Followers

Thursday, December 21, 2017

LAXMI NARAYANA STOTRAM(Vishnu stotra.234)

LAXMI NARAYANA STOTRAM(Vishnu stotra.234)

 https://youtu.be/oAHPwKgnMqI

 ॥ श्रीलक्ष्मीनारायणस्तोत्रम् ॥

 श्रीनिवास जगन्नाथ श्रीहरे भक्तवत्सल । 

 लक्ष्मीपते नमस्तुभ्यं त्राहि मां भवसागरात् ॥१॥ राधारमण गोविंद भक्तकामप्रपूरक ।

 नारायण नमस्तुभ्यं त्राहि मां भवसागरात् ॥२॥ दामोदर महोदार सर्वापत्तीनिवारण । 

ऋषिकेश नमस्तुभ्यं त्राहि मां भवसागरात् ॥३॥ गरुडध्वज वैकुंठनिवासिन्केशवाच्युत ।

 जनार्दन नमस्तुभ्यं त्राहि मां भवसागरात् ॥४॥ शंखचक्रगदापद्मधर श्रीवत्सलांच्छन । 

मेघश्याम नमस्तुभ्यं त्राहि मां भवसागरात् ॥५॥

 त्वं माता त्वं पिता बंधु: सद्गुरूस्त्वं दयानिधी: । त्वत्तोs न्यो न परो देवस्त्राही मां भवसागरात् ॥६॥

 न जाने दानधर्मादि योगं यागं तपो जपम ।

 त्वं केवलं कुरु दयां त्राहि मां भवसागरात् ॥७॥

 न मत्समो यद्यपि पापकर्ता न त्वत्समोsथापि हि पापहर्ता ।

 विज्ञापितं त्वेतद्शेषसाक्षीन मामुध्दरार्तं पतितं तवाग्रे ॥८॥

 

No comments:

Post a Comment