मिनी चारुपृष्ठा दृष्टादृष्टफलप्रदा ॥ १२२॥

काम्याचरी च काम्या च कामाचारविहारिणी ।
हिमशैलेन्द्रसङ्काशा गजेन्द्रवरवाहना ॥ १२३॥

अशेषसुखसौभाग्यसम्पदा योनिरुत्तमा ।
सर्वोत्कृष्टा सर्वमयी सर्वा सर्वेश्वरप्रिया ॥ १२४॥

सर्वाङ्गयोनिः साव्यक्ता सम्प्रधानेश्वरेश्वरी ।
विष्णुवक्षःस्थलगता किमतः परमुच्यते ॥ १२५॥

परा निर्महिमा देवी हरिवक्षःस्थलाश्रया ।
सा देवी पापहन्त्री च सान्निध्यं कुरुतान्मम ॥ १२६॥

इति नाम्नां सहस्रं तु लक्ष्म्याः प्रोक्तं शुभावहम् ।
परावरेण भेदेन मुख्यगौणेन भागतः ॥ १२७॥

यश्चैतत् कीर्तयेन्नित्यं शृणुयाद् वापि पद्मज ।
शुचिः समाहितो भूत्वा भक्तिश्रद्धासमन्वितः ॥ १२८॥

श्रीनिवासं समभ्यर्च्य पुष्पधूपानुलेपनैः ।
भोगैश्च मधुपर्काद्यैर्यथाशक्ति जगद्गुरुम् ॥ १२९॥

तत्पार्श्वस्थां श्रियं देवीं सम्पूज्य श्रीधरप्रियाम् ।
ततो नामसहस्रोण तोषयेत् परमेश्वरीम् ॥ १३०॥

नामरत्नावलीस्तोत्रमिदं यः सततं पठेत् ।
प्रसादाभिमुखीलक्ष्मीः सर्वं तस्मै प्रयच्छति ॥ १३१॥

यस्या लक्ष्म्याश्च सम्भूताः शक्तयो विश्वगाः सदा ।
कारणत्वे न तिष्ठन्ति जगत्यस्मिंश्चराचरे ॥ १३२॥

तस्मात् प्रीता जगन्माता श्रीर्यस्याच्युतवल्लभा ।
सुप्रीताः शक्तयस्तस्य सिद्धिमिष्टां दिशन्ति हि ॥ १३३॥

एक एव जगत्स्वामी शक्तिमानच्युतः प्रभुः ।
तदंशशक्तिमन्तोऽन्ये ब्रह्मेशानादयो यथा ॥ १३४॥

तथैवैका परा शक्तिः श्रीस्तस्य करुणाश्रया ।
ज्ञानादिषाङ्गुण्यमयी या प्रोक्ता प्रकृतिः परा ॥ १३५॥

एकैव शक्तिः श्रीस्तस्या द्वितीयात्मनि वर्तते ।
परा परेशी सर्वेशी सर्वाकारा सनातनी ॥ १३६॥

अनन्तनामधेया च शक्तिचक्रस्य नायिका ।
जगच्चराचरमिदं सर्वं व्याप्य व्यवस्थिता ॥ १३७॥

तस्मादेकैव परमा श्रीर्ज्ञेया विश्वरूपिणी ।
सौम्या सौम्येन रूपेण संस्थिता नटजीववत् ॥ १३८॥

यो यो जगति पुम्भावः स विष्णुरिति निश्चयः ।
या या तु नारीभावस्था तत्र लक्ष्मीर्व्यवस्थिता ॥ १३९॥

प्रकृतेः पुरुषाच्चान्यस्तृतीयो नैव विद्यते ।
अथ किं बहुनोक्तेन नरनारीमयो हरिः ॥ १४०॥

अनेकभेदभिन्नस्तु क्रियते परमेश्वरः ।
महाविभूतिं दयितां ये स्तुवन्त्यच्युतप्रियाम् ॥ १४१॥

ते प्राप्नुवन्ति परमां लक्ष्मीं संशुद्धचेतसः ।
पद्मयोनिरिदं प्राप्य पठन् स्तोत्रमिदं क्रमात् ॥ १४२॥

दिव्यमष्टगुणैश्वर्यं तत्प्रसादाच्च लब्धवान् ।
सकामानां च फलदामकामानां च मोक्षदाम् ॥ १४३॥

पुस्तकाख्यां भयत्रात्रीं सितवस्त्रां त्रिलोचनाम् ।
महापद्मनिषण्णां तां लक्ष्मीमजरतां नमः ॥ १४४॥

करयुगलगृहीतं पूर्णकुम्भं दधाना
क्वचिदमलगतस्था शङ्खपद्माक्षपाणिः ।
क्वचिदपि दयिताङ्गे चामरव्यग्रहस्ता
क्वचिदपि सृणिपाशं बिभ्रती हेमकान्तिः ॥ १४५॥

॥  इत्यादिब्रह्मपुराणे काश्मीरवर्णने हिरण्यगर्भहृदये
सर्वकामप्रदायकं पुरुषोत्तमप्रोक्तं
श्रीलक्ष्मीसहस्रनामस्तोत्रं समाप्तम् ॥

===
 
==
 
 

1008 Divine Names of Sri Mahalakshmi (Cosmic Mother) - "Sri Lakshmi Sahasranamavali" (Skanda Purana)

https://youtu.be/9fj-2okdRgU

==

॥ श्रीलक्ष्मीसहस्रनामावली ॥ ॥ अथ श्रीलक्ष्मीसहस्रनामावली ॥ ॐ नित्यागतायै नमः । ॐ अनन्तनित्यायै नमः । ॐ नन्दिन्यै नमः । ॐ जनरञ्जिन्यै नमः । ॐ नित्यप्रकाशिन्यै नमः । ॐ स्वप्रकाशस्वरूपिण्यै नमः । ॐ महालक्ष्म्यै नमः । ॐ महाकाल्यै नमः । ॐ महाकन्यायै नमः । ॐ सरस्वत्त्यै नमः ॥ १० ॐ भोगवैभवसन्धात्र्यै नमः । ॐ भक्तानुग्रहकारिण्यै नमः । ॐ ईशावास्यायै नमः । ॐ महामायायै नमः । ॐ महादेव्यै नमः । ॐ महेश्वर्यै नमः । ॐ हृल्लेखायै नमः । ॐ परमायैशक्त्यै नमः । ॐ मातृकाबीजरुपिण्यै नमः । ॐ नित्यानन्दायै नमः ॥ २० ॐ नित्यबोधायै नमः । ॐ नादिन्यै नमः । ॐ जनमोदिन्यै नमः । ॐ सत्यप्रत्ययिन्यै नमः । ॐ स्वप्रकाशात्मरूपिण्यै नमः । ॐ त्रिपुरायै नमः । ॐ भैरव्यै नमः । ॐ विद्यायै नमः । ॐ हंसायै नमः । ॐ वागीश्वर्यै नमः ॥ ३० ॐ शिवायै नमः । ॐ वाग्देव्यै नमः । ॐ महारात्र्यै नमः । ॐ कालरात्र्यै नमः । ॐ त्रिलोचनायै नमः । ॐ भद्रकाल्यै नमः । ॐ कराल्यै नमः । ॐ महाकाल्यै नमः । ॐ तिलोत्तमायै नमः । ॐ काल्यै नमः ॥ ४० ॐ करालवक्‍त्रान्तायै नमः । ॐ कामाक्ष्यै नमः । ॐ कामदायै नमः । ॐ शुभायै नमः । ॐ चन्डिकायै नमः । ॐ चण्डरूपेशायै नमः । ॐ चामुण्डायै नमः । ॐ चक्रधारिण्यै नमः । ॐ त्रैलोक्यजनन्यै नमः । ॐ त्रैलोक्यविजयोत्तमायै नमः ॥ ५० ॐ सिद्धलक्ष्म्यै नमः । ॐ क्रियालक्ष्म्यै नमः । ॐ मोक्षलक्ष्म्यै नमः । ॐ प्रसादिन्यै नमः । ॐ उमायै नमः । ॐ भगवत्यै नमः । ॐ दुर्गायै नमः । ॐ चान्द्र्यै नमः । ॐ दाक्षायण्यै नमः । ॐ प्रत्यङ्गिरसे नमः ॥ ६० ॐ धरायै नमः । ॐ वेलायै नमः । ॐ लोकमात्रे नमः । ॐ हरिप्रियायै नमः । ॐ पार्वत्यै नमः । ॐ परमायै नमः । ॐ ब्रह्मविद्याप्रदायिन्यै नमः । ॐ अरूपायै नमः । ॐ बहुरूपायै नमः । ॐ विरूपायै नमः ॥ ७० ॐ विश्वरूपिण्यै नमः । ॐ पञ्चभूतात्मिकायै नमः । ॐ वाण्यै नमः । ॐ परमात्मिकायै नमः । ॐ परायै नमः । ॐ कालिम्न्यै नमः । ॐ पञ्चिकायै नमः । ॐ वाग्मिन्यै नमः । ॐ हविषे नमः । ॐ प्रत्यधिदेवतायै नमः ॥ ८० ॐ देवमात्रे नमः । ॐ सुरेशानायै नमः । ॐ वेदगर्भायै नमः । ॐ अम्बिकायै नमः । ॐ धृतये नमः । ॐ सङ्ख्यायै नमः । ॐ जातयै नमः । ॐ क्रियाशक्त्यै नमः । ॐ प्रकृत्यै नमः । ॐ मोहिन्यै नमः ॥ ९० ॐ मह्यै नमः । ॐ यज्ञविद्यायै नमः । ॐ महाविद्यायै नमः । ॐ गुह्यविद्यायै नमः । ॐ विभावर्यै नमः । ॐ ज्योतिष्मत्यै नमः । ॐ महामात्रे नमः । ॐ सर्वमन्त्रफलप्रदायै नमः । ॐ दारिद्र्यध्वंसिन्यै नमः । ॐ हृदयग्रन्थिभेदिन्यै नमः ॥ १०० ॐ सहस्रादित्यसङ्काशायै नमः । ॐ चन्द्रिकायै नमः । ॐ चन्द्ररूपिण्यै नमः । ॐ अकारादिक्षकारान्तमातृकायै नमः । ॐ सप्तमातृकायै नमः । ॐ गायत्र्यै नमः । ॐ सोमसम्भूत्यै नमः । ॐ सावित्र्यै नमः । ॐ प्रणवात्मिकायै नमः । ॐ शाङ्कर्यै नमः ॥ ११० ॐ वैष्णव्यै नमः । ॐ ब्राह्म्यै नमः । ॐ सर्वदेवनमस्कृतायै नमः । ॐ तस्मै नमः । ॐ दुर्गासेव्यायै नमः । ॐ कुबेराक्ष्यै नमः । ॐ करवीरनिवासिन्यै नमः । ॐ जयायै नमः । ॐ विजयायै नमः । ॐ जयन्त्यै नमः ॥ १२० ॐ अपराजितायै नमः । ॐ कुब्जिकायै नमः । ॐ कालिकायै नमः । ॐ शास्त्र्यै नमः । ॐ वीणापुस्तकधारिण्यै नमः । ॐ सर्वज्ञशक्त्यै नमः । ॐ सर्वज्ञायै नमः । ॐ ब्रह्मविष्णुशिवात्मिकायै नमः । ॐ इडापिङ्गलिकामध्यमृणालितन्तु- रुपिण्यै नमः । ॐ यज्ञेशान्यै नमः ॥ १३० ॐ प्रधायै नमः । ॐ दीक्षायै नमः । ॐ दक्षिणायै नमः । ॐ सर्वमोहिन्यै नमः । ॐ अष्टाङ्गयोगिन्यै नमः । ॐ निर्बीजध्यानगोचरायै नमः । ॐ सर्वतीर्थस्थितायै नमः । ॐ शुद्धायै नमः । ॐ सर्वपर्वतवासिन्यै नमः । ॐ वेदशास्त्रप्रमाण्यै नमः ॥ १४० ॐ षडङ्गादिपदक्रमायै नमः । ॐ धात्र्यै नमः । ॐ शुभानन्दायै नमः । ॐ यज्ञकर्मस्वरूपिण्यै नमः । ॐ व्रतिन्यै नमः । ॐ मेनकायै नमः । ॐ ब्रह्माण्यै नमः । ॐ ब्रह्मचारिण्यै नमः । ॐ एकाक्षरपरायै नमः । ॐ तारायै नमः ॥ १५० ॐ भवबन्धविनाशिन्यै नमः । ॐ विश्वम्भरायै नमः । ॐ धराधारायै नमः । ॐ निराधारायै नमः । ॐ अधिकस्वरायै नमः । ॐ राकायै नमः । ॐ कुह्वे नमः । ॐ अमावास्यायै नमः । ॐ पूर्णिमायै नमः । ॐ अनुमत्यै नमः ॥ १६० ॐ द्युतये नमः । ॐ सिनीवाल्यै नमः । ॐ अवश्यायै नमः । ॐ वैश्वदेव्यै नमः । ॐ पिशङ्गिलायै नमः । ॐ पिप्पलायै नमः । ॐ विशालाक्ष्यै नमः । ॐ रक्षोघ्न्यै नमः । ॐ वृष्टिकारिण्यै नमः । ॐ दुष्टविद्राविण्यै नमः ॥ १७० ॐ सर्वोपद्रवनाशिन्यै नमः । ॐ शारदायै नमः । ॐ शरसन्धानायै नमः । ॐ सर्वशस्त्ररूपिण्यै नमः । ॐ युद्धमध्यस्थितायै नमः । ॐ सर्वभूतप्रभञ्जन्यै नमः । ॐ अयुद्धायै नमः । ॐ युद्धरूपायै नमः । ॐ शान्तायै नमः । ॐ शान्तिस्वरूपिण्यै नमः ॥ १८० ॐ गङ्गायै नमः । ॐ सरस्वत्यै नमः । ॐ वेण्यै नमः । ॐ यमुनायै नमः । ॐ नर्मदायै नमः । ॐ समुद्रवसनावासायै नमः । ॐ ब्रह्माण्डश्रेणिमेखलायै नमः । ॐ पञ्चवक्‍त्रायै नमः । ॐ दशभुजायै नमः । ॐ शुद्धस्फटिकसन्निभायै नमः ॥ १९० ॐ रक्तायै नमः । ॐ कृष्णायै नमः । ॐ सितायै नमः । ॐ पीतायै नमः । ॐ सर्ववर्णायै नमः । ॐ निरीश्वर्यै नमः । ॐ कालिकायै नमः । ॐ चक्रिकायै नमः । ॐ देव्यै नमः । ॐ सत्यायै नमः ॥ २०० ॐ बटुकायै नमः । ॐ स्थितायै नमः । ॐ तरुण्यै नमः । ॐ वारुण्यै नमः । ॐ नार्यै नमः । ॐ ज्येष्ठादेव्यै नमः । ॐ सुरेश्वर्यै नमः । ॐ विश्वम्भरायै नमः । ॐ धरायै नमः । ॐ कर्त्र्यै नमः ॥ २१० ॐ गलार्गलविभञ्जन्यै नमः । ॐ सन्ध्यायै नमः । ॐ रात्र्यै नमः । ॐ दिवायै नमः । ॐ ज्योत्स्नायै नमः । ॐ कलायै नमः । ॐ काष्ठायै नमः । ॐ निमेषिकायै नमः । ॐ उर्व्यै नमः । ॐ कात्यायन्यै नमः ॥ २२० ॐ शुभ्रायै नमः । ॐ संसारार्णवतारिण्यै नमः । ॐ कपिलायै नमः । ॐ कीलिकायै नमः । ॐ अशोकायै नमः । ॐ मल्लिकानवमल्लिकायै नमः । ॐ नन्दिकायै नमः । ॐ शान्तायै नमः । ॐ भञ्जिकायै नमः । ॐ भयभञ्जिकायै नमः ॥ २३० ॐ कौशिक्यै नमः । ॐ वैदिक्यै नमः । ॐ गौर्यै नमः । ॐ रूपाधिकायै नमः । ॐ अतिभासे नमः । ॐ दिग्वस्त्रायै नमः । ॐ नववस्त्रायै नमः । ॐ कन्यकायै नमः । ॐ कमलोद्भवायै नमः । ॐ श्रीसौम्यलक्षणायै नमः ॥ २४० ॐ अतीतदुर्गायै नमः । ॐ सूत्रप्रबोधिकायै नमः । ॐ श्रद्धायै नमः । ॐ मेधायै नमः । ॐ कृतये नमः । ॐ प्रज्ञायै नमः । ॐ धारणायै नमः । ॐ कान्तये नमः । ॐ श्रुतये नमः । ॐ स्मृतये नमः ॥ २५० ॐ धृतये नमः । ॐ धन्यायै नमः । ॐ भूतये नमः । ॐ इष्ट्यै नमः । ॐ मनीषिण्यै नमः । ॐ विरक्त्यै नमः । ॐ व्यापिन्यै नमः । ॐ मायायै नमः । ॐ सर्वमायाप्रभञ्जन्यै नमः । ॐ माहेन्द्र्यै नमः ॥ २६० ॐ मन्त्रिण्यै नमः । ॐ सिंह्यै नमः । ॐ इन्द्रजालरूपिण्यै नमः । ॐ अवस्थात्रयनिर्मुक्तायै नमः । ॐ गुणत्रयविवर्जितायै नमः । ॐ योगीध्यानान्तगम्यायै नमः । ॐ योगध्यानपरायणायै नमः । ॐ त्रयीशिखाविशेषज्ञायै नमः । ॐ वेदान्तज्ञानरुपिण्यै नमः । ॐ भारत्यै नमः ॥ २७० ॐ कमलायै नमः । ॐ भाषायै नमः । ॐ पद्मायै नमः । ॐ पद्मवत्यै नमः । ॐ कृतये नमः । ॐ गौतम्यै नमः । ॐ गोमत्यै नमः । ॐ गौर्यै नमः । ॐ ईशानायै नमः । ॐ हंसवाहिन्यै नमः ॥ २८० ॐ नारायण्यै नमः । ॐ प्रभाधारायै नमः । ॐ जान्हव्यै नमः । ॐ शङ्करात्मजायै नमः । ॐ चित्रघण्टायै नमः । ॐ सुनन्दायै नमः । ॐ श्रियै नमः । ॐ मानव्यै नमः । ॐ मनुसम्भवायै नमः । ॐ स्तम्भिन्यै नमः ॥ २९० ॐ क्षोभिण्यै नमः । ॐ मार्यै नमः । ॐ भ्रामिण्यै नमः । ॐ शत्रुमारिण्यै नमः । ॐ मोहिन्यै नमः । ॐ द्वेषिण्यै नमः । ॐ वीरायै नमः । ॐ अघोरायै नमः । ॐ रुद्ररूपिण्यै नमः । ॐ रुद्रैकादशिन्यै नमः ॥ ३०० ॐ पुण्यायै नमः । ॐ कल्याण्यै नमः । ॐ लाभकारिण्यै नमः । ॐ देवदुर्गायै नमः । ॐ महादुर्गायै नमः । ॐ स्वप्नदुर्गायै नमः । ॐ अष्टभैरव्यै नमः । ॐ सूर्यचन्द्राग्निनेत्रायै नमः । ॐ ग्रहनक्षत्ररूपिण्यै नमः । ॐ बिन्दुनादकलातीत- बिन्दुनादकलात्मिकायै नमः ॥ ३१० ॐ दशवायुजयोङ्कारायै नमः । ॐ कलाषोडशसंयुतायै नमः । ॐ काश्यप्यै नमः । ॐ कमलायै नमः । ॐ नादचक्रनिवासिन्यै नमः । ॐ मृडाधारायै नमः । ॐ स्थिरायै नमः । ॐ गुह्यायै नमः । ॐ चक्ररूपिण्यै नमः । ॐ अविद्यायै नमः ॥ ३२० ॐ शार्वर्यै नमः । ॐ भुञ्जायै नमः । ॐ जम्भासुरनिबर्हिण्यै नमः । ॐ श्रीकायायै नमः । ॐ श्रीकलायै नमः । ॐ शुभ्रायै नमः । ॐ कर्मनिर्मूलकारिण्यै नमः । ॐ आदिलक्ष्म्यै नमः । ॐ गुणाधारायै नमः । ॐ पञ्चब्रह्मात्मिकायै नमः ॥ ३३० ॐ परायै नमः । ॐ श्रुतये नमः । ॐ ब्रह्ममुखावासायै नमः । ॐ सर्वसम्पत्तिरूपिण्यै नमः । ॐ मृतसञ्जीविन्यै नमः । ॐ मैत्र्यै नमः । ॐ कामिन्यै नमः । ॐ कामवर्जितायै नमः । ॐ निर्वाणमार्गदायै नमः । ॐ हंसिन्यै नमः ॥ ३४० ॐ काशिकायै नमः । ॐ क्षमायै नमः । ॐ सपर्यायै नमः । ॐ गुणिन्यै नमः । ॐ भिन्नायै नमः । ॐ निर्गुणायै नमः । ॐ अखण्डितायै नमः । ॐ शुभायै नमः । ॐ स्वामिन्यै नमः । ॐ वेदिन्यै नमः ॥ ३५० ॐ शक्यायै नमः । ॐ शाम्बर्यै नमः । ॐ चक्रधारिण्यै नमः । ॐ दण्डिन्यै नमः । ॐ मुण्डिन्यै नमः । ॐ व्याघ्र्यै नमः । ॐ शिखिन्यै नमः । ॐ सोमहन्तये नमः । ॐ चिन्तामणिचिदानन्दायै नमः । ॐ पञ्चबाणाग्रबोधिन्यै नमः ॥ ३६० ॐ बाणश्रेणये नमः । ॐ सहस्राक्ष्यै नमः । ॐ सहस्रभुजपादुकायै नमः । ॐ सन्ध्याबलायै नमः । ॐ त्रिसन्ध्यायै नमः । ॐ ब्रह्माण्डमणिभूषणायै नमः । ॐ वासव्यै नमः । ॐ वारुणीसेनायै नमः । ॐ कुलिकायै नमः । ॐ मन्त्ररञ्जिन्यै नमः ॥ ३७० ॐ जितप्राणस्वरूपायै नमः । ॐ कान्तायै नमः । ॐ काम्यवरप्रदायै नमः । ॐ मन्त्रब्राह्मणविद्यार्थायै नमः । ॐ नाअदरुपायै नमः । ॐ हविष्मत्यै नमः । ॐ आथर्वण्यै नमः । ॐ श्रृतये नमः । ॐ शून्यायै नमः । ॐ कल्पनावर्जितायै नमः ॥ ३८० ॐ सत्यै नमः । ॐ सत्ताजातये नमः । ॐ प्रमायै नमः । ॐ मेयायै नमः । ॐ अप्रमितये नमः । ॐ प्राणदायै नमः । ॐ गतये नमः । ॐ अपर्णायै नमः । ॐ पञ्चवर्णायै नमः । ॐ सर्वदायै नमः ॥ ३९० ॐ भुवनेश्वर्यै नमः । ॐ त्रैलोक्यमोहिन्यै नमः । ॐ विद्यायै नमः । ॐ सर्वधर्त्र्यै नमः । ॐ क्षराक्षरायै नमः । ॐ हिरण्यवर्णायै नमः । ॐ हरिण्यै नमः । ॐ सर्वोपद्रवनाशिन्यै नमः । ॐ कैवल्यपदवीरेखायै नमः । ॐ सूर्यमण्डलसंस्थितायै नमः ॥ ४०० ॐ सोममण्डलमध्यस्थायै नमः । ॐ वह्निमण्डलसंस्थितायै नमः । ॐ वायुमण्डलमध्यस्थायै नमः । ॐ व्योममण्डलसंस्थितायै नमः । ॐ चक्रिकायै नमः । ॐ चक्रमध्यस्थायै नमः । ॐ चक्रमार्गप्रवर्तिन्यै नमः । ॐ कोकिलाकुलायै नमः । ॐ चक्रेशायै नमः । ॐ पक्षतये नमः ॥ ४१० ॐ पङ्क्तिपावनायै नमः । ॐ सर्वसिद्धान्तमार्गस्थायै नमः । ॐ षड्‍वर्णायै नमः । ॐ वरवर्जितायै नमः । ॐ शतरुद्रहरायै नमः । ॐ हन्त्र्यै नमः । ॐ सर्वसंहारकारिण्यै नमः । ॐ पुरुषायै नमः । ॐ पौरुष्यै नमः । ॐ तुष्टये नमः ॥ ४२० ॐ सर्वतन्त्रप्रसूतिकायै नमः । ॐ अर्धनारिश्वर्यै नमः । ॐ सर्वविद्याप्रदायिन्यै नमः । ॐ भार्गव्यै नमः । ॐ याजुषविद्यायै नमः । ॐ सर्वोपनिषदास्थितायै नमः । ॐ व्योमकेशायै नमः । ॐ अखिलप्राणायै नमः । ॐ पञ्चकोशविलक्षणायै नमः । ॐ पञ्चकोशात्मिकायै नमः ॥ ४३० ॐ प्रतिचे नमः । ॐ पञ्चब्रह्मात्मिकायै नमः । ॐ शिवायै नमः । ॐ जगते नमः । ॐ जराजनित्र्यै नमः । ॐ पञ्चकर्मप्रसूतिकायै नमः । ॐ वाग्देव्यै नमः । ॐ आभरणाकारायै नमः । ॐ सर्वकाम्यस्थितायै नमः । ॐ स्थितये नमः ॥ ४४० ॐ अष्टादशचतुःषष्टि- पीठिकाविद्ययायुतायै नमः । ॐ कालिकायै नमः । ॐ कर्षण्यै नमः । ॐ श्यामायै नमः । ॐ यक्षिण्यै नमः । ॐ किन्नरेश्वर्यै नमः । ॐ केतक्यै नमः । ॐ मल्लिकायै नमः । ॐ अशोकायै नमः । ॐ वाराह्यै नमः ॥ ४५० ॐ धरण्यै नमः । ॐ ध्रुवायै नमः । ॐ नारसिंह्यै नमः । ॐ महोग्रास्यायै नमः । ॐ भक्तानामार्तिनाशिन्यै नमः । ॐ अन्तर्बलायै नमः । ॐ स्थिरायै नमः । ॐ लक्ष्म्यै नमः । ॐ जरामरणवर्जितायै नमः । ॐ श्रीरन्जितायै नमः ॥ ४६० ॐ महाकायायै नमः । ॐ सोमसूर्याग्निलोचनायै नमः । ॐ आदितये नमः । ॐ देवमात्रे नमः । ॐ अष्टपुत्रायै नमः । ॐ अष्टयोगिन्यै नमः । ॐ अष्टप्रकृत्यै नमः । ॐ अष्टाष्टविभ्राजद्विकृताकृतये नमः । ॐ दुर्भिक्षध्वंसिन्यै नमः । ॐ सीतायै नमः ॥ ४७० ॐ सत्यायै नमः । ॐ रुक्मिण्यै नमः । ॐ ख्यातिजायै नमः । ॐ भार्गव्यै नमः । ॐ देवयोन्यै नमः । ॐ तपस्विन्यै नमः । ॐ शाकम्भर्यै नमः । ॐ महाशोणायै नमः । ॐ गरुडोपरिसंस्थितायै नमः । ॐ सिंहगायै नमः ॥ ४८० ॐ व्याघ्रगायै नमः । ॐ वायुगायै नमः । ॐ महाद्रिगायै नमः । ॐ अकारादिक्षकारान्तसर्वविद्याधि- देवतायै नमः । ॐ मन्त्रव्याख्याननिपुणायै नमः । ॐ ज्योतिशास्त्रैकलोचनायै नमः । ॐ इडापिङ्गलिकाअयै नमः । ॐ मध्यसुषुम्नायै नमः । ॐ ग्रन्थिभेदिन्यै नमः । ॐ कालचक्राश्रयोपेतायै नमः ॥ ४९० ॐ कालचक्रस्वरूपिण्यै नमः । ॐ वैशाराद्यै नमः । ॐ मतिश्रेष्ठायै नमः । ॐ वरिष्ठायै नमः । ॐ सर्वदीपिकायै नमः । ॐ वैनायक्यै नमः । ॐ वरारोहायै नमः । ॐ श्रोणिवेलायै नमः । ॐ बहिर्वलायै नमः । ॐ जम्भिन्यै नमः ॥ ५०० ॐ जृभिण्यै नमः । ॐ जृम्भकारिण्यै नमः ।
 ॐ गणकारिकायै नमः । ॐ शरण्यै नमः ।
ॐ चक्रिकायै नमः । ॐ अनन्तायै नमः । ॐ सर्वव्याधिचिकित्सकाये नमः । ॐ देवक्यै नमः । ॐ देवसङ्काशायै नमः । ॐ वारिधये नमः ॥ ५१० ॐ करुणाकरायै नमः । ॐ शर्वर्यै नमः । ॐ सर्वसम्पन्नायै नमः । ॐ सर्वपापप्रभञ्जन्यै नमः । ॐ एकमात्रायै नमः । ॐ द्विमात्रायै नमः । ॐ त्रिमात्रायै नमः । ॐ अपरायै नमः । ॐ अर्धमात्रायै नमः । ॐ परायै नमः ॥ ५२० ॐ सूक्ष्मायै नमः । ॐ सूक्ष्मार्थार्थपरायै नमः । ॐ एकवीरायै नमः । ॐ विशेषाख्यायै नमः । ॐ षष्ठिदायायै नमः । ॐ मनस्विन्यै नमः । ॐ नैष्कर्म्यायै नमः । ॐ निष्कलालोकायै नमः । ॐ ज्ञानकर्माधिकायै नमः । ॐ गुणायै नमः ॥ ५३० ॐ बन्धुरानन्दसन्दोहायै नमः । ॐ व्योमकारायै नमः । ॐ निरूपितायै नमः । ॐ गद्यपद्यात्मवाण्यै नमः । ॐ सर्वालङ्कारसंयुतायै नमः । ॐ साधुबन्धपदन्यासायै नमः । ॐ सर्वौकसे नमः । ॐ घटिकावलये नमः । ॐ षट्कर्मिण्यै नमः । ॐ कर्कशाकारायै नमः ॥ ५४० ॐ सर्वकर्मविवर्जितायै नमः । ॐ आदित्यवर्णायै नमः । ॐ अपर्णायै नमः । ॐ कामिन्यै नमः । ॐ नररूपिण्यै नमः । ॐ ब्रह्माण्यै नमः । ॐ ब्रह्मसन्तानायै नमः । ॐ वेदवाचे नमः । ॐ ईश्वर्यै नमः । ॐ शिवायै नमः ॥ ५५० ॐ पुराणन्यायमीमांसायै नमः । ॐ धर्मशास्त्रागमश्रुतायै नमः । ॐ सद्योवेदवत्यै नमः । ॐ सर्वायै नमः । ॐ हंस्यै नमः । ॐ विद्याधिदेवतायै नमः । ॐ विश्वेश्वर्यै नमः । ॐ जगद्धात्र्यै नमः । ॐ विश्वनिर्माणकारिण्यै नमः । ॐ वैदिक्यै नमः ॥ ५६० ॐ वेदरूपायै नमः । ॐ कालिकायै नमः । ॐ कालरूपिण्यै नमः । ॐ नारायण्यै नमः । ॐ महादेव्यै नमः । ॐ सर्वतत्वप्रवर्तिन्यै नमः । ॐ हिरण्यवर्णरूपायै नमः । ॐ हिरण्यपदसम्भवायै नमः । ॐ कैवल्यपदव्यै नमः । ॐ पुण्यायै नमः ॥ ५७० ॐ कैवल्यज्ञानलक्षितायै नमः । ॐ ब्रह्मसम्पत्तिरूपायै नमः । ॐ ब्रह्मसम्पत्तिकारिण्यै नमः । ॐ वारुण्यै नमः । ॐ वारुणाराध्यायै नमः । ॐ सर्वकर्मप्रवर्तिन्यै नमः । ॐ एकाक्षरपरायै नमः । ॐ युक्तायै नमः । ॐ सर्वदारिद्र्यभञ्जिन्यै नमः । ॐ पाशाङ्कुशान्वितायै नमः ॥ ५८० ॐ दिव्यायै नमः । ॐ वीणाव्याख्याक्षसूत्रभृते नमः । ॐ एकमूर्त्यै नमः । ॐ त्रयीमूर्त्यै नमः । ॐ मधुकैटभभञ्जन्यै नमः । ॐ साङ्ख्यायै नमः । ॐ साङ्ख्यवत्यै नमः । ॐ ज्वालायै नमः । ॐ ज्वलन्त्यै नमः । ॐ कामरूपिण्यै नमः ॥ ५९० ॐ जाग्रन्त्यै नमः । ॐ सर्वसम्पत्त्यै नमः । ॐ सुषुप्तायै नमः । ॐ स्वेष्टदायिन्यै नमः । ॐ कपालिन्यै नमः । ॐ महादंष्ट्रायै नमः । ॐ भ्रुकुटीकुटिलाननायै नमः । ॐ सर्वावासायै नमः । ॐ सुवासायै नमः । ॐ बृहत्यै नमः ॥ ६०० ॐ अष्टये नमः । ॐ शक्वर्यै नमः । ॐ छन्दोगणप्रतिष्ठायै नमः । ॐ कल्माष्यै नमः । ॐ करुणात्मिकायै नमः । ॐ चक्षुष्मत्यै नमः । ॐ महाघोषायै नमः । ॐ खड्गचर्मधरायै नमः । ॐ अशनये नमः । ॐ शिल्पवैचित्र्यविद्योतितायै नमः ॥ ६१० ॐ सर्वतोभद्रवासिन्यै नमः । ॐ अचिन्त्यलक्षणाकारायै नमः । ॐ सूत्रभ्याष्यनिबन्धनायै नमः । ॐ सर्ववेदार्थसम्पतये नमः । ॐ सर्वशास्त्रार्थमातृकायै नमः । ॐ अकारादिक्षकारान्तसर्व- वर्णाकृतस्थलायै नमः । ॐ सर्वलक्ष्म्यै नमः । ॐ सदानन्दायै नमः । ॐ सारविद्यायै नमः । ॐ सदाशिवायै नमः ॥ ६२० ॐ सर्वज्ञायै नमः । ॐ सर्वशक्त्यै नमः । ॐ खेचरीरूपगायै नमः । ॐ उच्छ्रितायै नमः । ॐ अणिमादिगुणोपेतायै नमः । ॐ पराकाष्ठायै नमः । ॐ परागतये नमः । ॐ हंसयुक्तविमानस्थायै नमः । ॐ हंसारूढायै नमः । ॐ शशिप्रभायै नमः ॥ ६३० ॐ भवान्यै नमः । ॐ वासनाशक्त्यै नमः । ॐ आकृस्थायै नमः । ॐ खिलायै नमः । ॐ अखिलायै नमः । ॐ तन्त्रहेतवे नमः । ॐ विचित्राङ्गायै नमः । ॐ व्योमगङ्गाविनोदिन्यै नमः । ॐ वर्षायै नमः । ॐ वार्षिक्यै नमः ॥ ६४० ॐ ऋग्यजुस्सामरूपिण्यै नमः । ॐ महानद्यै नमः । ॐ नदीपुण्यायै नमः । ॐ अगण्यपुण्यगुणक्रियायै नमः । ॐ समाधिगतलभ्यार्थायै नमः । ॐ श्रोतव्यायै नमः । ॐ स्वप्रियायै नमः । ॐ घृणायै नमः । ॐ नामाक्षरपदायै नमः । ॐ उपसर्गनखान्चितायै नमः ॥ ६५० ॐ निपातोरुद्वय्यै नमः । ॐ जङ्घामातृकायै नमः । ॐ मन्त्ररूपिण्यै नमः । ॐ आसीनायै नमः । ॐ शयानायै नमः । ॐ तिष्ठन्त्यै नमः । ॐ भुवनाधिकायै नमः । ॐ लक्ष्यलक्षणयोगाढ्यायै नमः । ॐ ताद्रूप्यै नमः । ॐ गणनाकृतयै नमः ॥ ६६० ॐ सैकरूपायै नमः । ॐ नैकरूपायै नमः । ॐ तस्मै नमः । ॐ इन्दुरूपायै नमः । ॐ तदाकृत्यै नमः । ॐ समासतद्धिताकारायै नमः । ॐ विभक्तिवचनात्मिकायै नमः । ॐ स्वाहाकारायै नमः । ॐ स्वधाकारायै नमः । ॐ श्रीपत्यर्धाङ्गनन्दिन्यै नमः ॥ ६७० ॐ गम्भीरायै नमः । ॐ गहनायै नमः । ॐ गुह्यायै नमः । ॐ योनिलिङ्गार्धधारिण्यै नमः । ॐ शेषवासुकिसंसेव्यायै नमः । ॐ चपलायै नमः । ॐ वरवर्णिन्यै नमः । ॐ कारुण्याकारसम्पतये नमः । ॐ कीलकृते नमः । ॐ मन्त्रकीलिकायै नमः ॥ ६८० ॐ शक्तिबीजात्मिकायै नमः । ॐ सर्वमन्त्रेष्टायै नमः । ॐ अक्षयकामनायै नमः । ॐ आग्नेयायै नमः । ॐ पार्थिवायै नमः । ॐ आप्यायै नमः । ॐ वायव्यायै नमः । ॐ व्योमकेतनायै नमः । ॐ सत्यज्ञानात्मिकानन्दायै नमः । ॐ ब्राह्म्यै नमः ॥ ६९० ॐ ब्राह्मण्यै नमः । ॐ सनातन्यै नमः । ॐ अविद्यावासनामायायै नमः । ॐ प्रकृतये नमः । ॐ सर्वमोहिन्यै नमः । ॐ शक्तिधारणाशक्तये नमः । ॐ चिदचिच्छक्तियोगिन्यै नमः । ॐ वक्त्रायै नमः । ॐ अरुणायै नमः । ॐ महामायायै नमः ॥ ७०० ॐ मरीचये नमः । ॐ मदमर्दिन्यै नमः । ॐ विराजे नमः । ॐ स्वाहायै नमः । ॐ स्वधायै नमः । ॐ शुद्धायै नमः । ॐ निरुपास्तये नमः । ॐ सुभक्तिगायै नमः । ॐ निरूपितद्वयाविद्यायै नमः । ॐ नित्यानित्यस्वरूपिण्यै नमः ॥ ७१० ॐ वैराजमार्गसञ्चारायै नमः । ॐ सर्वसत्पथवासिन्यै नमः । ॐ जालन्धर्यै नमः । ॐ मृडान्यै नमः । ॐ भवान्यै नमः । ॐ भवभञ्जिन्यै नमः । ॐ त्रैकालिकज्ञानदायिन्यै नमः । ॐ त्रिकालज्ञानदायिन्यै नमः । ॐ नादातीतायै नमः । ॐ स्मृतिप्रज्ञायै नमः ॥ ७२० ॐ धात्रीरूपायै नमः । ॐ त्रिपुष्करायै नमः । ॐ पराजितायविधानज्ञायै नमः । ॐ विशेषितगुणात्मिकायै नमः । ॐ हिरण्यकेशिन्यै नमः । ॐ हेम्ने नमः । ॐ ब्रह्मसूत्रविचक्षणायै नमः । ॐ असङ्ख्येयपरार्धान्त- स्वरव्यञ्जनवैखर्यै नमः । ॐ मधुजिह्वायै नमः । ॐ मधुमत्यै नमः ॥ ७३० ॐ मधुमासोदयायै नमः । ॐ मधवे नमः । ॐ मधव्यै नमः । ॐ महाभागायै नमः । ॐ मेघगम्भीरनिस्वनायै नमः । ॐ ब्रह्मविष्णुमहेशादि- ज्ञातव्यार्थविशेषगायै नमः । ॐ नाभौवह्निशिखाकारायै नमः । ॐ ललाटेचन्द्रसन्निभायै नमः । ॐ भ्रूमध्येभास्कराकारायै नमः । ॐ हृदिसर्वताराकृतये नमः ॥ ७४० ॐ कृत्तिकादिभरण्यन्तनक्षत्रेष्ट्याचितोदयायै नमः । ॐ ग्रहविद्यात्मकायै नमः । ॐ ज्योतिषे नमः । ॐ ज्योतिर्विदे नमः । ॐ मतिजीविकायै नमः । ॐ ब्रह्मान्डगर्भिण्यै नमः । ॐ बालायै नमः । ॐ सप्तावरणदेशायै नमः । ॐ वैराज्योत्तमसाम्राज्यायै नमः । ॐ कुमारकुशलोदयायै नमः ॥ ७५० ॐ बगलायै नमः । ॐ भ्रमराम्बायै नमः । ॐ शिवदूत्यै नमः । ॐ शिवात्मिकायै नमः । ॐ मेरुविन्ध्यातिसंस्थानायै नमः । ॐ काश्मीरपुरवासिन्यै नमः । ॐ योगनिद्रायै नमः । ॐ महानिद्रायै नमः । ॐ विनिद्रायै नमः । ॐ राक्षसाश्रितायै नमः ॥ ७६० ॐ सुवर्णदायै नमः । ॐ महागङ्गायै नमः । ॐ पञ्चाख्यायै नमः । ॐ पञ्चसंहत्यै नमः । ॐ सुप्रजातायै नमः । ॐ सुवीरायै नमः । ॐ सुपोषायै नमः । ॐ सुपतये नमः । ॐ शिवायै नमः । ॐ सुगृहायै नमः ॥ ७७० ॐ रक्तबीजान्तायै नमः । ॐ हतकन्दर्पजीविकायै नमः । ॐ समुद्रव्योममध्यस्थायै नमः । ॐ व्योमबिन्दुसमाश्रयायै नमः । ॐ सौभाग्यरसजीवातवे नमः । ॐ सारासारविवेकदृशे नमः । ॐ त्रिवल्यादिसुपुष्टाङ्गायै नमः । ॐ भारत्यै नमः । ॐ भरताश्रितायै नमः । ॐ नादब्रह्ममयीविद्यायै नमः ॥ ७८० ॐ ज्ञानब्रह्ममयीपरायै नमः । ॐ ब्रह्मनाडिनिरुक्तायै नमः । ॐ ब्रह्मकैवल्यसाधनायै नमः । ॐ कालिकेयमहोदारवीरवि- क्रमरूपिण्यै नमः । ॐ वडवाग्निशिखावक्त्रायै नमः । ॐ महकवलतर्पणायै नमः । ॐ महाभूतायै नमः । ॐ महादर्पायै नमः । ॐ महासारायै नमः । ॐ महाक्रतवे नमः ॥ ७९० ॐ पञ्चभूतमहाग्रासायै नमः । ॐ पञ्चभूताधिदेवतायै नमः । ॐ सर्वप्रमाणसम्पतये नमः । ॐ सर्वरोगप्रतिक्रियायै नमः । ॐ ब्रह्मान्डान्तर्बहिर्व्याप्तायै नमः । ॐ विष्णुवक्षोविभूषिण्यै नमः । ॐ शाङ्कर्यै नमः । ॐ निधिवक्त्रस्थायै नमः । ॐ प्रवरायै नमः । ॐ वरहेतुक्यै नमः ॥ ८०० ॐ हेममालायै नमः । ॐ शिखामालायै नमः । ॐ त्रिशिखायै नमः । ॐ पञ्चलोचनायै नमः । ॐ सर्वागमसदाचारमर्यादायै नमः । ॐ यातुभञ्जन्यै नमः । ॐ पुण्यश्लोकप्रबन्धाढ्यायै नमः । ॐ सर्वान्तर्यामिरूपिण्यै नमः । ॐ सामगानसमाराध्यायै नमः । ॐ श्रोतृकर्णरसायन्यै नमः ॥ ८१० ॐ जीवलोकैकजीवातवे नमः । ॐ भद्रोदारविलोकनायै नमः । ॐ तडित्कोटिलसत्कान्तये नमः । ॐ तरुण्यै नमः । ॐ हरिसुन्दर्यै नमः । ॐ मीननेत्रायै नमः । ॐ इन्द्राक्ष्यै नमः । ॐ विशालाक्ष्यै नमः । ॐ सुमङ्गलायै नमः । ॐ सर्वमङ्गलसम्पन्नायै नमः ॥ ८२० ॐ साक्षान्मङ्गलदेवतायै नमः । ॐ देहहृद्दीपिकायै नमः । ॐ दीप्तये नमः । ॐ जिह्मपापप्रणाशिन्यै नमः । ॐ अर्धचन्द्रोलसद्दंष्ट्रायै नमः । ॐ यज्ञवाटीविलासिन्यै नमः । ॐ महादुर्गायै नमः । ॐ महोत्साहायै नमः । ॐ महादेवबलोदयायै नमः । ॐ डाकिनीड्यायै नमः ॥ ८३० ॐ शाकिनीड्यायै नमः । ॐ साकिनिड्यायै नमः । ॐ समस्तजुषे नमः । ॐ निरङ्कुशायै नमः । ॐ नाकिवन्द्यायै नमः । ॐ षडाधाराधिदेवतायै नमः । ॐ भुवनज्ञाननिःश्रेणये नमः । ॐ भुवनाकारवल्लर्यै नमः । ॐ शाश्वत्यै नमः । ॐ शाश्वताकारायै नमः ॥ ८४० ॐ लोकानुग्रहकारिण्यै नमः । ॐ सारस्यै नमः । ॐ मानस्यै नमः । ॐ हंस्यै नमः । ॐ हंसलोकप्रदायिन्यै नमः । ॐ चिन्मुद्रालङ्कृतकरायै नमः । ॐ कोटिसूर्यसमप्रभायै नमः । ॐ सुखप्राणिशिरोरेखायै नमः । ॐ सददृष्टप्रदायिन्यै नमः । ॐ सर्वसाङ्कर्यदोषघ्न्यै नमः ॥ ८५० ॐ ग्रहोपद्रवनाशिन्यै नमः । ॐ क्षुद्रजन्तुभयघ्न्यै नमः । ॐ विषरोगादिभञ्जन्यै नमः । ॐ सदाशान्तायै नमः । ॐ सदाशुद्धायै नमः । ॐ गृहच्छिद्रनिवारिण्यै नमः । ॐ कलिदोषप्रशमन्यै नमः । ॐ कोलाहलपुरस्थितायै नमः । ॐ गौर्यै नमः । ॐ लाक्षाणिक्यै नमः ॥ ८६० ॐ मुख्यायै नमः । ॐ जघन्यायै नमः । ॐ कृतिवर्जितायै नमः । ॐ मायायै नमः । ॐ अविद्यायै नमः । ॐ मूलभूतायै नमः । ॐ वासव्यै नमः । ॐ विष्णुचेतनायै नमः । ॐ वादिन्यै नमः । ॐ वसुरूपायै नमः ॥ ८७० ॐ वसुरत्नपरिच्छदायै नमः । ॐ छान्दस्यै नमः । ॐ चन्द्रहृदयायै नमः । ॐ जैत्रायै नमः । ॐ स्वच्छन्दभैरव्यै नमः । ॐ वनमालायै नमः । ॐ वैजयन्त्यै नमः । ॐ पञ्चदिव्यायुधात्मिकायै नमः । ॐ पीताम्बरमय्यै नमः । ॐ चञ्चत्कौस्तुभायै नमः ॥ ८८० ॐ हरिकामिन्यै नमः । ॐ नित्यायै नमः । ॐ तथ्यायै नमः । ॐ रमायै नमः । ॐ रामायै नमः । ॐ रमण्यै नमः । ॐ मृत्युभञ्जन्यै नमः । ॐ ज्येष्ठायै नमः । ॐ काष्ठायै नमः । ॐ धनिष्ठान्तायै नमः ॥ ८९० ॐ शराङ्ग्यै नमः । ॐ निर्गुणप्रियायै नमः । ॐ मैत्रेयायै नमः । ॐ मित्रविन्दायै नमः । ॐ शेष्यशेषकलाशयायै नमः । ॐ वाराणसीवासलभ्यायै नमः । ॐ आर्यावर्तजनस्तुतायै नमः । ॐ जगदुत्पत्तिसंस्थापन- संहारत्रयीकारणायै नमः । ॐ तुभ्यं नमः । ॐ अम्बायै नमः ॥ ९०० ॐ विष्णुसर्वस्वायै नमः । ॐ महेश्वर्यै नमः । ॐ सर्वलोकानाम्जनन्यै नमः । ॐ पुण्यमूर्तये नमः । ॐ सिद्धलक्ष्म्यै नमः । ॐ महाकाल्यै नमः । ॐ महालक्ष्म्यै नमः । ॐ सद्योजातादिपञ्चाग्निरूपायै नमः । ॐ पञ्चकपञ्चकायै नमः । ॐ यन्त्रलक्ष्म्यै नमः ॥ ९१० ॐ भवत्यै नमः । ॐ आदये नमः । ॐ आद्याद्यायै नमः । ॐ सृष्ट्यादिकारणाकारविततये नमः । ॐ दोषवर्जितायै नमः । ॐ जगल्लक्ष्म्यै नमः । ॐ जगन्मात्रे नमः । ॐ विष्णुपन्यै नमः । ॐ नवकोटिमहाशक्तिसमुपास्य- पदाम्बुजायै नमः । ॐ कनत्सौवर्णरत्नाढ्य- सर्वाभरणभूषितायै नमः ॥ ९२० ॐ अनन्तानित्यमहिष्यै नमः । ॐ प्रपञ्चेश्वरनायिकायै नमः । ॐ अत्युच्छ्रितपदान्तस्थायै नमः । ॐ परमव्योमनायक्यै नमः । ॐ नाखपृष्ठगताराध्यै नमः । ॐ विष्णुलोकविलासिन्यै नमः । ॐ वैकुण्ठराजमहिष्यै नमः । ॐ श्रीरङ्गनगराश्रितायै नमः । ॐ रङ्गभार्यायै नमः । ॐ भूपुत्र्यै नमः ॥ ९३० ॐ कृष्णायै नमः । ॐ वरदवल्लभायै नमः । ॐ कोटिब्रह्माण्डसेव्यायै नमः । ॐ कोटिरुद्रादिकीर्तितायै नमः । ॐ मातुलङ्गमयं खेटं बिभ्रत्यै नमः । ॐ सौवर्णचषकं बिभ्रत्यै नमः । ॐ पद्मद्वयं दधानायै नमः । ॐ पूर्णकुम्भं बिभ्रत्यै नमः । ॐ कीरं दधानायै नमः । ॐ वरदाभये दधानायै नमः ॥ ९४० ॐ पाशं बिभ्रत्यै नमः । ॐ अङ्कुशं बिभ्रत्यै नमः । ॐ शङ्खं वहन्त्यै नमः । ॐ चक्रं वहन्त्यै नमः । ॐ शूलं वहन्त्यै नमः । ॐ कृपाणिकां वहन्त्यै नमः । ॐ धनुर्बाणोबिभ्रत्यै नमः । ॐ अक्षमालां दधानायै नमः । ॐ चिन्मुद्रां बिभ्रत्यै नमः । ॐ अष्टादशभुजायै नमः ॥ ९५० ॐ महाष्टादशपीठगायै नमः । ॐ भूमीनीलादिसंसेव्यायै नमः । ॐ स्वामिचित्तानुवर्तिन्यै नमः । ॐ पद्मायै नमः । ॐ पद्मालयायै नमः । ॐ पद्मिन्यै नमः । ॐ पूर्णकुम्भाभिषेचितायै नमः । ॐ इन्दिरायै नमः । ॐ इन्दिराभाक्ष्यै नमः । ॐ क्षीरसागरकन्यकायै नमः ॥ ९६० ॐ भार्गव्यै नमः । ॐ स्वतन्त्रेच्छायै नमः । ॐ वशीकृतजगत्पतये नमः । ॐ मङ्गलानांमङ्गलायै नमः । ॐ देवतानान्देवतायै नमः । ॐ उत्तमानामुत्तमायै नमः । ॐ श्रेयसे नमः । ॐ परमामृतये नमः । ॐ धनधान्याभिवृद्धये नमः । ॐ सार्वभौमसुखोच्छ्रयायै नमः ॥ ९७० ॐ आन्दोलिकादिसौभाग्यायै नमः । ॐ मत्तेभादिमहोदयायै नमः । ॐ पुत्रपौत्राभिवृद्धये नमः । ॐ विद्याभोगबलाधिकायै नमः । ॐ आयुरारोग्यसम्पत्तये नमः । ॐ अष्टैश्वर्यायै नमः । ॐ परमेशविभूत्यै नमः । ॐ सूक्ष्मात्सूक्ष्मतरागतये नमः । ॐ सदयापाङ्गसन्दत्तब्रह्मेन्द्रादि- पदस्थितये नमः । ॐ अव्याहतमहाभाग्यायै नमः ॥ ९८० ॐ अक्षोभ्यविक्रमायै नमः । ॐ वेदानाम्समन्वयायै नमः । ॐ वेदानामविरोधायै नमः । ॐ निःश्रेयसपदप्राप्ति- साधनफलायै नमः । ॐ श्रीमन्त्रराजराज्ञै नमः । ॐ श्रीविद्यायै नमः । ॐ क्षेमकारिण्यै नमः । ॐ श्रीं बीज जपसन्तुष्टायै नमः । ॐ ऐं ह्रीं श्रीं बीजपालिकायै नमः । ॐ प्रपत्तिमार्गसुलभायै नमः ॥ ९९० ॐ विष्णुप्रथमकिङ्कर्यै नमः । ॐ क्लीङ्कारार्थसावित्र्यै नमः । ॐ सौमङ्गल्याधिदेवतायै नमः । ॐ श्रीषोडशाक्षरीविद्यायै नमः । ॐ श्रीयन्त्रपुरवासिन्यै नमः । ॐ सर्वमङ्गलमाङ्गल्यायै नमः । ॐ सर्वार्थसाधिकायै नमः । ॐ शरण्यायै नमः । ॐ त्र्यम्बकायै नमः । ॐ नारायण्यै नमः ॥ १००० ॥ श्री लक्ष्मी सहस्रनामावली समाप्तम् ॥


Śrī Sūkta, also called Śrī Sūktam, is a Sanskrit devotional hymn (set of Śloka-s) revering Śrī as Lakṣmī, the Hindu goddess of wealth, prosperity and fertility. The hymns are found in the Rig Vedic khilanis, which are appendixes to the Ṛkveda that probably date to pre-Buddhist times. The goddess Śrī appears in several earlier vedic hymns, and is the personification of auspicious and royal qualities. Śrī Sūkta is perhaps the first text in which the homology between Śrī and Lakṣmī is drawn, and the goddesses are further associated with the god of fire, Agni. Since the later epic period (ca 400 CE), Śrī-Lakṣmī is particularly associated with Viṣṇu as his wife or consort. The Śrī Sūkta describes Śrī as glorious, ornamented, royal, lustrous as gold, and radiant as fire, moon and the sun. She is addressed as the bestower of fame, bounty and abundance in the form of gold, cattle, horses and food; and entreated to banish her sister alakṣmī (misfortune), who is associated with need, hunger, thirst and poverty. The hymn also associates Śrī with (agrarian) fertility and she is described as the mother of Kārdama (mud), moist, perceptible through odour, dwelling in cowdung and producing abundant harvest.The Śrī Sūkta uses the motifs of lotus (padma or kamala) and elephant (gaja) - symbols that are consistently linked with the goddess Śrī-Lakṣmī in later references. The lotus is thought to be symbolic of purity, beauty, spiritual power, life, fertility, growth or, in Tantra, the entire created universe. It is a recurring motif in Hindu (as well as Buddhist and Jain) literature and a lotus growing from Viṣṇu's navel is said to mark the beginning of a new cosmic creation. The elephants are symbolic of royalty and, in Hindu mythology, are also related with cloud and rain; they thus reinforce Śrī-Lakṣmī's stature as the goddess of abundance and fertility. Later Hindu iconography often represents Śrī-Lakṣmī in the form of Gaja-Lakṣmī, standing on a lotus, flanked by two elephants that are shown showering her with water with their trunks.The Śrī Sūktam assumes specific significance because of Śrī Mahālakṣmī's presence on Lord Śrī Venkaṭeśvara (at Tirumala) or Viṣṇu's chest, at the Heart. Lakṣmi is the embodiment of Love, from which devotion to God or Bhakti flows from. It is through Love/Bhakti or Lakṣmī that the Ātmā or soul is able to reach God or Viṣṇu.Śrī or Lakṣmī is also the personification of the Spiritual energy within us and universe called Kuṇḍalinī. Also, She embodies the Spiritual World or Vaikuṇtha; the abode of Lakṣmī-Nārāyaṇa or Viṣṇu, not to be confused with Heaven, as The Heavenly Planets are still part of the Material Universe. Vaikuṇtha-Dham is purely spiritual, eternal and self illuminating. She is also supposed to have the Divine qualities of God and the soul. Lakshmi is God's superior spiritual feminine energy or the Param Prākṛti, which purifies, empowers and uplifts the individual. Hence, She is called the Goddess of Fortune.
=======

श्री सूक्त ( ऋग्वेद) Sri Suktam (A Vedic Hymn Addressed to Goddess Lakshmi) 

 https://youtu.be/qvCXINjFKvs

 

Sri Suktam: Om Hiranyavarnam Harinim Suvarnarajatasrajaam - in sanskrit with meaning - Mantra on Devi Lakshmi

- from Rig Veda

श्रीसुक्तम्:   ॐ      हिरण्यवर्णां      हरिणीं      सुवर्णरजतस्रजाम्
Sri Suktam: Om Hiranyavarnam Harinim Suvarnarajatasrajaam
Devi Lakshmi
Devi Lakshmi

हरिः Harih Om

हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम्
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो आवह ॥१॥
Hirannya-Varnnaam Harinniim Suvarnna-Rajata-Srajaam |
Candraam Hirannmayiim Lakssmiim Jaatavedo Ma Aavaha ||1||

Meaning:
1.1: (Harih Om. O Jatavedo, Invoke for me that Lakshmi) Who is of Golden Colour, Beautiful and Adorned with Gold and Silver Garlands.
(Gold represents Sun or the Fire of Tapas; Silver represents Moon or the Bliss and Beauty of Pure Sattva.)
1.2: Who is like the Moon with a Golden Aura, Who is Lakshmi, the Embodiment of Sri; O Jatavedo, please Invoke for Me that Lakshmi.
(Moon represents the Bliss and Beauty of Pure Sattva and the Golden Aura represents the Fire of Tapas.)

flowers



Devi Lakshmi

तां आवह जातवेदो लक्ष्मीमनपगामिनीम्
यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥२॥
Taam Ma Aavaha Jaatavedo Lakssmiim-Anapagaaminiim |
Yasyaam Hirannyam Vindeyam Gaam-Ashvam Purussaan-Aham ||2||

Meaning:
2.1: (Harih Om) O Jatavedo, Invoke for Me that Lakshmi, Who does not Go Away,
(Sri is Non-Moving, All-Pervasive and the Underlying Essence of All Beauty. Devi Lakshmi as the Embodiment of Sri is thus Non-Moving in Her essential nature.)
2.2: By Whose Golden Touch, I will Obtain Cattle, Horses, Progeny and Servants.
(Golden Touch represents the Fire of Tapas which manifests in us as the Energy of Effort by the Grace of the Devi. Cattle, Horses etc are external manifestations of Sri following the effort.)

flowers



Devi Lakshmi

अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम्
श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम् ॥३॥
Ashva-Puurvaam Ratha-Madhyaam Hastinaada-Prabodhiniim |
Shriyam Deviim-Upahvaye Shriirmaa Devii Jussataam ||3||

Meaning:
3.1: (Harih Om. O Jatavedo, Invoke for me that Lakshmi) Who is Abiding in the Chariot of Sri ( in the Middle ) which is driven by Horses in Front and Whose Appearance is Heralded by the Trumpet of Elephants,
(Chariot represents the Abode of Sri and Horses represents the Energy of Effort. The Trumpet of Elephants represents the Awakening of Wisdom.)
3.2: Invoke the Devi who is the Embodiment of Sri Nearer so that the Devi of Prosperity becomes Pleased with Me.
(Prosperity is the external manifestation of Sri and is therefore pleased when Sri is Invoked.)

flowers



Devi Lakshmi

कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम्
पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ॥४॥
Kaam So-Smitaam Hirannya-Praakaaraam-Aardraam Jvalantiim Trptaam Tarpayantiim |
Padme Sthitaam Padma-Varnnaam Taam-Iho[a-u]pahvaye Shriyam ||4||

Meaning:
4.1: (Harih Om. O Jatavedo, Invoke for me that Lakshmi) Who is Having a Beautiful Smile and Who is Enclosed by a Soft Golden Glow; Who is eternally Satisfied and Satisfies all those to whom She Reveals Herself,
(Beautiful Smile represents the Trancendental Beauty of Sri Who is Enclosed by the Golden Glow of the Fire of Tapas.)
4.2: Who Abides in the Lotus and has the Colour of the Lotus; (O Jatavedo) Invoke that Lakshmi Here, Who is the Embodiment of Sri.
(Lotus represents the Lotus of Kundalini.)

flowers



Devi Lakshmi

चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम्
तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे ॥५॥
Candraam Prabhaasaam Yashasaa Jvalantiim Shriyam Loke Deva-Jussttaam-Udaaraam |
Taam Padminiim-Iim Sharannam-Aham Prapadye-[A]lakssmiir-Me Nashyataam Tvaam Vrnne ||5||

Meaning:
5.1: (Harih Om. O Jatavedo, Invoke for me that Lakshmi) Who is the Embodiment of Sri and Whose Glory Shines like the Splendour of the Moon in all the Worlds; Who is Noble and Who is Worshipped by the Devas.
5.2: I take Refuge at Her Feet, Who Abides in the Lotus; By Her Grace, let the Alakshmi (in the form of Evil, Distress and Poverty) within and without be Destroyed.
(Lotus represents the Lotus of Kundalini.)

flowers



Devi Lakshmi

आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः
तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः ॥६॥
Aaditya-Varnne Tapaso[a-A]dhi-Jaato Vanaspatis-Tava Vrksso[ah-A]tha Bilvah |
Tasya Phalaani Tapasaa-Nudantu Maaya-Antaraayaashca Baahyaa Alakssmiih ||6||

Meaning:
6.1: (Harih Om. O Jatavedo, Invoke for me that Lakshmi) Who is of the Colour of the Sun and Born of Tapas; the Tapas which is like a Huge Sacred Bilva Tree,
(The Golden Colour of the Sun represents the Fire of Tapas.)
6.2: Let the Fruit of That Tree of Tapas Drive Away the Delusion and Ignorance Within and the Alakshmi (in the form of Evil, Distress and Poverty) Outside.

flowers



Devi Lakshmi

उपैतु मां देवसखः कीर्तिश्च मणिना सह
प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे ॥७॥
Upaitu Maam Deva-Sakhah Kiirtish-Ca Manninaa Saha |
Praadurbhuuto[ah-A]smi Raassttre-[A]smin Kiirtim-Rddhim Dadaatu Me ||7||

Meaning:
7.1: (Harih Om. O Jatavedo, Invoke for me that Lakshmi) By Whose Presence will Come Near me the Companions of the Devas along with Glory (Inner Prosperity) and various Jewels (Outer Prosperity),
7.2: And I will be Reborn in the Realm of Sri (signifying Inner Transformation towards Purity) which will Grant me Inner Glory and Outer Prosperity.

flowers



Devi Lakshmi

क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम्
अभूतिमसमृद्धिं सर्वां निर्णुद मे गृहात् ॥८॥
Kssut-Pipaasaa-Malaam Jyesstthaam-Alakssmiim Naashayaamy-Aham |
Abhuutim-Asamrddhim Ca Sarvaam Nirnnuda Me Grhaat ||8||

Meaning:
8.1: (Harih Om. O Jatavedo, Invoke for me that Lakshmi) Whose Presence will Destroy Hunger, Thirst and Impurity associated with Her Elder Sister Alakshmi,
8.2: And Drive Away the Wretchedness and Ill-Fortune from My House.

flowers



Devi Lakshmi

गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम्
ईश्वरींग् सर्वभूतानां तामिहोपह्वये श्रियम् ॥९॥
Gandha-Dvaaraam Duraadharssaam Nitya-Pussttaam Kariissinniim |
Iishvariing Sarva-Bhuutaanaam Taam-Iho[a-u]pahvaye Shriyam ||9||

Meaning:
9.1: (Harih Om. O Jatavedo, Invoke for me that Lakshmi) Who is the Source of All Fragrances, Who is Difficult to Approach, Who is Always Filled with Abundance and leaves a Residue of Abundance wherever She Reveals Herself.
9.2: Who is the Ruling Power in All Beings; (O Jatavedo) Please Invoke Her Here, Who is the Embodiment of Sri.

flowers



Devi Lakshmi

मनसः काममाकूतिं वाचः सत्यमशीमहि
पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः ॥१०॥
Manasah Kaamam-Aakuutim Vaacah Satyam-Ashiimahi |
Pashuunaam Ruupam-Annasya Mayi Shriih Shrayataam Yashah ||10||

Meaning:
10.1: (Harih Om. O Jatavedo, Invoke for me that Lakshmi) For Whom my Heart Truly Yearns and to Whom my Speech Truly tries to Reach,
10.2: By Whose Presence will come Cattle, Beauty and Food in my Life as (External) Prosperity and Who will Reside (i.e. Reveal) in me as (Inner) Glory of Sri.

flowers



Devi Lakshmi

कर्दमेन प्रजाभूता मयि सम्भव कर्दम
श्रियं वासय मे कुले मातरं पद्ममालिनीम् ॥११॥
Kardamena Prajaa-Bhuutaa Mayi Sambhava Kardama |
Shriyam Vaasaya Me Kule Maataram Padma-Maaliniim ||11||

Meaning:
11.1: (Harih Om. O Kardama, Invoke for me your Mother) As Kardama ( referring to Earth represented by Mud ) acts as the substratum for the Existence of Mankind, Similarly O Kardama (now referring to sage Kardama, the son of Devi Lakshmi) you Stay with me,
11.2: And be the cause to bring your Mother to Dwell in My Family; Your Mother who is the Embodiment of Sri and Encircled by Lotuses.

flowers



Devi Lakshmi

आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे
नि देवीं मातरं श्रियं वासय मे कुले ॥१२॥
Aapah Srjantu Snigdhaani Cikliita Vasa Me Grhe |
Ni Ca Deviim Maataram Shriyam Vaasaya Me Kule ||12||

Meaning:
12.1: (Harih Om. O Chiklita, Invoke for me your Mother) As Chiklita ( referring to Moisture represented by Water ) Creates Loveliness in all things by its presence, similarly O Chiklita (now referring to Chiklita, the son of Devi Lakshmi) you Stay with me,
12.2: And by your presence bring your Mother, the Devi who is the Embodiment of Sri (and essence of all Loveliness) to Dwell in my Family.

flowers



Devi Lakshmi

आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम्
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो आवह ॥१३॥
Aardraam Pusskarinniim Pussttim Pinggalaam Padma-Maaliniim |
Candraam Hirannmayiim Lakssmiim Jaatavedo Ma Aavaha ||13||

Meaning:
13.1: (Harih Om. O Jatavedo, Invoke for me that Lakshmi) Who is like the Moisture of a Lotus Pond which Nourishes a Soul (with Her Soothing Loveliness); and Who is Encircled by Light Yellow Lotuses,
13.2: Who is like a Moon with a Golden Aura; O Jatavedo, please Invoke that Lakshmi for me.
(Devi Lakshmi in the form of a Moon represents the Transcendental Bliss and Beauty of Sri. This Soothing Loveliness is compared with the Moisture of a Lotus Pond which Nourishes a Soul. )

flowers



Devi Lakshmi

आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीम्
सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो आवह ॥१४॥
Aardraam Yah Karinniim Yassttim Suvarnnaam Hema-Maaliniim |
Suuryaam Hirannmayiim Lakssmiim Jaatavedo Ma Aavaha ||14||

Meaning:
14.1: (Harih Om. O Jatavedo, Invoke for me that Lakshmi) Who is like the Moisture (figuratively representing Energy) which Supports the Performance of Activities; and Who is Encircled by Gold (Glow of the Fire of Tapas),
14.2: Who is like a Sun with a Golden Aura; O Jatavedo, please Invoke that Lakshmi for me.
(Devi Lakshmi in the form of a Sun represents the Fire of Tapas. This Fire is compared with the moisture within activities, the moisture figuratively signifying energy. The Fire of Tapas manifests as the Energy of Activities.)

flowers



Devi Lakshmi

तां आवह जातवेदो लक्ष्मीमनपगामिनीम्
यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान् विन्देयं पूरुषानहम् ॥१५॥
Taam Ma Aavaha Jaatavedo Lakssmiim-Anapagaaminiim |
Yasyaam Hirannyam Prabhuutam Gaavo Daasyo-[A]shvaan Vindeyam Puurussaan-Aham ||15||

Meaning:
15.1: (Harih Om). O Jatavedo, Invoke for me that Lakshmi, Who does not Go Away,
(Sri is Non-Moving, All-Pervasive and the Underlying Essence of All Beauty. Devi Lakshmi as the Embodiment of Sri is thus Non-Moving in Her essential nature.)

15.2 By Whose Golden Touch I will obtain (i.e. Sri will be manifested as) Abundant Cattle, Servants, Horses and Progeny.
(Golden Touch represents the Fire of Tapas which manifests in us as the Energy of Effort by the grace of the Devi. Cattle, Horses etc are external manifestations of Sri following the effort.)

flowers



Devi Lakshmi

यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम्
सूक्तं पञ्चदशर्चं श्रीकामः सततं जपेत् ॥१६॥
Yah Shucih Prayato Bhuutvaa Juhu-Yaad-Aajyam-Anvaham |
Suuktam Pan.cadasharcam Ca Shriikaamah Satatam Japet ||16||

Meaning:
16.1: Those who after Becoming Bodily Clean and Devotionally Disposed perform Sacrificial Offering with Butter Day after Day,
16.2: By Constantly Reciting the Fifteen Verses of Sri Suktam will have their Longing for Sri Fulfilled by the Grace of Devi Lakshmi.

flowers



Devi Lakshmi

पद्मानने पद्म ऊरु पद्माक्षी पद्मासम्भवे
त्वं मां भजस्व पद्माक्षी येन सौख्यं लभाम्यहम् ॥१७॥
Padma-[A]anane Padma Uuru Padma-Akssii Padmaa-Sambhave |
Tvam Maam Bhajasva Padma-Akssii Yena Saukhyam Labhaamy[i]-Aham ||17||

Meaning:
17.1: (Harih Om, Salutations to Mother Lakshmi) Whose Face is of Lotus, Who is supported (indicated by Thigh ) by Lotus, Whose Eyes are of Lotus and Who is Born of Lotus.
(Lotus indicates Kundalini. Face indicates the nature of a person, thighs indicate support and eyes indicate the spiritual vision. This verse describes the transcendental nature of Mother Lakshmi. She is born of Yoga, united with Yoga and revealed to a devotee in his spiritual vision.)
17.2: O Mother, You manifest in Me in the Spiritual Vision (indicated by Lotus Eyes ) born of intense Devotion by Which I am filled with (i.e. Obtain ) Divine Bliss.

flowers



Devi Lakshmi

अश्वदायि गोदायि धनदायि महाधने
धनं मे जुषतां देवि सर्वकामांश्च देहि मे ॥१८॥
Ashva-Daayi Go-Daayi Dhana-Daayi Mahaa-Dhane |
Dhanam Me Jussataam Devi Sarva-Kaamaamsh-Ca Dehi Me ||18||

Meaning:
18.1: (Harih Om, Salutations to Mother Lakshmi) Who is the Giver of Horses, Cows and Wealth to all; and Who is the Source of the Great Abundance in this World.
18.2: O Devi, Please be Gracious to grant Wealth (both inner and outer) to Me and Fulfil All my Aspirations.

flowers



Devi Lakshmi


पुत्रपौत्र धनं धान्यं हस्त्यश्वादिगवे रथम्
प्रजानां भवसि माता आयुष्मन्तं करोतु माम् ॥१९॥
Putra-Pautra Dhanam Dhaanyam Hasty-Ashva-[A]adi-Gave Ratham |
Prajaanaam Bhavasi Maataa Aayussmantam Karotu Maam ||19||

Meaning:
19.1: (Harih Om, Salutations to Mother Lakshmi) O Mother, bestow us with Children and Grandchildren to continue our lineage; and Wealth, Grains, Elephants, Horses, Cows and Carriages for our daily use.
19.2: We Are Your Children, O Mother; Please make our lives Long and full of Vigour.

flowers



Devi Lakshmi

धनमग्निर्धनं वायुर्धनं सूर्यो धनं वसुः
धनमिन्द्रो बृहस्पतिर्वरुणं धनमश्नुते ॥२०॥
Dhanam-Agnir-Dhanam Vaayur-Dhanam Suuryo Dhanam Vasuh |
Dhanam-Indro Brhaspatir-Varunnam Dhanam-Ashnute ||20||

Meaning:
20.1: (Harih Om, Salutations to Mother Lakshmi) O Mother, You (indicated by Dhanam) are the Power behind Agni (the God of Fire), You are the Power behind Vayu (the God of Wind), You are the Power behind Surya (the God of Sun), You are the Power behind the Vasus (celestial beings).
20.2: You are the Power behind Indra, Vrhaspati and Varuna (the God of Water); You are the All-Pervading Essence behind Everything.

flowers



Devi Lakshmi

वैनतेय सोमं पिब सोमं पिबतु वृत्रहा
सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः ॥२१॥
Vainateya Somam Piba Somam Pibatu Vrtrahaa |
Somam Dhanasya Somino Mahyam Dadaatu Sominah ||21||

Meaning:
21.1: (Harih Om, Salutations to Mother Lakshmi) Those who carry Sri Vishnu in their Heart (like Garuda, the son of Vinata carries Him on his back) always drink Soma (the Divine Bliss within); Let all Drink that Soma by Destroying their inner Enemies of desires (thus gaining nearness to Sri Vishnu).
21.2: That Soma originates from Sri Who is the embodiment of Soma (the Divine Bliss); O Mother, please Give that Soma to Me too, You Who are the possessor of that Soma.


flowers



Devi Lakshmi


क्रोधो मात्सर्य लोभो नाशुभा मतिः
भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत्सदा ॥२२॥
Na Krodho Na Ca Maatsarya Na Lobho Na-Ashubhaa Matih |
Bhavanti Krtapunnyaanaam Bhaktaanaam Shriisuuktam Japet-Sadaa ||22||

Meaning:
22.1: (Harih Om, Salutations to Mother Lakshmi) Neither Anger Nor Jealousy, Neither Greed Nor Evil Intentions ...
22.2: Can Exist in the Devotees who have acquired Merit by Always Reciting with Devotion the great Sri Suktam.

flowers



Devi Lakshmi

वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः
रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि ॥२३॥
Varssantu Te Vibhaavari Divo Abhrasya Vidyutah |
Rohantu Sarva-Biija-Anyava Brahma Dvisso Jahi ||23||

Meaning:
23.1: (Harih Om, Salutations to Mother Lakshmi) O Mother, Please Shower Your Light of Grace like Lightning in a Sky filled with Thunder-Cloud ...
23.2 And Ascend All the Seeds of Differentiation to a higher spiritual plane; O Mother, You are of the nature of Brahman and Destroyer of all Hatred.

flowers



Devi Lakshmi

पद्मप्रिये पद्मिनि पद्महस्ते पद्मालये पद्मदलायताक्षि
विश्वप्रिये विष्णु मनोऽनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व ॥२४॥
Padma-Priye Padmini Padma-Haste Padma-[A]alaye Padma-Dalaayata-Akssi |
Vishva-Priye Vissnnu Mano-[A]nukuule Tvat-Paada-Padmam Mayi Sannidhatsva ||24||

Meaning:
24.1: (Harih Om, Salutations to Mother Lakshmi) Who is Fond of Lotuses, Who is the Possessor of Lotuses, Who Holds Lotuses in Her Hands, Who Dwells in the Abode of Lotuses and Whose Eyes are like Lotus Petals.
(Lotus indicates Kundalini)
24.2: Who is Fond of the Worldly Manifestations which are Directed towards (i.e. Agreeable to) Sri Vishnu (i.e. follows the path of Dharma); O Mother, bless me so that I Gain Nearness to Your Lotus Feet Within Me.


flowers



Devi Lakshmi


या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी
गम्भीरा वर्तनाभिः स्तनभर नमिता शुभ्र वस्त्रोत्तरीया ॥२५॥
Yaa Saa Padma-[A]asana-Sthaa Vipula-Kattitattii Padma-Patraayata-Akssii |
Gambhiiraa Varta-Naabhih Stanabhara Namitaa Shubhra Vastro[a-u]ttariiyaa ||25||

Meaning:
25.1: (Harih Om, Salutations to Mother Lakshmi) Who Stands on Lotus with Her Beautiful Form, with Wide Hip and Eyes like the Lotus Leaf.
25.2: Her Deep Navel (indicating Depth of Character) is Bent Inwards, and with Her Full Bosom (indicating Abundance and Compassion) She is slightly Bent Down (towards the Devotees); and She is Dressed in Pure White Garments.

flowers



Devi Lakshmi

लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैस्स्नापिता हेमकुम्भैः
नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता ॥२६॥
Lakssmiir-Divyair-Gajendrair-Manni-Ganna-Khacitais-Snaapitaa Hema-Kumbhaih |
Nityam Saa Padma-Hastaa Mama Vasatu Grhe Sarva-Maanggalya-Yuktaa ||26||

Meaning:
26.1: (Harih Om, Salutations to Mother Lakshmi) Who is Bathed with Water from Golden Pitcher by the Best of Celestial Elephants who are Studded with Various Gems,
26.2: Who is Eternal with Lotus in Her Hands; Who is United with All the Auspicious Attributes; O Mother, Please Reside in My House and make it Auspicious by Your Presence.

flowers



Devi Lakshmi

लक्ष्मीं क्षीरसमुद्र राजतनयां श्रीरङ्गधामेश्वरीम्
दासीभूतसमस्त देव वनितां लोकैक दीपांकुराम् ॥२७॥
Lakssmiim Kssiira-Samudra Raaja-Tanayaam Shriirangga-Dhaame[a-Ii]shvariim |
Daasii-Bhuuta-Samasta Deva Vanitaam Loka-i[e]ka Diipa-Amkuraam ||27||

Meaning:
27.1: (Harih Om, Salutations to Mother Lakshmi) Who is the Daughter of the King of Ocean; Who is the Great Goddess Residing in Kseera Samudra (literally Milky Ocean), the Abode of Sri Vishnu.
27.2: Who is Served by the Devas along with their Servants, and Who is the One Light in all the Worlds which Sprouts behind every Manifestation.

flowers



Devi Lakshmi

श्रीमन्मन्दकटाक्षलब्ध विभव ब्रह्मेन्द्रगङ्गाधराम्
त्वां त्रैलोक्य कुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम् ॥२८॥
Shriiman[t]-Manda-Kattaakssa-Labdha Vibhava Brahme(a-I)ndra-Ganggaadharaam |
Tvaam Trai-Lokya Kuttumbiniim Sarasijaam Vande Mukunda-Priyaam ||28||

Meaning:
28.1: (Harih Om, Salutations to Mother Lakshmi) By Obtaining Whose Grace through Her Beautiful Soft Glance, Lord Brahma, Indra and Gangadhara (Shiva) become Great,
28.2: O Mother, You blossom in the Three Worlds like a Lotus as the Mother of the Vast Family; You are Praised by All and You are the Beloved of Mukunda.

flowers



Devi Lakshmi

सिद्धलक्ष्मीर्मोक्षलक्ष्मीर्जयलक्ष्मीस्सरस्वती
श्रीलक्ष्मीर्वरलक्ष्मीश्च प्रसन्ना मम सर्वदा ॥२९॥
Siddha-Lakssmiir-Mokssa-Lakssmiir-Jaya-Lakssmiis-Sarasvatii |
Shrii-Lakssmiir-Vara-Lakssmiishca Prasannaa Mama Sarvadaa ||29||

Meaning:
29.1: (Harih Om, Salutations to Mother Lakshmi) O Mother, May Your different Forms - Siddha Lakshmi, Moksha Lakshmi, Jaya Lakshmi, Saraswati ...
29.2: Sri Lakshmi and Vara Lakshmi ... Always be Gracious to Me.

flowers



Devi Lakshmi

वरांकुशौ पाशमभीतिमुद्रां करैर्वहन्तीं कमलासनस्थाम्
बालार्क कोटि प्रतिभां त्रिणेत्रां भजेहमाद्यां जगदीस्वरीं त्वाम् ॥३०॥
Vara-Angkushau Paasham-Abhiiti-Mudraam Karair-Vahantiim Kamala-[A]asana-Sthaam |
Baala-[A]arka Kotti Pratibhaam Tri-Netraam Bhaje-[A]ham-Aadyaam Jagad-Iisvariim Tvaam ||30||

Meaning:
30.1: (Harih Om, Salutations to Mother Lakshmi) From Your Four Hands - first in Vara Mudra ( Gesture of Boon-Giving ), second Holding Angkusha ( Hook ), third Holding a Pasha ( Noose ) and fourth in Abhiti Mudra ( Gesture of Fearlessness ) - Flows Boons, Assurance of Help during Obstacles, Assurance of Breaking our Bondages and Fearlessness; As You Stand on the Lotus (to shower grace on the devotees).
30.2: I Worship You, O Primordial Goddess of the Universe, from Whose Three Eyes Appear Millions of Newly Risen Suns (i.e. different worlds).

flowers



Devi Lakshmi

सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थ साधिके
शरण्ये त्र्यम्बके देवि नारायणि नमोऽस्तु ते
नारायणि नमोऽस्तु तेनारायणि नमोऽस्तु ते ॥३१॥
Sarva-Manggala-Maanggalye Shive Sarva-Artha Saadhike |
Sharannye Try-Ambake Devi Naaraayanni Namostu Te ||
Naaraayanni Namostu Te || Naaraayanni Namostu Te ||31||

Meaning:
31.1: (Harih Om, Salutations to Mother Lakshmi) Who is the Auspiciousness in All the Auspicious, Auspiciousness Herself, Complete with All the Auspicious Attributes, and Who fulfills All the Objectives of the Devotees (Purusharthas - Dharma, Artha, Kama and Moksha),
31.2: I Salute You O Narayani, the Devi Who is the Giver of Refuge and with Three Eyes,
31.3: I Salute You O Narayani; I Salute You O Narayani.

flowers



Devi Lakshmi

सरसिजनिलये सरोजहस्ते धवलतरांशुक गन्धमाल्यशोभे
भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥३२॥
Sarasija-Nilaye Saroja-Haste Dhavalatara-Amshuka Gandha-Maalya-Shobhe |
Bhagavati Hari-Vallabhe Manojnye Tri-Bhuvana-Bhuuti-Kari Prasiida Mahyam ||32||

Meaning:
32.1: (Harih Om, Salutations to Mother Lakshmi) Who Abides in Lotus and Holds Lotus in Her Hands; Dressed in Dazzling White Garments and Decorated with the most Fragrant Garlands, She Radiates a Divine Aura,
32.2: O Goddess, You are Dearer than the Dearest of Hari and the most Captivating; You are the Source of Wellbeing and Prosperity of all the Three Worlds; O Mother, Please be Gracious to Me.

flowers



Devi Lakshmi

विष्णुपत्नीं क्षमां देवीं माधवीं माधवप्रियाम्
विष्णोः प्रियसखीं देवीं नमाम्यच्युतवल्लभाम् ॥३३॥
Vissnnu-Patniim Kssamaam Deviim Maadhaviim Maadhava-Priyaam |
Vissnnoh Priya-Sakhiim Deviim Namaamy-Acyuta-Vallabhaam ||33||

Meaning:
33.1: (Harih Om, Salutations to Mother Lakshmi) O Devi, You are the Consort of Sri Vishnu and the embodiment of Forbearance; You are One with Madhava (in essence) and extremely Dear to Him.
33.2: I Salute You O Devi Who is the Dear Companion of Sri Vishnu and extremely Beloved of Acyuta (another name of Sri Vishnu literally meaning Infallible).

flowers



Devi Lakshmi

महालक्ष्मी विद्महे विष्णुपत्नी धीमहि
तन्नो लक्ष्मीः प्रचोदयात् ॥३४॥
Mahaalakssmii Ca Vidmahe Vissnnu-Patnii Ca Dhiimahi |
Tan[t]-No Lakssmiih Pracodayaat ||34||

Meaning:
34.1: (Harih Om, Salutations to Mother Lakshmi) May we Know the Divine Essence of Mahalakshmi by Meditating on Her, who is the Consort of Sri Vishnu,
34.2: Let That Divine Essence of Lakshmi Awaken our Spiritual Consciousness.


flowers



Devi Lakshmi

श्रीवर्चस्यमायुष्यमारोग्यमाविधात् पवमानं महियते
धनं धान्यं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः ॥३५॥
Shrii-Varcasyam-Aayussyam-Aarogyamaa-Vidhaat Pavamaanam Mahiyate |
Dhanam Dhaanyam Pashum Bahu-Putra-Laabham Shatasamvatsaram Diirgham-Aayuh ||35||

Meaning:
35.1: (Harih Om, Salutations to Mother Lakshmi) O Mother, Let Your Auspiciousness Flow in our lives as the Vital Power, making our lives Long and Healthy, and filled with Joy.
35.2: And let Your Auspiciousness manifest around as Wealth, Grains, Cattle and Many Offsprings who live Happily for Hundred Years; who live Happily throughout their Long Lives.

flowers



Devi Lakshmi

ऋणरोगादिदारिद्र्यपापक्षुदपमृत्यवः
भयशोकमनस्तापा नश्यन्तु मम सर्वदा ॥३६॥
Rnna-Roga-[A]adi-Daaridrya-Paapa-Kssud-Apamrtyavah |
Bhaya-Shoka-Manastaapaa Nashyantu Mama Sarvadaa ||36||

Meaning:
36.1: (Harih Om, Salutations to Mother Lakshmi) O Mother, (please remove my) Debts, Illness, Poverty, Sins, Hunger and the possibility of Accidental Death ...
36.2: and also remove my Fear, Sorrow and Mental Anguish; O Mother, Please Remove them Always.

flowers



Devi Lakshmi

एवं वेद
महादेव्यै विद्महे विष्णुपत्नी धीमहि
तन्नो लक्ष्मीः प्रचोदयात्
शान्तिः शान्तिः शान्तिः ॥३७॥
Ya Evam Veda |
Om Mahaa-Devyai Ca Vidmahe Vissnnu-Patnii Ca Dhiimahi |
Tanno Lakssmiih Pracodayaat
Om Shaantih Shaantih Shaantih ||37||

Meaning:
37.1: This (the Essence of Mahalakshmi) Indeed is Veda (the ultimate Knowledge).
37.2: May we Know the Divine Essence of the Great Devi by Meditating on Her, who is the Consort of Sri Vishnu,
37.3: Let That Divine Essence of Lakshmi Awaken our Spiritual Consciousness.
37.4: Om Peace Peace Peace.

flowers
(Courtesy:Green mesg.)

No comments:

Post a Comment