Followers

Monday, September 11, 2017

Dayaa Sathakam(Venkateswar stotra.59)

Dayaa Sathakam(Venkateswar stotra.59)

https://youtu.be/1ZQ5DPiwuMw

॥ दयाशतकम् ॥

श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥

            श्रीः ।
प्रपद्ये तं गिरिं प्रायः श्रीनिवासानुकम्पया ।
इक्षुसारस्रवन्त्येव यन्मूर्त्या शर्करायितम् ॥ १॥

विगाहे तीर्थबहुलां शीतलां गुरुसन्ततिम् ।
श्रीनिवासदयाम्भोधिपरीवाहपरम्पराम् ॥ २॥

कृतिनः कमलावासकारुण्यैकान्तिनो भजे ।
धत्ते यत्सूक्तिरूपेण त्रिवेदी सर्वयोग्यताम् ॥ ३॥

पराशरमुखान्वन्दे भगीरथनये स्थितान् ।
कमलाकान्तकारुण्यगङ्गाप्लावितमद्विधान् ॥ ४॥

अशेषविघ्नशमनमनीकेश्वरमाश्रये ।
श्रीमतः करुणाम्भोधौ शिक्षास्रोत इवोत्थितम् ॥ ५॥

समस्तजननीं वन्दे चैतन्यस्तन्यदायिनीम् ।
श्रेयसीं श्रीनिवासस्य करुणामिव रूपिणीम् ॥ ६॥

वन्दे वृषगिरीशस्य महिषीं विश्वधारिणीम् ।
तत्कृपाप्रतिघातानां क्षमया वारणं यया ॥ ७॥

निशामयतु मां नीला यद्भोगपटलैर्ध्रुवम् ।
भावितं श्रीनिवासस्य भक्तदोषेष्वदर्शनम् ॥ ८॥

कमप्यनवधिं वन्दे करुणावरुणालयम् ।
वृषशैलतटस्थानां स्वयं व्यक्तिमुपागतम् ॥ ९॥

अकिञ्चननिधिं सूतिमपवर्गत्रिवर्गयोः ।
अञ्जनाद्रीश्वरदयामभिष्टौमि निरञ्जनाम् ॥ १०॥

अनुचरशक्त्यादिगुणामग्रेसरबोधविरचितालोकाम् ।
स्वाधीनवृषगिरीशां स्वयं प्रभूतां प्रमाणयामि दयाम् ॥ ११॥

अपि निखिललोकसुचरितमुष्टिन्धयदुरितमूर्च्छनाजुष्टम् ।
सञ्जीवयतु दये मामञ्जनगिरिनाथरञ्जनी भवती ॥ १२॥

भगवति दये भवत्या वृषगिरिनाथे समाप्लुते तुङ्गे ।
अप्रतिघमज्जनानां हस्तालम्बो मदागसां मृग्यः ॥ १३॥

कृपणजनकल्पलतिकां कृतापराधस्य निष्क्रियामाद्याम् ।
वृषगिरिनाथदये त्वां विदन्ति संसारतारिणीं विबुधाः ॥ १४॥

वृषगिरिगृहमेधिगुणा बोधबलैश्वर्यवीर्यशक्तिमुखाः ।
दोषा भवेयुरेते यदि नाम दये त्वया विनाभूताः ॥ १५॥

आसृष्टि सन्ततानामपराधानां निरोधिनीं जगतः ।
पद्मासहायकरुणे प्रतिसञ्चरकेलिमाचरसि ॥ १६॥

अचिदविशिष्टान्प्रलये जन्तूनवलोक्य जातनिर्वेदा ।
करणकलेवरयोगं वितरसि वृषशैलनाथकरुणे त्वम् ॥ १७॥

अनुगुणदशार्पितेन श्रीधरकरुणे समाहितस्नेहा ।
शमयसि तमः प्रजानां शास्त्रमयेन स्थिरप्रदीपेन ॥ १८॥

रुढा वृषाचलपतेः पादे मुखकान्तिपत्रलच्छाया ।
करुणे सुखयसि विनतान्कटाक्षविटपैः करापचेयफलैः ॥ १९॥

नयने वृषाचलेन्दोस्तारामैत्रीं दधानया करुणे ।
दृष्टस्त्वयैव जनिमानपवर्गमकृष्टपच्यमनुभवति ॥ २०॥

समयोपनतैस्तव प्रवाहैरनुकम्पे कृतसम्प्लवा धरित्री ।
शरणागतसस्यमालिनीयं वृषशैलेशकृषीवलं धिनोति ॥ २१॥

कलशोदधिसम्पदो भवत्याः करुणे सन्मतिमन्थसंस्कृतायाः ।
अमृतांशमवैमि दिव्यदेहं मृतसञ्जीवनमञ्जनाचलेन्दोः ॥ २२॥

जलधेरिव शीतता दये त्वं वृषशैलाधिपतेस्स्वभावभूता ।
प्रलयारभटीनटीं तदीक्षां प्रसभं ग्राहयसि प्रसत्तिलास्यम् ॥ २३॥

प्रणतप्रतिकूलमूलघाती प्रतिघः कोऽपि वृषाचलेश्वरस्य ।
कलमे यवसापचायनीत्या करुणे किङ्करतां तवोपयाति ॥ २४॥

अबहिष्कृतनिग्रहान्विदन्तः कमलाकान्तगुणान्स्वतन्त्रतादीन् ।
अविकल्पमनुग्रहं दुहानां भवतीमेव दये भजन्ति सन्तः ॥ २५॥

कमलानिलयस्त्वया दयालुः करुणे निष्करुणा निरूपणे त्वम् ।
अत एव हि तावकाश्रितानां दुरितानां भवति त्वदेव भीतिः ॥ २६॥

अतिलङ्घितशासनेष्वभीक्ष्णं वृषशैलाधिपतिर्विजृम्भितोष्मा ।
पुनरेव दये क्षमानिदानैर्भवतीमाद्रियते भवत्यधीनैः ॥ २७॥

करुणे दुरितेषु मामकेषु प्रतिकारान्तरदुर्जयेषु खिन्नः ।
कवचायितया त्वयैव शार्ङ्गी विजयस्थानमुपाश्रितो वृषाद्रिम् ॥ २८॥

मयि तिष्ठति दुष्कृतां प्रधाने मितदोषानितरान्विचिन्वती त्वम् ।
अपराधगणैरपूर्णकुक्षिः कमलाकान्तदये कथं भवित्री ॥ २९॥

अहमस्म्यपराधचक्रवर्ती करुणे त्वं च गुणेषु सार्वभौमी ।
विदुषी स्थितिमीदृशीं स्वयं मां वृषशैलेश्वरपादसात्कुरु त्वम् ॥ ३०॥

अशिथिलकरणेऽस्मिन्नक्षतश्वासवृत्तौ
    वपुषि गमनयोग्ये वासमासादयेयम् ।
वृषगिरिकटकेषु व्यञ्जयत्सु प्रतीतै-
    र्मधुमथनदये त्वां वारिधाराविशेषैः ॥ ३१॥

अविदितनिजयोगक्षेममात्मानभिज्ञं
    गुणलवरहितं मां गोप्तुकामा दये त्वम् ।
परवति चतुरैस्ते विभ्रमैः श्रीनिवासे
    बहुमतिमनपायां विन्दसि श्रीधरण्योः ॥ ३२॥

फलवितरणदक्षं पक्षपातानभिज्ञं
    प्रगुणमनुविधेयं प्राप्य पद्मासहायम् ।
महति गुणसमाजे मानपूर्वं दये त्वं
    प्रतिवदसि यथार्हं पाप्मनां मामकानाम् ॥ ३३॥

अनुभवितुमघौघं नालमागामिकालः
    प्रशमयितुमशेषं निष्क्रियाभिर्न शक्यम् ।
स्वयमिति हि दये त्वं स्वीकृतश्रीनिवासा
    शिथिलितभवभीतिः श्रेयसे जायसे नः ॥ ३४॥

अवतरणविशेषैरात्मलीलापदेशै-
रवमतिमनुकम्पे मन्दचित्तेषु विन्दन् ।
वृषभशिखरिनाथस्त्वन्निदेशेन नूनं
    भजति शरणभाजां भाविनो जन्मभेदान् ॥ ३५॥

परहितमनुकम्पे भावयन्त्यां भवत्यां
    स्थिरमनुपधि हार्दं श्रीनिवासो दधानः ।
ललितरुचिषु लक्ष्मीभूमिनीलासु नूनं
    प्रथयति बहुमानं त्वत्प्रतिच्छन्दबुद्ध्या ॥ ३६॥

वृषगिरिसविधेषु व्याजतो वासभाजां
    दुरितकलुषितानां दूयमाना दये त्वम् ।
करणविलयकाले कान्दिशीकस्मृतीनां
    स्मरयसि बहुलीलं माधवं सावधाना ॥ ३७॥

दिशि दिशि गतिविद्भिर्देशिकैर्नीयमाना
    स्थिरतरमनुकम्पे स्त्यानलग्रा गुणैस्त्वम् ।
परिगतवृषशैलं पारमारोपयन्ती
    भवजलधिगतानां पोतपात्री भवित्री ॥ ३८॥

परिमितफलसङ्गात्प्राणिनः किम्पचाना
    निगमविपणिमध्ये नित्यमुक्तानुषक्तम् ।
प्रसदनमनुकम्पे प्राप्तवत्या भवत्या
    वृषगिरिहरिनीलं व्यञ्जितं निर्विशन्ति ॥ ३९॥

त्वयि बहुमतिहीनः श्रीनिवासानुकम्पे
    जगति गतिमिहान्यां देवि संमन्यते यः ।
स खलु विबुधसिन्धौ सन्निकर्षे वहन्त्यां
    शमयति मृगतृष्णावीचिकाभिः पिपासाम् ॥ ४०॥

आज्ञां ख्यातिं धनमनुचरानाधिराज्यादिकं वा
    काले दृष्ट्वा कमलवसतेरप्यकिञ्चित्कराणि ।
पद्माकान्तं प्रणिहितवतीं पालनेऽनन्यसाध्ये
    साराभिज्ञा जगति कृतिनस्संश्रयन्ते दये त्वाम् ॥ ४१॥

प्राजापत्यप्रभृतिविभवं प्रेक्ष्य पर्यायदुःखं
    जन्माकाङ्क्षन्वृषगिरिवने जग्मुषां तस्थुषां वा ।
आशासानाः कतिचन विभोस्त्वत्परिष्वङ्गधन्यै-
    रङ्गीकारं क्षणमपि दये हार्दतुङ्गैरपाङ्गैः ॥ ४२॥

नाभीपद्मस्फुरणसुभगा नव्यनीलोत्पलाभा
    क्रीडाशैलं कमपि करुणे वृण्वती वेङ्कटाख्यम् ।
शीता नित्यं प्रसदनवती श्रद्धधानावगाह्या
    दिव्या काचिज्जयति महती दीर्घिका तावकीना ॥ ४३॥

यस्मिन्दृष्टे तदितरसुखैर्गम्यते गोष्पदत्वं
    सत्यं ज्ञानं त्रिभिरवधिभिर्मुक्तमानन्दसिन्धुम् ।
त्वत्स्वीकारात्तमिह कृतिनस्सूरिवृन्दानुभाव्यं
    नित्यापूर्वं निधिमिव दये निर्विशन्त्यञ्जनाद्रौ ॥ ४४॥

सारं लब्ध्वा कमपि महतः श्रीनिवासाम्बुराशेः
    काले काले घनरसवती कालिकेवानुकम्पे ।
व्यक्तोन्मेषा मृगपतिगिरौ विश्वमाप्याययन्ती
    शीलोपज्ञं क्षरति भवती शीतलं सद्गुणौघम् ॥ ४५॥

भीमे नित्यं भवजलनिधौ मज्जतां मानवाना-
मालम्बार्थं वृषगिरिपतिस्त्वन्निदेशात्प्रयुंक्ते ।
प्रज्ञासारं प्रकृतिमहता मूलभागेन जुष्टं
    शाखाभेदैस्सुभगमनघं शाश्वतं शास्त्रपाणिम् ॥ ४६॥

विद्वत्सेवाकतकनिकषैर्वीतपङ्काशयानां
    पद्माकान्तः प्रणयति दये दर्पणं ते स्वशास्त्रम् ।
लीलादक्षां त्वदनवसरे लालयन्विप्रलिप्सां
    मायाशास्त्राण्यपि शमयितुं त्वत्प्रपन्नप्रतीपान् ॥ ४७॥

दैवात्प्राप्ते वृषगिरितटं देहिनि त्वन्निदानात्
    स्वामिन्पाहीत्यवशवचने विन्दति स्वापमन्त्यम् ।
देवः श्रीमान् दिशति करुणे दृष्टिमिच्छंस्त्वदीया-
    मुद्घातेन श्रुतिपरिषदामुत्तरेणाभिमुख्यम् ॥ ४८॥

श्रेयःसूतिं सकृदपि दये सम्मतां यस्सखीं ते
    शीतोदारामलभत जनः श्रीनिवासस्य दृष्टिम् ।
देवादीनामयमनृणतां देहवत्त्वेऽपि विन्दन्
    बन्धान्मुक्तो बलिभिरनघैः पूर्यते तत्प्रयुक्तैः ॥ ४९॥

दिव्यापाङ्गं दिशसि करुणे येषु सद्देशिकात्मा
    क्षिप्रं प्राप्ता वृषगिरिपतिं क्षत्रबन्ध्वादयस्ते ।
विश्वाचार्या विधिशिवमुखास्स्वाधिकारोपरुद्धा
    मन्ये माता जड इव सुते वत्सला मादृशे त्वम् ॥ ५०॥

अतिकृपणोऽपि जन्तुरधिगम्य दये भवती-
    मशिथिलधर्मसेतुपदवीं रुचिरामचिरात् ।
अमितमहोर्मिजालमतिलङ्घ्य भवाम्बुनिधिं
    भवति वृषाचलेशपदपत्तननित्यधनी ॥ ५१॥

अभिमुखभावसम्पदभिसम्भविनां भविनां
    क्वचिदुपलक्षिता क्वचिदभङ्गुरगूढगतिः ।
विमलरसावहा वृषगिरीशदये भवती
    सपदि सरस्वतीव शमयत्यघमप्रतिघम् ॥ ५२॥

अपि करुणे जनस्य तरुणेन्दुविभूषणता-
    मपि कमलासनत्वमपि धाम वृषाद्रिपतेः ।
तरतमतावशेन तनुते ननु ते विततिः
    परहितवर्ष्मणा परिपचेलिमकेलिमती ॥ ५३॥

धृतभुवना दये त्रिविधगत्यनुकूलतरा
    वृषगिरिनाथपादपरिरम्भवती भवती ।
अविदितवैभवाऽपि सुरसिन्धुरिवातनुते
    सकृदवगाहमानमपतापमपापमपि ॥ ५४॥

निगमसमाश्रिता निखिललोकसमृद्धिकरी
    भजदघकूलमुद्रुजगतिः परितप्तहिता ।
प्रकटितहंसमत्स्यकमठाद्यवतारशता
    विबुधसरिच्छ्रियं वृषगिरीशदये वहसि ॥ ५५॥

जगति मितम्पचा त्वदितरा तु दये तरला
    फलनियमोज्झिता भवति सन्तपनाय पुनः ।
त्वमिह निरङ्कुशप्रशकनादिविभूतिमती
    वितरसि देहिनां निरवधिं वृषशैलनिधिम् ॥ ५६॥

सकरुणलौकिकप्रभुपरिग्रहनिग्रहयो-
    र्नियतिमुपाधिचक्रपरिवृत्तिपरम्परया ।
वृषभमहीधरेशकरुणे वितरङ्गयतां
    श्रुतिमितसम्पदि त्वयि कथं भविता विशयः ॥ ५७॥

वृषगिरिकृष्णमेघजनितां जनितापहरां
    त्वदभिमतिं सुवृत्तिमुपजीव्य निवृत्ततृषः ।
बहुषु जलाशयेषु बहुमानमपोह्य दये
    न जहति सत्पथं जगति चातकवत्कृतिनः ॥ ५८॥

त्वदुदयतूलिकाभिरमुना वृषशैलजुषा
    स्थिरचरशिल्पिनैव परिकल्पितचित्रधियः ।
यतिपतियामुनप्रभृतयः प्रथयन्ति दये
    जगति हितं न नस्त्वयि भरन्यसनादधिकम् ॥ ५९॥

मृदुहृदये दये मृदितकामहिते महिते
    धृतविबुधे बुधेषु विततात्मधुरे मधुरे ।
वृषगिरिसार्वभौमदयिते मयि ते महतीं
    भवुकनिधे निधेहि भवमूलहरां लहरीम् ॥ ६०॥

अकूपारैरेकोदकसमयवैतण्डिकजवै-
    रनिर्वाप्यां क्षिप्रं क्षपयितुमविद्याख्यबडवाम् ।
कृपे त्वं तत्तादृक्प्रथिमवृषपृथ्वीधरपति-
    स्वरूपद्वैगुण्यद्विगुणनिजबिन्दुः प्रवहसि ॥ ६१॥

विवित्सावेतालीविगमपरिशुद्धेऽपि हृदये
    पटुप्रत्याहारप्रभृतिपुटपाकप्रचकिताः ।
नमन्तस्त्वां नारायणशिखरिकूटस्थकरुणे
    निरुद्धत्वद्दोहा नृपतिसुतनीतिं न जहति ॥ ६२॥

अनन्याधीनस्सन्भवति परतन्त्रः प्रणमतां
    कृपे सर्वद्रष्टा न गणयति तेषामपकृतिम् ।
पतिस्त्वत्पारार्थ्यं प्रथयति वृषक्ष्माधरपति-
    र्व्यवस्थां वैयात्यादिति विघटयन्ती विहरसि ॥ ६३॥

अपां पत्युश्शत्रूनसहनमुनेर्धर्मनिगलं
    कृपे काकस्यैकं हितमिति हिनस्ति स्म नयनम् ।
विलीनस्वातन्त्र्यो वृषगिरिपतिस्त्वद्विहृतिभि-
    र्दिशत्येवं देवो जनितसुगतिं दण्डनगतिम् ॥ ६४॥

निषादानां नेता कपिकुलपतिः कापि शबरी
    कुचेलः कुब्जा सा व्रजयुवतयो माल्यकृदिति ।
अमीषां निम्नत्वं वृषगिरिपतेरुन्नतिमपि
    प्रभूतैः स्रोतोभिः प्रसभमनुकम्पे समयसि ॥ ६५॥

त्वया दृष्टस्तुष्टिं भजति परमेष्ठी निजपदे
    वहन्मूर्तिरष्टौ विहरति मृडानीपरिवृढः ।
बिभर्ति स्वाराज्यं वृषशिखरिश्रृङ्गारिकरुणे
    शुनासीरो देवासुरसमरनासीरसुभटः ॥ ६६॥

दये दुग्धोदन्वद्व्यतियुतसुधासिन्धुनयत-
    स्त्वदाश्लेषान्नित्यं जनितमृतसंजीवनदशाः ।
स्वदन्ते दान्तेभ्यः श्रुतिवदनकर्पूरगुलिका
    विषुण्वन्तश्चित्तं वृषशिखरिविश्वम्भरगुणाः ॥ ६७॥

जगज्जन्मस्थेमप्रलयरचनाकेलिरसिको
    विमुक्त्येकद्वारं विघटितकवाटं प्रणयिनाम् ।
इति त्वय्यायत्तं द्वितयमुपधीकृत्य करुणे
    विशुद्धानां वाचां वृषशिखरिनाथः स्तुतिपदम् ॥ ६८॥

कलिक्षोभोन्मीलत्क्षितिकलुषकूलङ्कषजवै-
    रनुच्छेदै रेतैरवटतटवैषम्यरहितैः ।
प्रवाहैस्ते पद्मासहचरपरिष्कारिणि कृपे
    विकल्पन्तेऽनल्पा वृषशिखरिणो निर्झरगुणाः ॥ ६९॥ विकल्प्यन्ते
खिलं चेतोवृत्तेः किमिदमिति विस्मेरभुवनं
    कृपे सिंहक्ष्माभृत्कृतमुखचमत्कारकरणम् ।
भरन्यासच्छन्नप्रबलवृजिनप्राभृतभृतां
    प्रतिप्रस्थानं ते श्रुतिनगरशृङ्गाटकजुषः ॥ ७०॥

त्रिविधचिदचित्सत्तास्थेमप्रवृत्तिनियामिका
    वृषगिरिविभोरिच्छा सा त्वं परैरपराहता ।
कृपणभरभृत्किङ्कुर्वाणप्रभूतगुणान्तरा
    वहसि करुणे वैचक्षण्यं मदीक्षणसाहसे ॥ ७१॥

वृषगिरिपतेर्हृद्या विश्वावतारसहायिनी
    क्षपितनिखिलावद्या देवि क्षमादिनिषेविता ।
भुवनजननी पुंसां भोगापवर्गविधायिनी
    वितमसि पदे व्यक्तिं नित्यां बिभर्षि दये स्वयम् ॥ ७२॥

स्वयमुदयिनस्सिद्धाद्याविष्कृताश्च शुभालया
    विविधविभवव्यूहावासाः परं च पदं विभोः ।
वृषगिरिमुखेष्वेतेष्विच्छावधि प्रतिलब्धये
    दृढविनिहिता निश्रेणिस्त्वं दये निजपर्वभिः ॥ ७३॥

हितमिति जगद्दृष्ट्या कॢप्तैरकॢप्तफलान्तरै-
    रमतिविहितैरन्यैर्धर्मायितैश्च यदृच्छया ।
परिणतबहुच्छद्मा पद्मासहायदये स्वयं
    प्रदिशसि निजाभिप्रेतं नः प्रशाम्यदपत्रपा ॥ ७४॥

अतिविधिशिवैरैश्वर्यात्मानुभूतिरसैर्जनान्-
    अहृदयमिहोपच्छन्द्यैषामसङ्गदशार्थिनी ।
तृषितजनतातीर्थस्नानक्रमक्षपितैनसां
    वितरसि दये वीतातङ्का वृषाद्रिपतेः पदम् ॥ ७५॥

वृषगिरिसुधासिन्धौ जन्तुर्दये निहितस्त्वया
    भवभयपरीतापच्छित्त्यै भजन्नघमर्षणम् ।
मुषितकलुषो मुक्तेरग्रेसरैरभिपूर्यते
    स्वयमुपनतैस्स्वात्मानन्दप्रभृत्यनुबन्धिभिः ॥ ७६॥

अनितरजुषामन्तर्मूलेऽप्यपायपरिप्लवे
    कृतविदनघा विच्छिद्यैषां कृपे यमवश्यताम् ।
प्रपदनफलप्रत्यादेशप्रसङ्गविवर्जितं
    प्रतिविधिमुपाधत्से सार्धं वृषाद्रिहितैषिणा ॥ ७७॥

क्षणविलयिनां शास्त्रार्थानां फलाय निवेशिते
    पितृसुरगणे निर्वेशात्प्रागपि प्रलयं गते । सुरपितृगणे
अधिगतवृषक्ष्माभृन्नाथामकालवशंवदां
    प्रतिभुवमिह व्याचख्युस्त्वां कृपे निरुपप्लवाम् ॥ ७८॥

त्वदुपसदनादद्य श्वो वा महाप्रलयेऽपि वा
    वितरति निजं पादाम्भोजं वृषाचलशेखरः ।
तदिह करुणे तत्तत्क्रीडातरङ्गपरम्परा-
    तरतमतया जुष्टायास्ते दुरत्ययतां विदुः ॥ ७९॥

प्रणिहितधियां त्वत्सम्पृक्ते वृषाद्रिशिखामणौ
    प्रसृमरसुधाधाराकारा प्रसीदति भावना ।
दृढमिति दये दत्तास्वादं विमुक्तिवलाहकं
    निभृतगरुतो निध्यायन्ति स्थिराशयचातकाः ॥ ८०॥

कृपे विगतवेलया कृतसमग्रपोषैस्त्वया
    कलिज्वलनदुर्गते जगति कालमेघायितम् ।
वृषक्षितिधरादिषु स्थितिपदेषु सानुप्लवै-
    र्वृषाद्रिपतिविग्रहैर्व्यपगताखिलावग्रहैः ॥ ८१॥

प्रसूय विविधं जगत्तदभिवृद्धये त्वं दये
    समीक्षणविचिन्तनप्रभृतिभिस्स्वयं तादृशैः ।
विचित्रगुणचित्रितां विविधदोषवैदेशिकीं
    वृषाचलपतेस्तनुं विशसि मत्स्यकूर्मादिकाम् ॥ ८२॥

युगान्तसमयोचितं भजति योगनिद्रारसं
    वृषक्षितिभृदीश्वरे विहरणक्रमाज्जाग्रति ।
उदीर्णचतुरर्णवीकदनवेदिनीं मेदिनीं
    समुद्धृतवती दये त्वदभिजुष्टया दंष्ट्रया ॥ ८३॥

सटापटलभीषणे सरभसाट्टहासोद्भटे
    स्फुरत्कुधि परिस्फुटद्भ्रुकुटिकेऽपि वक्त्रे कृते ।
दये वृषगिरीशितुर्दनुजडिम्भदत्तस्तना
    सरोजसदृशा दृशा समुदिताकृतिर्दृश्यसे ॥ ८४॥

प्रसक्तमधुना विधिप्रणिहितैः सपर्योदकैः
    समस्तदुरितच्छिदा निगमगन्धिना त्वं दये ।
अशेषमविशेषतस्त्रिजगदञ्जनाद्रीशितु-
    श्चराचरमचीकरश्चरणपङ्कजेनाङ्कितम् ॥ ८५॥

परश्वधतपोधनप्रथनसत्क्रतूपाकृत-
    क्षितीश्वरपशुक्षरत्क्षतजकुङ्कुमस्थासकैः ।
वृषाचलदयालुना ननु विहर्तुमालिप्यथाः
    निधाय हृदये दये निहतरक्षितानां हितम् ॥ ८६॥

कृपे कृतजगद्धिते कृपणजन्तुचिन्तामणे
    रमासहचरं क्षितौ रघुधुरीणयन्त्या त्वया ।
व्यभज्यत सरित्पतिस्सकृदवेक्षणात्तत्क्षणात्-
    प्रकृष्टबहुपातकप्रशमहेतुना सेतुना ॥ ८७॥

कृपे परवतस्त्वया वृषगिरीशितुः क्रीडितं
    जगद्धितमशेषतस्तदिदमित्थमर्थाप्यते ।
मदच्छलपरिच्युतप्रणतदुष्कृतप्रेक्षितै-
    र्हतप्रबलदानवैर्हलधरस्य हेलाशतैः ॥ ८८॥

प्रभूतविबुधद्विषद्भरणखिन्नविश्वम्भरा-
    भरापनयनच्छलात्त्वमवतार्य लक्ष्मीधरम् ।
निराकृतवती दये निगमसौधदीपश्रिया
    विपश्चिदविगीतया जगति गीतयाऽन्धं तमः ॥ ८९॥

वृषाद्रिहयसादिनः प्रबलदोर्मरुत्प्रेङ्खित-
    स्त्विषा स्फुटतटिद्गुणस्त्वदवसेकसंस्कारवान् ।
करिष्यति दये कलिप्रबलघर्मनिर्मूलनः
    पुनः कृतयुगाङ्कुरं भुवि कृपाणधाराधरः ॥ ९०॥

विश्वोपकारमिति नाम सदा दुहाना-
    मद्यापि देवि भवतीमवधीरयन्तम् ।
नाथे निवेशय वृषाद्रिपतौ दये त्वं var  पतेर्दये
    न्यस्तस्वरक्षणभरं त्वयि मां त्वयैव ॥ ९१॥

नैसर्गिकेण तरसा करुणे नियुक्ता
    निम्नेतरेऽपि मयि ते विततिर्यदि स्यात् ।
विस्मापयेद्वृषगिरीश्वरमप्यवार्या
    वेलातिलङ्घनदशेव महाम्बुराशेः ॥ ९२॥

विज्ञातशासनगतिर्विपरीतवृत्त्या
    वृत्रादिभिः परिचितां पदवीं भजामि ।
एवं विधे वृषगिरीशदये मयि त्वं
    दीने विभोश्शमय दण्डधरत्वलीलाम् ॥ ९३॥

मासाहसोक्तिघनकञ्चुकवञ्चितान्यः
    पश्यत्सु तेषु विदधाम्यतिसाहसानि ।
पद्मासहायकरुणे न रुणत्सि किं त्वं
    घोरं कुलिङ्गशकुनेरिव चेष्टितं मे ॥ ९४॥

विक्षेपमर्हसि दये विपलायितेऽपि
    व्याजं विभाव्य वृषशैलपतेर्विहारम् ।
स्वाधीनसत्वसरणिस्स्वयमत्र जन्तौ
    द्राघीयसी दृढतरा गुणवागुरा त्वम् ॥ ९५॥

सन्तन्यमानमपराधगणं विचिन्त्य
    त्रस्यामि हन्त भवतीं च विभावयामि ।
अह्नाय मे वृषगिरीशदये जहीमा-
    माशीविषग्रहणकेलिनिभामवस्थाम् ॥ ९६॥

औत्सुक्यपूर्वमुपहृत्य महापराधान्
    मातः प्रसादयितुमिच्छति मे मनस्त्वाम् ।
आलिह्य तान्निरवशेषमलब्धतृप्ति-
    स्ताम्यस्यहो वृषगिरीशधृता दये त्वम् ॥ ९७॥

जह्याद्वृषाचलपतिः प्रतिघेऽपि न त्वां
    घर्मोपतप्त इव शीतलतामुदन्वान् ।
सा मामरुन्तुदभरन्यसनानुवृत्ति-
    स्तद्वीक्षणैः स्पृश दये तव केलिपद्मैः ॥ ९८॥

दृष्टेऽपि दुर्बलधियं दमनेऽपि दृप्तं
    स्नात्वाऽपि धूलिरसिकं भजनेऽपि भीमम् ।
बद्ध्वा गृहाण वृषशैलपतेर्दये मां
    त्वद्वारणं स्वयमनुग्रहशृङ्खलाभिः ॥ ९९॥

नातः परं किमपि मे त्वयि नाथनीयं
    मातर्दये मयि कुरुष्व तथा प्रसादम् ।
बद्धादरो वृषगिरिप्रणयी यथाऽसौ
    मुक्तानुभूतिमिह दास्यति मे मुकुन्दः ॥ १००॥

निस्सीमवैभवजुषां मिषतां गुणानां
    स्तोतुर्दये वृषगिरीशगुणेश्वरीं त्वाम् ।
तैरेव नूनमवशैरभिनन्दितं मे
    सत्यापितं तव बलादकुतोभयत्वम् ॥ १०१॥

अद्यापि तद्वृषगिरीशदये भवत्या-
    मारम्भमात्रमनिदं प्रथमस्तुतीनाम् ।
सन्दर्शितस्वपरनिर्वहणा सहेथा
    मन्दस्य साहसमिदं त्वयि वन्दिनो मे ॥ १०२॥

प्रायो दये त्वदनुभावमहाम्बुराशौ
    प्राचेतसप्रभृतयोऽपि परं तटस्थाः ।
तत्रावतीर्णमतलस्पृशमाप्लुतं मां
    पद्मापतेः प्रहसनोचितमाद्रियेथाः ॥ १०३॥

वेदान्तदेशिकपदे विनिवेश्य बालं
    देवो दयाशतकमेतदवादयन्माम् ।
वैहारिकेण विधिना समये गृहीतं
    वीणाविशेषमिव वेङ्कटशैलनाथः ॥ १०४॥

अनवधिमधिकृत्य श्रीनिवासानुकम्पा-
    मवितथविषयत्वाद्विश्वमव्रीडयन्ती ।
विविधकुशलनीवी वेङ्कटेशप्रसूता
    स्तुतिरियमनवद्या शोभते सत्वभाजाम् ॥ १०५॥

शतकमिदमुदारं सम्यगभ्यस्यमानान्
    वृषगिरिमधिरुह्य व्यक्तमालोकयन्ती ।
अनितरशरणानामाधिराज्येऽभिषिञ्चे-
    च्छमितविमतपक्षा शार्ङ्गधन्वानुकम्पा ॥ १०६॥

विश्वानुग्रहमातरं व्यतिषजत्स्वर्गापवर्गां सुधा-
    सध्रीचीमिति वेङ्कटेश्वरकविर्भक्त्या दयामस्तुत ।
पद्मानामिह यद्विधेयभगवत्सङ्कल्पकल्पद्रुमात् var  पद्यानामिह
    झंझामारुतधूतचूतनयतस्साम्पातिकोऽयं क्रमः ॥ १०७॥

कामं सन्तु मिथः करम्बितगुणावद्यानि पद्यानि नः
    कस्यास्मिञ्छतके सदम्बुकतके दोषश्रुतिं क्षाम्यति ।
निष्प्रत्यूहवृषाद्रिनिर्झरझरत्कारच्छलेनोच्चलन्  var नोञ्चलन्
    दीनालम्बनदिव्यदम्पतिदयाकल्लोलकोलाहलः ॥ १०८॥

॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य
वेदान्ताचार्यस्य कृतिषु दयाशतकं सम्पूर्णम् ॥

कवितार्किकसिंहाय कल्याणगुणशालिने ।
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥

॥ श्रीरस्तु ॥

https://youtu.be/aHmdBvb9Efg
  for meaning  pl heck
 
 http://www.ibiblio.org/sripedia/ebooks/vdesikan/daya_satakam/index.html
 
FOR DEATAIL COMMENTARY PL CHECK
 
 https://archive.org/stream/dayasatakamofved014692mbp/dayasatakamofved014692mbp_djvu.txt

No comments:

Post a Comment