Followers

Thursday, February 11, 2016

Navagraha Suprabhatham (Nava graha stotra.41)



Navagraha Suprabhatham (Nava graha stotra.41)

https://youtu.be/gWq18EhCr8A



॥ नवग्रह सुप्रभातम् ॥

                सूर्यः

पूर्वापराद्रि सञ्चार चराचरविकासक  ।
उत्तिष्ठ लोककल्याण सूर्यनारायण प्रभो  ॥ १॥ कुरु कल्याण

सप्ताश्वरश्मिरथ सन्ततलोकचार
श्री द्वादशात्मकमनीयत्रिमूर्तिरूप ।  मनोज्ञत्रिमूर्तिरूप
सन्ध्यात्रयार्चित वरेण्य दिवाकरेशा
श्री सूर्यदेव भगवन् कुरु सुप्रभातम् ॥ २॥

अज्ञानगाहतमसःपटलं विदार्य
ज्ञानातपेन परिपोषयसीह लोकम् ।
आरोग्यभाग्यमति सम्प्रददासि भानो
श्री सूर्यदेव भगवन् कुरु सुप्रभातम्  ॥ ३॥

छायापते सकलमानवकर्मसाक्षिन्
सिंहाख्यराश्यधिप पापविनाशकारिन् ।
पीडोपशान्तिकर पावन काञ्चनाभ
श्री सूर्यदेव भगवन् कुरु सुप्रभातम् ॥ ४॥

                चन्द्र

सर्वलोकसमुल्हास शङ्करप्रियभूषणा ।
उत्तिष्ठ रोहिणीकान्त चन्द्रदेव नमोऽस्तुते ॥ ५॥

इन्द्रादि लोकपरिपालक कीर्तिपात्र
केयूरहारमकुटादि मनोज्ञगात्र ।
लक्ष्मीसहोदर दशाश्वरथप्रयाण
श्री चन्द्रदेव कुमुदप्रिय सुप्रभातम् ॥ ६॥

श्री वेङ्कटेशनयन स्मरमुख्यशिष्य
वन्दारुभक्तमनसामुपशाम्य पीदाम् ।
लोकान् निशाचर सदा परिपालय त्वम्
श्री चन्द्रदेव कुमुदप्रिय सुप्रभातम् ॥ ७॥

नीहारकान्तिकमनीयकलाप्रपूर्ण
पीयूषवृष्टिपरिपोषितजीवलोक ।
सस्यादिवर्धक शशाङ्क विराण्मनोज
श्री चन्द्रदेव कुमुदप्रिय सुप्रभातम्  ॥ ८॥

                आङ्गारक

मेरोः प्रदक्षिणं कुर्वन् जीवलोकं च रक्षसि ।
अङ्गारक ग्रहोत्तिष्ठ रोगपीडोपशान्तये ॥ ९॥

आरोग्यभाग्यममितं वितरन् महात्मन्
रोगाद्विमोचयसि सन्ततमात्मभक्तान् ।
आनन्दमाकलय मङ्गलकारक त्वम्
मेषेन्द्रवाहन कुजग्रह सुप्रभातम् ॥ १०॥

सूर्यस्य दक्षिणदिशामधिसंवदानः
कारुण्यलोचन विशालदृशानुगृह्य ।
त्वद्ध्यानतत्परजनाननृणान् करोषि
मेषेन्द्रवाहन कुजग्रह सुप्रभातम् ॥ ११॥

                बुध

बुध प्राज्ञ बुधाराध्य सिंहवाहन सोमज ।
उत्तिष्ठ जगतां मित्र बुद्धिपीडोपशान्तये ॥ १२॥

हे पीतवर्ण सुमनोहरकान्तिकाय
पीताम्बर प्रमुदिताखिललोकसेव्य ।
श्रीचन्द्रशेखरसमाश्रितरक्षकस्त्वम् ।
ताराशशाङ्कज बुधग्रह सुप्रभातम् ॥ १३॥

द्राक्षागुलुच्छपदबन्धकवित्वदातः
आनन्दसंहितविधूतसमस्तपाप ।
कन्यापते मिथुनराशिपते नमस्ते
ताराशशाङ्कज बुधग्रह सुप्रभातम् ॥ १४॥

                गुरु

धनुर्मीनादि देवेश देवतानां महागुरो ।
ब्रह्मजात समुत्तिष्ठ पुत्रपीडोपशान्तये ॥ १५॥

इन्द्रादि देवबहुमानितपुत्रकार
आचार्यवर्य जगतां श्रितकल्पपूज ।
तारापते सकलसन्नुतधीप्रभाव
श्रीधीष्पतिग्रह जनावन सुप्रभातम् ॥ १६॥

पद्मासनस्थ कनकाम्बर दीनबन्धो
भक्तार्तिहार सुखकारक नीतिकर्तः ।
वाग्रूपभेदसुविकासक पण्डितेज्य
श्रीधीष्पतिग्रह जनावन सुप्रभातम् ॥ १७॥

                शुक्र

तुलावृषभराशीश पञ्चकोनस्थितग्रह ।
शुक्रग्रह समुत्तिष्ठा पत्नीपीडोपशान्तये ॥ १८॥

श्वेताम्बरादि बहुशोभितगौरगात्र
ज्ञानैकनेत्र कविसन्नुतिपात्र मित्र ।
प्रज्ञाविशेषपरिपालितदैत्यलोक
हे शुक्रदेव भगवन् कुरु सुप्रभातम् ॥ १९॥

सञ्जीविनीप्रमुखमन्त्ररहस्यवेदिन्
तत्त्वाखिलज्ञ रमणीयरथाधिरूढ ।
राज्यारियोगकर दैत्यहितोपदेशिन्
हे शुक्रदेव भगवन् कुरु सुप्रभातम् ॥ २०॥

              शनैश्चर

मण्डले धनुराकारे संस्थितः सूर्यनन्दन ।
नीलदेह समुत्तिष्ठ प्राणपीडोपशान्तये ॥ २१॥

चापासनस्थ वरगृध्ररथप्रयाण ??
कालाञ्जनाभ यमसोदर काकवाह ।
भक्तप्रजावनसुदीक्षित शम्भुसेविन्
श्री भास्करात्मज शनैश्चर सुप्रभातम् ॥ २२॥

संसारसक्तजनदुष्परिस्वप्रदातः
भक्तिप्रपन्नजनमङ्गलसन्निधातः ।
श्रीपार्वतीपतिदयामयदृष्टिप्रवाच  var??  दयाकर दृष्टिपूत?
श्री भास्करात्मज शनैश्चर सुप्रभातम् ॥ २३॥

तैलान्नदीपतिलनीलसुपुष्पसक्तः
कुम्भादिपत्यमकराधिपये वहित्वम् ।
निर्भीक कामित फलप्रद नीलवासः
श्री भास्करात्मज शनैश्चर सुप्रभातम् ॥ २२॥

                राहु

गौहुते अधिदेवता राहो सर्पाः प्रत्यधिदेवताः ।
राहुग्रह समुत्तिष्ठा नेत्रपीडोपशान्तये ॥ २५॥

नीलाम्बरादि समलङ्कृत सैंहिकेय
ज्ञानप्रसन्न वरदानसुखावहस्त्वम् ।  var भक्त प्रपन्न
शूर्पासनस्थ सुजनावह सौम्यरूप??
राहुग्रहप्रवर नेत्रद सुप्रभातम् ॥ २६॥

सिंहाधिपश्च तनु सिंहगतासनस्त्वम् var  जटासनस्त्वम्
मेर्वप्रदक्षिण चरदुत्तरकायशोभिम् ।
आदित्यचन्द्रग्रसनाग्रहलग्नचित्त
राहुग्रहप्रवर नेत्रद सुप्रभातम् ॥ २७॥

                केतुः

चित्रगुप्तब्रह्मदेवौ अधिप्रत्यधिदेवते ।
केतुग्रह समुत्तिष्ठ ज्ञानपीडोपशान्तये ॥ २८॥

चित्रं च ते ध्वजरथादि समस्तमेव
सयेतरं च गमनं परितस्तु मेरुम् ।
सूर्यस्य वायुदितिसञ्चरतीह नित्यम्
केतुग्रहप्रवर मोक्षद सुप्रभातम् ॥ २९॥

त्वन्मन्त्रजापपरसज्जन संस्तुतस्सन्
ज्ञानं तनोशि विमलं परिहार्य पीडाम् ।
एवम् हि सन्ततमनन्तदयां कुरु त्वम्
केतुग्रहप्रवर मोक्षद सुप्रभातम् ॥ ३०॥

              फलश्रुति

नित्यं नवग्रहदेवतानामिह सुप्रभातम् ।
ये मानवाः प्रतिदिनं पठितुं प्रवृत्ताः ॥

तेशां प्रभातसमये स्मृतिरङ्गभाजाम् ।??
प्रज्ञां परार्धसुलभां परमां प्रसूते ॥

आदित्याय च सोमाय मङ्गलाय बुधाय च ।
गुरुशुक्रशनिभ्यश्च राहवे केतवे नमः ॥


Navagraha Suprabhatham

https://youtu.be/A1mxZUJcvhw


Navagraha Suprabhatham And Sthothrams

https://youtu.be/mu9Z8omgp8c





No comments:

Post a Comment