Followers

Wednesday, April 8, 2015

APADAM APHARTARM (Ram stotra 42)











APADAM APHARTARM (Ram stotra 42)




SRIRAMA STOTRAM


                     श्रीरामस्तोत्रम्

आपदामपहर्तारं दातारं सर्वसंपदाम्।

लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥१॥



आर्तानामार्तिहन्तारं भीतानां भीतिनाशनम्।

द्विषतां कालदण्डं तं रामचन्द्रं नमाम्यहम् ॥२॥



नमः कोदण्डहस्ताय सन्धीकृतशराय च।

खण्डिताखिलदैत्याय रामायाऽऽपन्निवारिणे ॥३॥



रामाय रामभद्राय रामचन्द्राय वेधसे ।

रघुनाथाय नाथाय सीतायाः पतये नमः॥४॥



अग्रतः पृष्ठतश्चैव पार्श्वतश्च महाबलौ।

आकर्णपूर्णधन्वानौ रक्षेतां रामलक्ष्मणौ॥५॥



सन्नद्धः कवची खड्गी चापबाणधरो युवा।

गच्छन् ममाग्रतो नित्यं रामः पातु सलक्ष्मणः॥६॥



अच्युतानन्तगोविन्द नामोच्चारणभेषजात्।

नश्यन्ति सकला रोगास्सत्यं सत्यं वदाम्यहम् ॥७॥



सत्यं सत्यं पुनस्सत्यमुद्धृत्य भुजमुच्यते।

वेदाच्छास्त्रं परं नास्ति न दैवं केशवात् परम् ॥८॥







शरीरे जर्जरीभूते व्याधिग्रस्ते कलेवरे।

औषधं जाह्नवीतोयं वैद्यो नारायणो हरिः॥९॥



आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः

इदमेकं सुनिष्पन्नं ध्येयो नारायणो हरिः॥१०॥



कायेन वाचा मनसेन्द्रियैर्वा

बुध्यात्मना वा प्रकृतेः स्वभावात्।

करोमि यद्यत् सकलं परस्मै

नारायणायेति समर्पयामि ॥११॥



यदक्षरपदभ्रष्टं मात्राहीनं च यद्भवेत्।



तत्सर्वं क्षम्यतां देव नारायण नमोऽस्तु ते ॥१२॥


विसर्गबिन्दुमात्राणि पदपादाक्षराणि च।

न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तम॥१३॥

=====
courtesy: Gleanings
also see
http://joyfulslokas.blogspot.in/2010/08/sri-rama-stotram.html











































abridged one

 https://youtu.be/RggL5mahgy8
=1,4.7 + other verses

Om Apadamapa Hataram Dataram Sarva Sampadam Loka Bhi Ramam Shri Ramam Vhuyo Bhuyo Namamyaham

https://youtu.be/H-ugDfGTHhE
==chanting of this mantra for22.28 minutes
Om Apadamapa Hartaram Dataram Sarva Samapadam
Loka Bhi Ramam, Shri Ramam Bhuyo Bhuyo Namamyaham

(om ap-pah-dah-mah-pah hah-tah-rahm dah-tah-rahm sahr-vah sahm-pah-dahm
loh-kah bhee rahm-ahm shree rah-mahm boo-yoh boo-yoh nah-mahm-yah-ham)

"Om. O most compassionate Rama. Please send your healing energy right here to the Earth, to the Earth (twice for emphasis). Salutations."







No comments:

Post a Comment