Followers

Friday, December 19, 2014



Shreenathji Mangla Charan(Krishna stotra39)

http://youtu.be/IRNsbVWa8og
==

Shreenathji Mangla Charan.(krishna)

प्रातः स्मरण एवं मंगलाचरण
श्री गोवर्धन नाथ पाद युगलम हे यंगवीन प्रियं ।
नित्यं श्री मधुराधिपं सुखकरं श्री विट्ठलेशं मुदा ॥
श्रीमद्वारवतीश गोकुल पति श्री गोकुलेन्दं विभुं ।
श्री मन मन्मथ मोहनं नटवरं श्री बालकृष्णं भजे ॥
श्रीमद वल्लभ विट्ठ्लो गिरिधरं गोविन्दराया मिधम ।
श्रीमद बालक कृष्ण गोकुलपति नाथं रघुणाम तथा ॥
एवं श्री यदुनायकं किल घनश्यामं च तद्व शजान ।
कालिन्दिन स्व गुरुं गिरिं गुरु विभुं स्वीयत प्रभुश्च स्मरेत ॥
चिन्ता सन्तान हन्तारो यत्पादांबुज रेणवः।
स्वीयानां तान्निजार्यान प्रणमामि मुहुर्मुहुः ॥१॥
यदनुग्रहतो जन्तुः सर्व दुःखतिगो भवेत ।
तमहं सर्वदा वंदे श्री मद वल्लभ नन्दनम॥२॥
अज्ञान तिमिरान्धस्य ज्ञानान्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्री गुरुवै नमः ॥३॥
नमामि हृदये शेषे लीलाक्षीराब्धिशायिनम ।
लक्ष्मी सहस्त्रलीलाभिः सेव्यमानं कलानिधिम॥४॥
चतुर्भिश्च चतुर्भिश्च चतुर्भिश्च त्रिभिस्तथा ।
षडभिर्विराजते योSसौ पंचधा हृदये ममः ॥५॥
॥इति श्री मंगलाचरण संपूर्णम॥
॥श्रीमदाचार्य चरण कमलेभ्य नमः॥

Pratah Smaran and Mangala Charan

Shree Govardhannath paad yugalam, haiyangvina priyam I
Nityam Shree Mathuradhipam sukhkaram, Shree Vithalesham muda, II

Shreemad Dwaravatigokulpati , Shree Gokulendum vibhum, I
Shree Manmanmathmohanam natvaram , Shree Bal Krushnam bhajet. II

Shrimad vallabh vittalo giridharam govindraya midham I
Shrimad balak Krishna gokulpati nath raghunaam tatha II

Evam shri yadunayakam kil ghanshyamch tadv shajan I
Kalindin sva gurum girim guru vibhum swiyat prabhuchya smaret II

Chinta santaan hantaro, yad-pad-ambuj renahva
Swiyanam tan-nijacharyan, pranamami muhur-muhur II1II

Yadanugrahato jantuhu sarvadhukhatigo bhavet
Tamaham sarvadavande Shrimad Vallabhanandanam II2II

Agyantimirandhasya Gyananjanshalakya
Chakshurunmilitam yen tasmai Shri Guruve Namah II3II

Namani hridaye sheshe leelakshirabdhi shayinam
Lakshmi-sahasra leelabhi sevyamanam kalanidhim II4II

Chaturbhishch, Chaturbhishch, Chaturbhishch, tribhistatha
Shadbhir virajte yosao panchdha hridaye mama II5II
================

No comments:

Post a Comment